श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय २२

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय २२                                  

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय २२ लक्ष्मणा द्वारा भगवान् श्रीकृष्ण को प्राप्त करने की कथा का वर्णन है।

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय २२

श्रीगरुडमहापुराणम् ब्रह्मकाण्डः (मोक्षकाण्डः) द्वाविंशतितमोऽध्यायः

Garud mahapuran Brahmakand chapter 22

श्रीगरुड महापुराण ब्रह्मकाण्ड बाईसवां अध्याय  

गरुड महापुराण ब्रह्मकाण्ड अध्याय २२   

गरुड महापुराण ब्रह्मकाण्ड अध्याय २२ का संक्षिप्त हिन्दी अनुवाद

श्रीकृष्ण ने कहा- हे पक्षिराज ! जो ये लक्ष्मणा हैं, पूर्व- सृष्टि में वेदों के पारंगत अग्निदेव की पुत्री थीं। सभी प्रकार के शुभ लक्षणों से सम्पन्न होने के कारण सुलक्ष्मणा इस नाम से इनकी प्रसिद्धि हुई । जिस प्रकार लक्ष्मी सभी लक्षणों से पूर्ण हैं, जैसे भगवान् विष्णु सभी लक्षणों से परिपूर्ण हैं, उसी प्रकार लक्ष्मणा भी सभी गुणों से पूर्ण हैं। वह सुलक्ष्मणा श्रीकृष्ण को पतिरूप में प्राप्त करने के लिये नित्य विविध उपचारों से उनकी पूजा किया करती थी, एक बार उसने अपने पिताजी से कहा - हे तात! वे हरि सर्वत्र व्याप्त हैं, सबमें स्थित हैं और सर्वान्तर्यामी हैं। दान आदि जो भी शुभ कर्म किया जाता है उन्हींको उद्देश्य करके करना चाहिये। उनकी संतुष्टि के लिये उन्हें भक्तिपूर्वक विविध उपचारों को समर्पित करना चाहिये। भक्तिपूर्वक समर्पित किये गये अन्न पानादि पदार्थों को वे मुकुन्द निश्चित ही ग्रहण करते हैं ।

गृहस्थ को चाहिये कि वह सर्वप्रथम भोग्य पदार्थों का समर्पण भगवान् हरि के लिये अवश्य करे । जो गृहस्थ ऐसा करता है वह गृहस्थ धन्य है। अन्यथा उसका जीवन व्यर्थ है। माधव नाम से अभिहित वे भगवान् हरि इस प्रकार से हमारे द्वारा समर्पित अन्नादि को ग्रहण करते हैं। ऐसा समझकर उन्हें पदार्थ अर्पित करना चाहिये। इस प्रकार से दिये गये अन्नादिक नैवेद्य से भगवान् विष्णु अत्यन्त संतुष्ट होते हैं। इसके विपरीत भाव से दिये गये पदार्थ को वे ग्रहण नहीं करते, उनके लिये वह सब व्यर्थ ही है । हे सुपर्ण! वासुदेव हरि हमारे घर में नित्य निवास करते हुए प्रसन्न रहते हैं। ऐसा समझकर अपने घर को देवालय मानकर सर्वदा अलंकृत रखना चाहिये । हे तात! अनन्तरूपी ऐसे वे हरि अनन्त रूपों से सबमें स्थित रहते हैं ।

श्रीकृष्णने कहा- हे पक्षिराज ! अपने पिता से इस प्रकार कहकर वह उन भगवान्‌ को पतिरूप में वरण करने के लिये अनन्य – मन से उनकी सपर्या में लग गयी और की जा रही मेरी इस सेवा से भगवान् हरि ही मेरे पति हों ऐसा चिन्तन करती हुई उस लक्ष्मणा ने अपने शरीर का परित्याग कर दिया और पुनः मद्रदेश के राजा की पुत्री के रूप में जन्म लिया। हे पक्षिश्रेष्ठ! तदनन्तर उस लक्ष्मणा के स्वयंवर में लक्ष्य का भेदन करके मैंने ही वहाँ उपस्थित राजाओं का मान-मर्दन कर उसका पाणिग्रहण किया और अपनी पुरी में आकर उस देवी के साथ मैं निवास करने लगा।

गरुड महापुराण ब्रह्मकाण्ड अध्याय २२ का मूलपाठ

गरुडपुराणम् ब्रह्मकाण्डः (मोक्षकाण्डः) अध्यायः २२

अध्यायः २२ श्रीगरुडमहापुराणम्

श्रीकृष्ण उवाच ।

या लक्ष्मणा पूर्वसर्गे खगेन्द्र पुत्री ह्यभूद्वह्निवेदस्य वेत्तुः ।

सुलक्षणैः संयुतत्वाद्यतः सा सुलक्ष्मणेति प्रथिता खगेन्द्र ॥ १ ॥

यथा लक्ष्मीर्लक्षणैः सा सुपूर्णा यथा हरिर्लक्षणैर्वै सुपूर्णः ।

यथा वायुर्लक्षणैः पूर्ण एव यथा गायत्री लक्षणैः सा सुपूर्णा ॥ २ ॥

यथा रुद्राद्या लक्षणैर्वै प्रपूर्णा रुद्रादिल्लक्ष्मणा चैव पूर्णा ।

गुणेनैवं धर्मतः किञ्चिदेव तथानुसंधानाद्व्रियते नाम चापि ॥ ३ ॥

तस्मादाहुर्लक्ष्मणेत्येव सर्वे तल्लक्षणं शृणु चादौ खगेन्द्र ।

नारायणे पूर्णगुणे रमेशे द्वात्रिंशत्संख्यानि सुलक्षणानि ॥ ४ ॥

संत्येव पक्षीन्द्र वदाम्यनुक्रमान्मत्तः श्रुत्वा मोक्षमाप्नोति नित्यम् ।

यः सप्तपादः षण्णवत्यङ्गुलोङ्गश्चतुर्हस्तः पुरुषस्तीक्ष्णदन्तः ॥ ५ ॥

य एतत्सर्वं मिलितं चैकमेव हरेर्विष्णोर्लक्षणं चाहुरार्याः ।

मुखं स्त्रिग्धं वर्तुलं पुष्टिरूपं द्वितीयं तल्लक्षणं चाहुरार्याः ॥ ६ ॥

हनुर्यस्यानुन्नतं चास्ति वीन्द्र तल्लक्षणं प्राहुरार्यास्तृतीयम् ।

यद्दन्ता वै तीक्ष्णसूक्ष्माश्च संति तल्लक्षणं चाहुरार्याश्चतुर्थम् ॥ ७ ॥

यस्याधरे रक्तिमा त्वस्ति वीन्द्र तल्लक्षणं पञ्चमं चाहुरार्याः ।

यस्य हस्ता अतिरक्ताः खगेन्द्र तल्लक्षणं प्राहुरार्याश्च षष्ठम् ॥ ८ ॥

यस्मिन्नखाः संति रक्ताः सुशोभास्तल्लक्षणं सप्तमं चाहुरार्याः ।

यस्मिन्कपोले रक्तिमा त्वस्ति वीन्द्र तल्लक्षणं ह्यष्टमं प्राहुरार्या ॥ ९ ॥

यस्मिन्करे शङ्खचक्रादिरेखा वर्तन्ते तन्नवमं प्राहुरार्याः ।

यस्योदरं तन्तुरूपं सुपुष्टं वलित्रयैरङ्कितं सुंदरं च ॥ १० ॥

तल्लक्षणं दशमं प्राहुरार्या एकादशं निम्ननाभिं तदाहुः ।

ऊरुद्वयं यस्य च मांसलं वै तल्लक्षणं द्वादशं प्राहुरार्याः ॥ ११ ॥

कटिर्हि दीर्घा पृथुलास्ति यस्य त्रयोदशं लक्ष्म तदाहुरार्याः ।

यस्यास्ति मुष्को सुपरिष्ठितो वै चतुर्दशं लक्ष्म तदाहुरार्याः ॥ १२ ॥

समुन्नतं शिश्नमथो हि लक्ष्म यस्यास्ति तत्पञ्चदशं वदन्ति ।

सुताम्रकं पादतलं खगेन्द्र तल्लक्षणं षोडशं प्राहुरार्याः ॥ १३ ॥

निम्नौ च गुल्फौ सप्तदशं तदाहुर्ग्रीवारूपं प्राहुरष्टादशं च ।

एकोनविंशं त्वक्षिपद्मं सुरक्तं प्राहुर्बाहुं जानु विंशं तथैव ॥ १४ ॥

विस्तीर्णोरश्चैकविंशं तदाहुः सिंहास्कन्धं द्व्युत्तरं विंशमाहुः ।

त्रयोविंशं सूक्ष्ममास्यं तदाहुश्चतुर्विंशं सुप्रसन्ने च दृष्टी ॥ १५ ॥

ह्रस्वं लिङ्गं मार्दवं चापि वीन्द्र तल्लक्षणं पञ्चविंशं वदन्ति ।

समौ च पादौ कटिजानु चोरू षड्विंशमाहुश्च समे च जङ्घे ॥ १६ ॥

समानहस्तौ समकर्णौ मिलित्वा द्वात्रिंशत्कं लक्षणं प्राहुरार्याः ।

द्वात्रिंशत्कं लक्षणं वै मुकुन्दे द्वात्रिंशत्कं लक्षणं वै रमायाम् ॥ १७ ॥

द्वात्रिंशत्कं लक्षणं ब्रह्मणोपि तद्भारत्याः प्रवदन्त्येव सत्यम् ।

तथा च शङ्का सममेव चक्रिणेत्येवं सदामा कुरु निर्णयं ब्रुवे ॥ १८ ॥

एकस्य वै लक्षणस्यापि विष्णोर्लक्ष्मीरन्तं नैव सम्यक्प्रपेदे ।

अतोनन्तैर्लक्षणैः संयुतं च हरिं चाहुर्लक्षणज्ञाः सदैव ॥ १९ ॥

जानाति लक्ष्मीर्लक्षणं वायुरूपे स्वापेक्षया ह्यतिरिक्तं खगेन्द्र ।

स्वलक्षणापेक्षया भारती तु शतैर्गुणैरधिका वेधसोपि ॥ २० ॥

खगेन्द्र तस्माल्लक्षणे साम्यचित्तं विश्वादीनां सर्वदा मा कुरुष्व ।

अष्टाविंशतिं प्राहू रुद्रादिकानां भ्रूनेत्रयोर्लक्षणेनैव हीनाः ॥ २१ ॥

अलक्षणं मन्यते यद्धि तस्य दुर्लक्षणं नैव तच्चिन्तनीयम् ।

अष्टाविंशतिं लक्षणं वै हरस्य न भारतीवच्चिन्तनीयं खगेन्द्र ॥ २२ ॥

अतो हरः क्रोधरूपी सदैव तयोरभावात्सत्यमुक्तं तथैतत् ।

अतो द्वयं नास्ति रुद्रे खगेन्द्र शिश्नोदरे किञ्चिदाधिक्यमस्ति ॥ २३ ॥

सप्ताधिकैर्विंशतिलक्षणैस्तु समायुताः स्वस्त्रियो लक्ष्मणाद्याः ।

षड्विंशत्या लक्षणैश्चापि युक्ता वारुण्याद्या पञ्चविंशैश्च चन्द्रः ॥ २४ ॥

अर्थश्चतुर्विंशतिभिश्चैव युक्तो नासावायोर्द्व्यधिका विंशतिश्च लक्षणैश्चैकविंशत्या शची युक्ता न संशयः ॥ २५ ॥

प्रवाहा विंशकैर्युक्ता यम एकोनविंशकैः ।

पाश्यष्टादशभिर्युक्तो दशसप्तयुतोऽनलः ॥ २६ ॥

वैवस्वतः षोडशभिमित्रः पञ्चदशैर्युतः ।

चतुर्दशैस्तु(चतुर्विंशैस्तु?) धनपः पावकस्तु त्रयोदशैः ॥ २७ ॥

गङ्गा द्वादशभिर्युक्ता बुध एकादशैर्युतः ।

शनिस्तु दशसंख्याकैः पुष्करो नवभिर्युतः ॥ २८ ॥

अथ षोडशसाहस्रं भार्यास्तु मम वल्लभाः ।

अष्टभिश्चैव संयुक्ताः सप्तभिः पितरस्तथा ॥ २९ ॥

षड्भिश्च देवगन्धर्वाः पञ्चभिस्तदनन्तराः ।

चतुर्भिः क्षितिपाः प्रोक्तास्त्रिभिरन्ये च संयुताः ॥ ३० ॥

उदरे किञ्चिदाधिक्ये ह्रस्वे पादे च कर्णयोः ।

शिखाधिक्यं विना विप्र भार्यायां च शिवस्य च ॥ ३१ ॥

लक्ष्मणायां पञ्च दोषाः शिरोगुल्फादिकं विना ।

नाभ्याधिक्ये सहैवाष्टौ दोषाः संत्यतिवाहिके ॥ ३२ ॥

जङ्घाधिक्ये सहैवाष्टौ दोषाः शच्याः सदा स्मृताः ।

एवमेव हि दोषाश्चाप्यूहनीयाः खगेश्वर ॥ ३३ ॥

दुर्लक्षणैः सदा वीन्द्र संश्रुतैस्तत्त्वविद्भवेत् ।

महोदरो लंबनाभिरीषामात्रोग्रदंष्ट्रकः ॥ ३४ ॥

अन्धकूपगभीराक्षो लंबकर्णौष्ठनासिकः ।

लंबगुल्फो वक्रपादः कुनखी श्यावदन्तकः ॥ ३५ ॥

दीर्घजङ्घो दीर्घशिश्नस्त्वेकाण्डश्चैकनासिकः ।

रक्तश्मश्रू रक्तरोमा वक्रास्यः संप्रकीर्तितः ॥ ३६ ॥

दग्धपर्वतसंकाशो रक्तपृष्ठः कलिः स्मृतः ।

अलोमांसोऽलोमशिरा रक्तगण्डकपोलकः ॥ ३७ ॥

ललाटे पाण्डुता नित्यं वामस्कन्धे करे खग ।

क्रूरदृष्टिर्दृष्टिपादस्तथा वै घर्घरस्वरः ॥ ३८ ॥

अत्याशी चातिपानश्च स्तनौ शुष्कफलोपमौ ।

ऊरौ नवाञ्जिकारोमः तथा पृष्ठे च मस्तके ॥ ३९ ॥

ललाटे त्रीणि दीर्घे तु समे द्वौ संप्रकीर्तितौ ।

सर्पाकारस्तु यो मत्स्यस्तस्य शिश्ने प्रकीर्तितः ॥ ४० ॥

पादत्राणोपमो मत्स्यो रसनाग्रे प्रकीर्तितः ।

शिश्नाकारश्च यो मत्स्यो गुदे तस्य प्रशस्यते ॥ ४१ ॥

वृश्चिकाकारमत्स्यस्तु पदोस्तस्य प्रशस्यते ।

श्वाकारश्चापि मत्स्यो वै मुखे तस्य प्रकीर्तितः ॥ ४२ ॥

हस्ते तु बहुरेखाः स्युर्लोम नासापुटे स्मृतम् ।

अतिदीर्घं तु चाङ्गुष्ठं कनिष्ठं चातिदीर्घकम् ॥ ४३ ॥

दुर्लक्षणं त्वेवमादि कलावस्ति ह्यनेकशः ।

सुलक्षणान्यनेकानि मयि संति खगेश्वर ॥ ४४ ॥

द्वात्रिंशल्लक्षणं विष्णोर्ब्रह्माद्यापेक्षयैव तत् ।

सहाभिप्राय गर्भेण ब्रह्मणोक्तं तव प्रभो ॥ ४५ ॥

ब्रह्मोक्तस्य मयोक्तस्य विरोधो नास्ति सत्तम ।

मयोक्तस्यैव स व्यासः कंबुग्रीवः प्रदर्श्यते ॥ ४६ ॥

रक्ताधरं रक्त तालु चैकीकृत्य मयोदितम् ।

अतो विरोधो नास्त्येव तथा ज्ञानात्प्रतीयते ॥ ४७ ॥

सप्ताधिकैर्विंशतिलक्षणैस्तु समायुता याः स्त्रियो लक्ष्मणाद्याः ॥ ४८ ॥

भगे नेत्रे च हस्ते च स्तने कुक्षौ तथैव च ।

भारत्यपेक्षया पञ्चभिर्न्यूना त्वस्ति लक्षणैः ॥ ४९ ॥

न रुद्रवन्न चान्यानि लक्षणानि खगेश्वर ।

षड्विंशत्या लक्षणैश्चापि युक्ता वारुण्याः षड्लक्षणैश्चैव हीना ॥ ५० ॥

कर्णे कुक्षौ नासिकाकेशपाशे गुल्फे भगे किञ्चिदाधिक्यमस्ति ।

इन्द्रो युक्तः पञ्चविंशत्या खगेन्द्र सदा हीनो लक्षणैः सप्तसंख्यैः ॥ ५१ ॥

हस्ते पादे उदरे कर्णयोश्च शिश्ने गुल्फे त्वधरोष्ठेधिकं च ।

चतुर्विंशत्या लक्षणैश्चापि युक्तो नास्तिक्यवायुस्तद्वदेवाष्टभिश्च ॥ ५२ ॥

नाभ्यां गुल्फे हनुरर्ङ्घ्योश्च स्कन्धे द्विजे नेत्रे त्वधरोष्ठेधिकं च ।

त्रयोविंशत्या लक्षणैश्चापि युक्ता शची तथा नवदोषैश्च युक्ता ॥ ५३ ॥

भगे केशे ह्यधरोष्ठे च कर्णे जङ्घे गण्डे वक्षसि गुल्फयोश्च ।

तथोत्तरोष्ठे किञ्चिदाधिक्यमस्ति एवं विजानीहि खगेन्द्रसत्तम ॥ ५४ ॥

द्वाविंशत्या लक्षणैः संयुतस्तु दशभिर्देषैः प्रवहो नाम वायुः ।

तथाङ्गुष्ठे किञ्चिदाधिक्यमस्ति विंशत्येकादशभिर्देषतोर्कः ॥ ५५ ॥

तद्विंशत्या लक्षणैः संयुतस्तु तदा दोषेर्द्वादशभिश्च युक्तः ।

एकोनविंशत्या लक्षणैश्चापि युक्तस्त्रयोदशभिस्तदभावैर्युतोग्निः ॥ ५६ ॥

अष्टादशभिर्लक्षणैः संयुतस्तु वैवस्वतस्तदभावैश्चतुर्दशभिः ।

मित्रस्तु सप्तदशभिर्लक्षणैः संयुतः खग ॥ ५७ ॥

सदोषैः पञ्चदशभिः संयुक्तो नात्र संशयः ।

तैश्च षोडशभिर्युक्तो धनपो नात्र संशयः ॥ ५८ ॥

तदभावैः षोडशभिः संयुक्तः संप्रकीर्तितः ।

तैः पञ्चदशभिश्चैव युक्तोग्रेज्येष्ठपुत्रकः ॥ ५९ ॥

तैः सप्तदशभिर्दोषैः संयुक्तो नात्र संशयः ।

तैश्चतुर्दशभिश्चैव गङ्गा संपरिकीर्तिता ॥ ६० ॥

तथाष्टादशभिर्दोषैः संयुता नात्र संशयः ।

तैस्त्रयोदशभिश्चैव संयुतो बुध एव तु ॥ ६१ ॥

दोषैरेकोनविंशत्या संयुतो नात्र संशयः ।

शनिर्विंशतिदोषेण युतो द्वादशलक्षणैः ॥ ६२ ॥

लक्षणैश्चैकादशभिः पुष्करः परिकीर्तितः ।

एकविंशतिसंख्याकैरसद्भावैः प्रकीर्तितः ॥ ६३ ॥

दशभिर्लक्षणैर्युक्ताः पितरो ये चिराः खग ।

त्रयोविंशतिदोषैश्च संयुता नात्र संशयः ॥ ६४ ॥

अष्टभिर्लक्षणैर्युक्ता देवगन्धर्वसत्तमाः ।

दोषैश्चतुर्विंशतिभिः संयुक्ताः परिकीर्तिताः ॥ ६५ ॥

सप्तलक्षणसंयुक्ता गन्धर्वा मानुषात्मकाः ।

यैस्तु पञ्चविंशतिभिर्दोषैः संयुक्ताः प्रकीर्तिताः ॥ ६६ ॥

षद्गुणैः क्षितिपा युक्ता षड्विंशत्या च दोषतः ।

तदन्ये पञ्चभिर्युक्ताश्चतुर्भिः केचिदेव च ॥ ६७ ॥

त्रिभिः केच्चित्ततो हीना न संति खगसत्तम ।

यस्मिन्नरे क्षितिपे वा खगेन्द्र आधिक्यं यद्दृश्यते लक्षणस्य ॥ ६८ ॥

न ते नरा नैव ते वै क्षितीशाः सर्वे नैव ह्युत्तमाः सर्वदैव ।

ये देवा ये च दैत्याश्च सर्वेप्येवं खगाधिप ॥ ६९ ॥

लक्षणालक्षणैश्चैव क्रमेणोक्ता न संशयः ।

लक्षणैः सप्तविंशत्यालक्षणैः संयुताः खग ॥ ७० ॥

अतः सलक्षणा ज्ञेया द्वात्रिंशल्लक्षणैर्न हि ।

पितुर्गृहे वर्धमाना सदापि स्वकुटुंबं श्रेष्ठयितुं खगेन्द्र ॥ ७१ ॥

उवाच सा पितरं दीयमानमन्नादिकं त्रमित्रादिकेषु ।

सदापि ये त्वनुसंधानेन युक्ता अन्तर्गते तत्रतत्र स्थिते च ॥ ७२ ॥

अज्ञातत्वे चान्नपानादिकं च दत्तं संतो व्यर्थमेवं वदन्ति ।

हरिं वक्ष्ये तत्रतत्र स्थितं चं तं वै शृणु त्वादरेणाद्य नित्यम् ॥ ७३ ॥

बालो हरिर्बालरूपेण कृष्णः क्षीरादिकं नवनीतं घृतं च ।

गृह्णाति नित्यं भूषणं वस्त्रजातमेवं दद्यात्सर्वदा विष्णुतुष्ट्यै ॥ ७४ ॥

मित्रैर्हरिः केशवाख्यो मुकुन्दो भुङ्क्ते दत्तं त्वन्नप्रानादिकं च ।

पूर्वं दद्यात्सर्वदा वै गृहस्थो धन्यो भवेदन्यथा व्यर्थमेव ॥ ७५ ॥

गृह्णाति नित्यं माधवाख्यो हरिश्चेत्येवं ज्ञात्वा देयमन्नादिकं च ।

एवं ज्ञात्वा दीयमानेन नित्यं प्रीणाति विष्णुर्नान्यथा व्यर्थमेव ॥ ७६ ॥

गृहे नित्यं वासुदेवो हरिस्तु प्रीणाति नित्यं तत्र तिष्ठन्सुपर्ण ।

एवं ज्ञात्वा स्वगृहं सर्वदैव अलङ्कुर्याद्धातुरूपैः सदैव ॥ ७७ ॥

गोविन्दाख्यस्तिष्ठति वैष्णवानां पुत्रैर्युतस्तिष्ठति वासुदेवः ।

मित्रे मुकुन्दः शालके चानिरूद्धो नारायणो द्विजवर्ये सदास्ति ॥ ७८ ॥

गोष्ठे च नित्यं विष्णुरूपी हरिस्तु अश्वे सदा तिष्ठति वामनाख्यः ।

संकर्षणः शूद्रवर्णे सदास्ति वैश्ये प्रद्युम्नस्तिष्ठति सर्वदैव ॥ ७९ ॥

जनार्दनः क्षत्त्रजातौ सदास्ति दाशेषु नित्यं महिदासो हरिस्तु ।

मह्यां नित्यं तिष्ठति सर्वदैव ह्युपेन्द्राख्यो हरिरेकः सुपर्ण ॥ ८० ॥

गजे सदा तिष्ठति चक्रपाणिः सदान्तरे तिष्ठति विश्वरूपः ।

नित्यं शुनि तिष्ठति भूतभावनः पिपीलकायामपि सर्वदैव ॥ ८१ ॥

त्रिविक्रमो हरिरूप्यन्तरिक्षे सर्वजातावनन्तरूपी हरिश्च ।

हरेर्न वर्णोस्ति न गोत्रमस्ति न जातिरीशे सर्वरूपे विचित्रे ॥ ८२ ॥

एवं ज्ञात्वा सर्वदा लक्ष्मणा तु हरिं सदा प्रीणयामास देवी ।

सपर्यया वै क्रियमाणया हरिः पतिर्मम स्यादिति चिन्तयाना ॥ ८३ ॥

तत्याज देहं विष्णुपतित्वकामा मद्रेषु वै वीन्द्र पुत्री प्रजाता ।

स्वयंवरे लक्ष्मणाया अहं च भित्त्वा लक्ष्यं भूपतीन्द्रावयित्वा ॥ ८४ ॥

पाणिग्रहं लक्ष्मणायाश्च कृत्वा गत्वा पुरीं रमयामास देवी ।

तथैवाहं जांबवत्या विवाहं मत्पत्नीत्वे कारणं त्वां ब्रवीमि ॥ ८५ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे लक्ष्मणाविवाहहेतुनिरूपणं नाम द्वाविंशोध्यायः॥

जारी-आगे पढ़े............... गरुड महापुराण ब्रह्मकाण्ड अध्याय 23

No comments:

Post a Comment

Please do not enter any spam link in the comment box