श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय १८

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय १८                                   

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय १८ भगवान् शेष तथा भगवान् रुद्र के विविध अवतार का वर्णन है।

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय १८

श्रीगरुडमहापुराणम् ब्रह्मकाण्डः (मोक्षकाण्डः) अष्टादशोऽध्यायः

Garud mahapuran Brahmakand chapter 18

श्रीगरुड महापुराण ब्रह्मकाण्ड अट्ठारहवां अध्याय  

गरुड महापुराण ब्रह्मकाण्ड अध्याय १८ 

गरुड महापुराण ब्रह्मकाण्ड अध्याय १८ का संक्षिप्त हिन्दी अनुवाद

श्रीकृष्ण ने कहा भगवान् शेष अनन्त शक्ति सम्पन्न हैं । इनका आविर्भाव भगवान् हरि तथा रमादेवी के शयन के लिये हुआ है। योगनिद्रा में लक्ष्मी के साथ भगवान् नारायण शेषशय्या पर ही शयन करते हैं। मैं सर्वदा हरि का दास बना रहूँ और सदा उनकी पूजा करता रहूँ। मैं प्रत्येक जन्मों में हरि को नमस्कार करता रहूँ' इस इच्छा से गरुड ने हरि के शयन स्थान के समीप में आश्रय प्राप्त किया। विनता के पुत्र काल नामक गरुड का भगवान्‌ के वाहन के रूप में प्रादुर्भाव हुआ ।

शेष भगवान् नारायण के भक्त हैं। उनमें विष्णु,वायु तथा अनन्त इन तीन देवों का अंश सदा विद्यमान रहता है। हे खग ! दशरथ के पुत्र के रूप में देवी सुमित्रा अंश से जिन लक्ष्मण ने जन्म लिया,वे शेष के ही अंश हैं, इसलिये शेषावतार कहे जाते हैं । भगवान् श्रीराम तथा देवी सीता की सेवा करने के लिये उनका पृथ्वी पर अवतार हुआ। वे ही शेष वसुदेव के पुत्र के रूप में देवी रोहिणी से बलभद्र नाम से अवतरित हुए। गरुडजी का पृथ्वी पर कोई अवतार नहीं हुआ, इसमें भगवान्‌ की आज्ञा ही है। भगवान् रुद्र भी अनेक रूप धारण किये हैं, वामदेव, ईशान,अघोर तथा सद्योजात आदि इनके कई अवतार हैं। इसी प्रकार आवेशावतार दुर्वासा तथा द्रोणपुत्र अश्वत्थामा आदि भी रुद्र के ही अंशावतार हैं।

गरुड महापुराण ब्रह्मकाण्ड अध्याय १८ का मूलपाठ

गरुडपुराणम् ब्रह्मकाण्डः (मोक्षकाण्डः) अध्यायः १८

अध्यायः १८

श्रीगरुडमहापुराणम्

श्रीकृष्ण उवाच ।

अथानन्तरजान्वक्ष्ये शृणु पक्षीन्द्रसत्तम ।

शृणु तान्सावधानेन श्रुत्वा तानवधारय ॥ ३,१८.१ ॥

पुरुषाख्यविरिञ्चानुजातः शेषो महाबलः ।

हरे रमायाश्च यस्य स्वस्मिन्निद्रां प्रकुर्वतः ॥ ३,१८.२ ॥

शयनार्थमभूदेष तेन कृत्यं हरेर्न तु ।

सर्वदा हरिदासोहं सर्वदा हरिपूजकः ॥ ३,१८.३ ॥

हरे सदा नमामि त्वां बहु जन्मनि जन्मनि ।

एवं बुद्ध्वा तु गरुडो ह्यभूच्च शयनं हरेः ॥ ३,१८.४ ॥

सूत्रनाम्नस्तथा वायोः सदायं विनतासुत ।

कालनामा च गरुडो वाहनार्थं हरेरभूत् ॥ ३,१८.५ ॥

ततो महत्तत्त्वतनोर्विरिञ्चात्तु खगेश्वर ।

अहं कारात्मको रुद्रः समभूत्सोवितुं हरिम् ॥ ३,१८.६ ॥

त्रय एते महाभाग परस्परसमाः स्मृताः ।

गायत्रीभारतीभ्यां ते त्रयः शतगुणा वराः ॥ ३,१८.७ ॥

शेषः स एव विज्ञेयो भक्तो नारायणस्य च ।

विष्णोर्वायोरनन्तस्य त्रिभिरंशैर्युतः सदा ॥ ३,१८.८ ॥

सुमित्रांशो दशरथाज्जातो यो लक्ष्मणः खग ।

सोपि शेषस्तु विज्ञेयो वाय्वनन्तांशसंयुतः ॥ ३,१८.९ ॥

रामस्य सेवां कर्तुं सा सीता भूम्यां खगाधिप ।

बलभद्रस्तु रोहिण्यां वसुदेवादभूत्खग ॥ ३,१८.१० ॥

सोयमेप तु विज्ञेयस्त्वंशद्वयसमन्वितः ।

आविष्टः शुक्लकृष्णे हरिणा रोहिणीसुतः ॥ ३,१८.११ ॥

त्रय एते माहाभागावताराः फणिनः स्मृताः ।

न वीन्द्रास्यावतारोस्ति भूम्यां चाज्ञा तथा हरेः ॥ ३,१८.१२ ॥

रुद्रावतारान्वक्ष्येहं ताञ्छृणु त्वं समाहितः ।

योहङ्कारात्मको रुद्रः स एवाभूत्खगेश्वर ॥ ३,१८.१३ ॥

सदाशिव इति त्वाख्यामवाप स विनाशकः ।

तमोभिमानी स ज्ञेयस्त्वशिवत्वात्सदाशिवः ॥ ३,१८.१४ ॥

कपालमालामशिवां सदा धारयते यतः ।

अतः सदाऽशिवो ज्ञेयो न च भागवतः शिवः ॥ ३,१८.१५ ॥

गजाजिनं चापवित्रं यतो धारयते हरः ।

लोकानमङ्गलान्सर्वान्हरते च सदा हरः ॥ ३,१८.१६ ॥

हर्याज्ञया सदा लोकान्विषयासक्तचेतसः ।

विमुखान्कुरुते यस्माद्विष्णोस्तस्मात्सदाशिवः ॥ ३,१८.१७ ॥

कदाचिदसुरावेशाद्विरुद्धं कुरुते हरः ।

अतः सदाशिवो ज्ञेयो न च भागवतः शिवः ॥ ३,१८.१८ ॥

सोयं श्मशानवसतिं कर्तुमैच्छद्यतो हरः ।

अतः सदाशिवो ज्ञेयो न च भागवतः शिवः ॥ ३,१८.१९ ॥

दशवर्षं तपः कर्तुं विवेश लवणांभसि ।

अतो रुद्रस्तपः संज्ञामवाप च खगोत्तम ॥ ३,१८.२० ॥

व्यासपुत्रः शुकः प्रोक्तो वायोरावेशसंयुतः ।

रुद्रावतारो विज्ञेयो ज्ञानार्थमभवद्भुवि ॥ ३,१८.२१ ॥

अत्रिपत्न्यनुसूयायां जज्ञे रुद्रो महातपाः ।

दुर्वासास्तु स विज्ञेयो मानभङ्गाय भूभृताम् ॥ ३,१८.२२ ॥

द्रोणाज्जातो द्रौणिसंज्ञो रुद्र एव प्रकीर्तितः ।

प्रारब्धं भोक्तुकामोसौ परपक्षप्रकाशकः ॥ ३,१८.२३ ॥

ईशानकोणे संस्थितो यस्तु रुद्रो ह्यवाप वै वामदेवेति संज्ञाम् ।

स्ववामभागे संस्थितं चैव वायुस्तं योग्यभक्तं सेवते सर्वदैव ॥ ३,१८.२४ ॥

अतो रुद्रो वामदेवेति संज्ञा मवाप शिष्टत्वमथोत्तमत्वम् ।

कालात्मकत्वं च बलात्मकत्वमवाप रुद्रो न तु सुंदरत्वतः ॥ ३,१८.२५ ॥

सदा रुद्रो त्रिपुरस्थांश्च दैत्यान्विष्णुदुहो हन्तु कामो महात्मा ।

अघोररूपं धृपवान्रुद्र एव ततस्त्वघोरेति स आप संज्ञाम् ॥ ३,१८.२६ ॥

सेवां कर्तुं त्विच्छतो दैत्यसंघान्किञ्चित्कालं तपसा क्लिश्यमानान् ।

वरान्दातुं सद्य एवाभिजातः सद्योजातेत्येव संज्ञामवाप ॥ ३,१८.२७ ॥

उरोः पुत्रस्तु और्वश्च रुद्र एव प्रकीर्तितः ।

इत्यकृष्टवाचित्वाद्रुस्तुरोदनवाचकः ॥ ३,१८.२८ ॥

उरू रुद्रो ह्यतः प्रोक्तस्तत्पुत्रश्चौर्वसंज्ञकः ।

रुदमुर्वरितं कर्तुमौर्वोभूद्रुद्र एव सः ॥ ३,१८.२९ ॥

गरुड उवाच ।

रोदनं कुरुते कस्मादुरुसंज्ञो हरे हरः ।

रुदमुर्वरितं कस्मात्कुरुते और्वाकारकः ॥ ३,१८.३० ॥

एतद्विस्तार्य मेब्रूहि पौत्राय तव सुव्रत ।

इत्युक्तस्तेन स हरिरुवाच करुणानिधिः ॥ ३,१८.३१ ॥

श्रीकृष्ण उवाच ।

दृष्ट्वा स्वबिंबं सुगुणैस्तु पूर्णं संकर्षणाख्यं नतपादपद्म् ।

श्रीब्रह्मशेषैर्जिष्णुकामैस्तथान्यैर्भारत्या वै स्वस्ति पैश्चापि नित्यम् ॥ ३,१८.३२ ॥

दृष्ट्वा हरिं पुलकाङ्गस्तु रुद्रः सभाष्पचक्षू रुद्धकण्ठश्च हृष्टः ।

अनाद्यनन्तब्रह्मकल्पेषु नैव कृतं यया स्मरणं सर्वदैव ॥ ३,१८.३३ ॥

पादारविन्दे सुनखैर्विभूषिते दृष्टे मया केन पुण्येन देव ।

दृष्ट्वादृष्ट्वा पादपद्मं मुरारेः पुनः पुना रुद्धकण्ठो बभूव ॥ ३,१८.३४ ॥

रुरोद रुद्रो भयकंपिताङ्गः कथं पुनर्दर्शनं मे प्रभोः स्यात् ।

मुकुन्द नारायण विश्वमूर्ते वागिन्द्रियेण स्तवनं मे कथं स्यात् ॥ ३,१८.३५ ॥

मद्दर्शनं सर्वदा पापुयुक्तं तथा मद्वाक्सर्वदा पापयुक्ता ।

मद्दर्शनं सर्वदा स्त्रीषु सक्तमभूच्च ते दर्शनं मे ह्यसक्तम् ॥ ३,१८.३६ ॥

आसक्तता पुत्रदारादिकानां सम्यक्शक्तिस्तवने नास्ति विष्णोः ।

विष्णुस्तुतौ नावकाशोस्ति वाचो दृष्टोहं त्वं केन पुण्येन देव ॥ ३,१८.३७ ॥

अनन्तकर्णेश सुचन्द्रसंज्ञ श्रोत्रेण नित्यं न कथा श्रुता ते ।

श्रुता मया बहुधा लोकवार्ता दृष्टो मया त्वं केन पुण्येन देव ॥ ३,१८.३८ ॥

दृष्ट्वादृष्ट्वा पादपीठं हरेश्च पुनः पुना रुद्धङ्कठो बभूव ।

रुरोद रुद्रो भयकंपिताङ्गः कथं पुनः श्रवणं स्यात्कथायाः ॥ ३,१८.३९ ॥

त्वमीश वैकुण्ठ सुवायुसंज्ञस्त्वदर्पितं गन्धपुष्पादिकं च ।

सदा न लिप्तं च भुजैर्विलिप्तं तन्मूत्रविष्ठादिमकर्दमाम्बुभिः ॥ ३,१८.४० ॥

स्त्रीणां कुचोदैश्च कचोदकैश्चकक्षोदकैर्गात्रजलैर्मुकुन्द ।

अनर्पितैर्वस्त्रगन्धादिकैश्च दृष्टो मया केन पुण्येन देव ॥ ३,१८.४१ ॥

स्पृष्ट्वास्पृष्ट्वा हरिनिर्माल्यगन्धं पुनः पुना रुद्धकण्ठो बभूव ।

रुरोद रुद्रो भयकंपिताङ्गः कथं पुनः स्पर्शनं स्यात्सदा मे ॥ ३,१८.४२ ॥

नृसिंह नासास्थित नासिकेश मन्नासया क्वापि सुपद्मसौरभम् ।

नाघ्रातमित्थं पुनराघ्रातमेव ह्यनर्पितं गन्धपुष्पादिकं च ॥ ३,१८.४३ ॥

सुनासिकं सुष्ठुदन्तं मुरारे दृष्टं मुखं केन पुण्येन देव ।

घ्रात्वा घ्रात्वा विष्णुनिर्माल्यगन्धं पुनः पुना रुद्धकण्ठो बभूव ॥ ३,१८.४४ ॥

रुरोद रुद्रो भयकंपिताङ्गो जिघ्रामि निर्माल्यमिदं कथं ते ।

जिह्वास्थितो जिह्व संज्ञो मुरारे जिह्वेन्द्रियेणापि तथार्पितं च ॥ ३,१८.४५ ॥

नैवेद्यशेषं तुलसीविमिश्रितं विशेषतः पादजलेन सिक्तम् ।

यो स्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम् ॥ ३,१८.४६ ॥

एतादृशं तव नैवेद्यशेषं न भुक्तं वै सर्वदादित्यरूपम् ।

अनर्पितं तव देवस्य विष्णोर्भुक्तं मया बहुवारं मुकुन्द ॥ ३,१८.४७ ॥

पादारविन्दे नार्पितं भक्ष्यभोज्यं दृष्टो मया केन पुण्येन देव ।

भुक्त्वाभुक्त्वा हरिनैरवेद्यजातं सुखं त्वदीयं रमया लालितं च ॥ ३,१८.४८ ॥

द्युभ्वाश्रयं तव मूर्धानमाहुः किरीटयुक्तं कुटिलैः कुन्तलैश्च ।

अनेकजन्मार्जितपुण्यसंचयैर्दृष्टं मया सज्जनसंगमाच्च ॥ ३,१८.४९ ॥

अनेकजन्मार्जितपापसंचयैरदर्शनं यास्यति देवदेव ।

एवं सुभक्त्या च रुरोद रुद्रो दृष्ट्वा हरिं सुर्वगुणैः संपूर्णम् ॥ ३,१८.५० ॥

पादारविन्दं तव विश्वमूर्ते योगीश्वरैर्हृदये संगृहीतम् ।

दृष्टं मया दयया वासुदेव द्रक्ष्ये कथं पुनरित्थं रुरोद ॥ ३,१८.५१ ॥

दृष्टं मया त्वरिवले भविनाशिशङ्खचक्रादिकैस्त्रिजगतापि च देव पूर्णम् ।

एतादृशं त्वदुदरं च कथं रमेश द्रक्ष्ये पुनः पुनरहं त्विति संरुरोद ॥ ३,१८.५२ ॥

आनन्दपूर्ण नखपूर्ण सुकेशपूर्ण लोमादिपूर्ण गुणपूर्ण सुघोणपूर्ण ।

वक्षः स्थलं तव विभोस्तु विशालभूतं सद्भूषणं विमलकौस्तुभशोभि लक्ष्म्या ॥ ३,१८.५३ ॥

सुकोमलं श्रीतुलस्यास्तथैव सुपुष्पितं चन्द नैश्चर्चितं च ।

एतादृशं तव वक्षः स्थलं च दृष्टं मया तव कारुण्यदृष्ट्या ॥ ३,१८.५४ ॥

पुनः पुनर्दर्शनं मे कथं स्यादेवं रुद्रः स च भक्त्या रुरोद ।

अतस्तूरुर्नाम संप्राप्य रुद्रस्तत्पुत्रोभूद्दौर्वसंज्ञः स एव ॥ ३,१८.५५ ॥

यस्माद्रुदं चोर्वरितं वै चकार तस्मात्स रुद्रस्त्वौर्वसंज्ञो बभूव ।

और्वस्तु लोकान्मोक्षयोग्यांश्च दृष्ट्वा ह्यत्यन्तं वै विषयेष्वेव निष्ठान् ॥ ३,१८.५६ ॥

स्तुवद्दैव चौर्वो विष्णुपादारविदं स्मृत्वास्मृत्वा रुद्धकण्ठो बभूव ।

ते पापिष्ठाः पापरूपान्भजन्तो दिनेदिने दुर्विषयान्कदिन्द्रियैः ॥ ३,१८.५७ ॥

कदा चैतान्हेयबुद्ध्या विमुञ्चे न जानेहं चेति सम्यग्रुरोद ।

एते हि मूर्खा विषयानर्थलब्ध्यै कुर्वन्ति यत्नं परमादरेण ॥ ३,१८.५८ ॥

कदिन्द्रियार्थं हि धनादिकं च त्यजन्ति च सर्वे विषयेषु निष्ठाः ।

त्वन्मायया मोहितान्नष्टबुद्धीन्कदा चैतान्मुञ्चसे विश्वमूर्ते ॥ ३,१८.५९ ॥

स्मृत्वास्मृत्वा वासुदेवस्य मायां रुरोद चौर्वो भयकंपिताङ्गः ।

अतीव कष्टेन च लोकवृत्त्या श्रिता दैन्यं स्वीयकार्यं विहाय ॥ ३,१८.६० ॥

अतीव दैन्येन धनादिकं च संपाद्य सर्वेऽपि सुपापशीलाः ।

कष्टार्जितं द्रव्यधनादिकं च त्यजन्ति सर्वे पशवो व्यर्थमेव ॥ ३,१८.६१ ॥

सत्पात्रभूते विष्णुबुद्ध्या कदापि त्यजन्ति नैते मायया वै मुरारेः ।

एषामायुर्व्यर्थमाहुर्महान्तः कथं नष्टा इति सम्यग्रुरोद ॥ ३,१८.६२ ॥

एषामायुर्व्यर्थमेवं गतं च एषां दृष्ट्वा यौवनं तु ध्रुवं च ।

स्कन्धस्थमृत्युर्हसते कृष्ण विष्णो तं वै न जानन्ति विमूढचेतसः ॥ ३,१८.६३ ॥

गृहं मदीयं शतवर्षं च जीवेत्पुत्रा मदीया शवतवर्षं तथैव ।

अहं च जीवे शतवर्षं सुखेन मदीयभार्यापि सुलक्षणाऽस्ते ॥ ३,१८.६४ ॥

गावश्च मे संति सदुग्धपूर्णा मित्राणि मे संति मुदा हि युक्ताः ।

दास्ये सुतं वारणार्थं तु वध्वै पुत्रीं विवाहार्थमहं ददामि ॥ ३,१८.६५ ॥

दास्ये चाहं सत्सु पुत्रीं धनं वा दास्ये चाहं धनिकेष्वेव नित्यम् ।

अदृष्टशून्यान् भगवान्वासुदेवो दृष्ट्वादृष्ट्वा हसते सर्वदैव ॥ ३,१८.६६ ॥

नाहं करिष्ये श्रवणं कथाया मद्भाग्यना शश्च भविष्यतीति ।

नाहं हरिं पूजयिष्ये सदैव पुत्रादिनाशश्च भविष्यतीति ॥ ३,१८.६७ ॥

कालेकाले दिष्टनामा हरिस्तु फलप्रदो वासुदेवोऽखिलस्य ।

एतादृशान्मूर्खजनांश्च दृष्ट्वा रुरोद चौर्वो वासुदेवैकनिष्ठः ॥ ३,१८.६८ ॥

अतस्त्वौर्वो रुद्ररूपी खगेन्द्र जानीहि नित्यं कृष्णसुशिक्षितार्थः ।

यदा सती दक्षपुत्री खगेन्द्र दक्षाध्वरे स्वशरीरं विसृज्य ॥ ३,१८.६९ ॥

जज्ञे पुनर्मेनकायां हिमाद्रेस्तदा रुद्रस्त्वौर्वसंज्ञा मवाप ।

ऊर्ध्वरेता भवेत्युक्त्वा ऊर्ध्वरेता बभूव ह ॥ ३,१८.७० ॥

पाणिग्राहं रुद्रदेवो महात्मा यदा हिमाद्रेः कन्यकायाश्चकार ।

तस्यां परं लंपटः संबभूव अतो रुद्रः परसंज्ञामवाप ॥ ३,१८.७१ ॥

सदाशिवाद्या दश रुद्रभ्रातरः सौमित्रेयो हौहिणेयस्त्रयश्च ।

समा एते मोक्षकाले सृतौ च शतैर्गुणैर्न्यूनभूताश्च ताभ्याम् ॥ ३,१८.७२ ॥

गरुड उवाच ।

आनन्दनिर्णयं ब्रूहि कृष्ण पूर्णदयानिघे ।

निर्णेतुं ज्ञानिनां यद्वज्ज्ञापनार्थं तथा मम ॥ ३,१८.७३ ॥

ब्रूहि शिष्याय दयया उद्धर्तुं मां च सर्वदा ।

पूर्णकामस्य ते कृष्ण का स्पृहा विद्यते प्रभो ॥ ३,१८.७४ ॥

एवमुक्तो हृषीकेशः पक्षीशेन महात्मना ।

उवाच कृपया कृष्णः प्रसन्नः कमलेक्षणः ॥ ३,१८.७५ ॥

श्रीकृष्ण उवाच ।

गायत्र्याश्च शतानन्द एकानन्दस्तु वेधसः एतादृशः शतानन्दो ब्रह्मणः परिकीर्तितः ॥ ३,१८.७६ ॥

शेषादेश्च शतानन्दः सरस्वत्याः खगोत्तम ।

एकानन्दस्तु विज्ञेयो भारत्या विनतासुत ॥ ३,१८.७७ ॥

एवं तु निर्णयो ज्ञेय आनन्दस्य सदा खग ।

एवमुक्तं मया सर्वं किमन्यच्छ्रोतुमिच्छसि ॥ ३,१८.७८ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे रुद्ररोदनहेत्वाननन्तानन्दतारतम्यनिरूपणं नामाष्टादशोध्यायः॥

जारी-आगे पढ़े............... गरुड महापुराण ब्रह्मकाण्ड अध्याय 19 

No comments:

Post a Comment

Please do not enter any spam link in the comment box