भविष्यपुराण ब्राह्म पर्व अध्याय ३

भविष्यपुराण ब्राह्म पर्व अध्याय ३ 

भविष्यपुराण ब्राह्म पर्व अध्याय ३ गर्भाधान से यज्ञोपवीत पर्यन्त संस्कारों की संक्षिप्त विधि, अन्न-प्रशंसा तथा भोजन-विधि के प्रसंग में धनवर्धन की कथा, हाथों के तीर्थ एवं आचमन-विधि। यहाँ भविष्यपुराण की मूलपाठ तत्पश्चात् कथा हिन्दी भावार्थ सहित पाठकों के लाभार्थ दिया जा रहा है ।

भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ३

भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ३

भविष्यपुराण ब्राह्म पर्व अध्याय ३ 

भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ३

ॐ श्रीपरमात्मने नम:

॥ श्रीगणेशाय नम ॥

॥ॐ नमो भगवते वासुदेवाय॥

अथ तृतीयोऽध्यायः

गर्भाधानादारभ्य समासात्सर्वसंस्कारवर्णनमाचमनादिविधिवर्णनञ्च

शतानीक उवाच

जातकर्मादिसंस्कारान्वर्णानामनुपूर्वशः ।

आश्रमाणां च मे धर्मं कथयस्व द्विजोत्तम । । १

सुमन्तुरुवाच

गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।

जातकर्मान्नप्राशश्च चूडामौञ्जीनिबन्धनम् । । २

बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते ।

स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया श्रुतैः । । ३

महायज्ञैश्च ब्राह्मीयं यज्ञैश्च क्रियते तनुः ।

शृणुष्वैकमना राजन्यथा सा क्रियते तनुः । । ४

प्राङ्नाभिकर्तनात्पुंसो जातकर्म विधीयते ।

मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् । । ५

नामधेयं दशम्यां तु केचिदिच्छन्ति पार्थिव ।

द्वादश्यामपरे राजन्मासि पूर्णे तथा परे । । ६

अष्टादशेऽहनि तथाऽन्ये वदन्ति मनीषिणः ।

पुण्ये तिथौ मुहूर्ते च नक्षत्रे च गुणान्विते । । ७

मङ्गल्यं तात विप्रस्य शिवशर्मेति पार्थिव ।

राजन्यस्य विशिष्टं १ तु इन्दुवर्मेति कथ्यते २ । ।। ८ ।।

वैश्यस्य धनसंयुक्तं शूद्रस्य च जुगुप्सितम् ।

धनवर्धनेति वैश्यस्य सर्वदासेति हीनजे । । ९

मनुना च तथा प्रोक्तं नाम्नो लक्षणमुत्तमम् ।

शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् । । 1.3.१०

वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ।

स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थमनोरमम् । । ११

मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ।

द्वादशेऽहनि राजेन्द्र शिशोर्निष्कमणं गृहात् । । १२

चतुर्थे मासि कर्त्तव्यं तथान्येषां मतं विभो ।

षष्ठेऽन्नप्राशनं मासि यथेष्टं मङ्गलं कुले । । १३

चूडाकर्म द्विजातीनां सर्वेषामनुपूर्वशः ।

प्रथमेऽब्दे तृतीये वा कर्तव्यं कुरुनन्दन । । १४

गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।

गर्भादेकादशे राजन्क्षत्रियस्य विनिर्दिशेत् । । १५

द्वादशेऽब्देऽपि गर्भात्तु वैश्यस्य व्रतमादिशेत् ।

ब्रह्मवर्चसकामेन कार्यं विप्रस्य पञ्चमे । । १६

बलार्थिना तथा राज्ञः षष्ठे ऽब्दे कार्यमेव हि ।

अर्थकामेन वैश्यस्य अष्टमे कुरुनन्दन । । १७

आषोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते ।

द्वाविंशतेः क्षत्रबन्धोराचतुर्विंशतेर्विशः । । १८

अत ऊर्ध्वं तु ये राजन्यथाकालमसंस्कृताः ।

सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते ३ क्रतोः । । १९

न चाप्येभिरपूतैस्तु आपद्यपि हि कर्हिचित् ।

ब्राह्मं यौनं च सम्बन्धमाचरेद्ब्राह्मणैः सह । । 1.3.२०

भवन्ति राजंश्चर्माणि व्रतिनां त्रिविधानि च ।

कार्ष्णरौरववास्तानि ब्रह्मक्षत्रविशां नृप । । २१

वशीरंश्चानुपूर्व्येण वस्त्राणि विविधानि तु ।

ब्रह्मक्षत्रविशो राजञ्छाणक्षौमादिकानि च । । २२

मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला ।

क्षत्रियस्य च मौर्वीज्या वैश्यस्य शणतान्तवी । । २३

मुञ्जालाभे तु कर्तव्या कुशाश्मन्तकबल्वजैः ।

त्रिवृत्ता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव च । । २४

कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् ।

शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् । । २५

पुष्कराणि तथा चैषां भवन्ति त्रिविधानि तु ।

ब्रह्मणो बैल्वपालाशौ तृतीयं प्लक्षजं नृप । । २६

वाटखादिरौ क्षत्रियस्तु तथान्यं वेतसोद्भवम् ।

पैलवोदुम्बरौ वैश्यस्तथाश्वत्थजमेव हि । । २७

दण्डानेतान्महाबाहो धर्मतोऽर्हन्ति धारितुम् ।

केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । । २८

ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः ।

ऋजवस्ते तू सर्वे स्युर्ब्राह्मणाः सौम्यदर्शनाः । । २९

अनुद्वेगकरा नॄणां सत्वचो नाग्निदूषिताः ।

प्रगृह्य चेप्सितं दण्डमुपस्थाय च भास्करम् । । 1.3.३०

सम्यग्गुरुं तथा पूज्य चरेद्भैक्ष्यं यथाविधि ।

भवत्पूर्वं चरेद्भैक्ष्यमुपनीतो द्विजोत्तमः । । ३१

भवन्मध्यं तु राजन्यो वैश्यस्य भवदुत्तरम् ।

मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् । । ३२

भिक्षेत भैक्ष्यं प्रथमं या चैनं नावमानयेत् ।

सुवर्णं रजतं चान्नं सा पात्रेऽस्य विनिर्दिशेत् । । ३३

समाहृत्य ततो भैक्ष्यं यावदर्थममायया ।

निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः । । ३४

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।

श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं १ भुङ्क्ते उदङ्मुखः । । ३५

उपस्पृश्य द्विजो राजन्नन्नमद्यात्समाहितः ।

भुक्त्वा चोपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् । । ३६

तथान्नं पूजयेन्नित्यमद्याच्चैतदकुत्सयन् ।

दर्शनात्तस्य हष्येद्वै प्रसीदेच्चापि भारत। । ३७

अभिनन्द्य ततोऽश्नीयादित्येवं मनुरब्रवीत् ।

पूजितं त्वशनं नित्यं बलमोजश्च यच्छति। । ३८

अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम् ६।

नोच्छिष्टं कस्यचिद्दद्यान्नाद्याच्चैतत्तथान्तरा । । ३९

यस्त्वन्नमन्तरा कृत्वा लोभादत्ति नृपोत्तम ।

विनाशं याति स नर इह लोके परत्र च । ।

यथाभवत्पुरा वैश्यो धनवर्द्धनसंज्ञितः । । 1.3.४०

शतानीक उवाच

स कथमन्तरं पूर्वमन्नस्य द्विजसत्तम ।

किमन्तरं तथान्नस्य कथं वा तत्कृतं भवेत् । । ४१

सुमन्तुरुवाच

पुरा कृतयुगे राजन्वैश्यो वसति पुष्करे ।

धनवर्धननामा वै समृद्धौ धनधान्यतः । । ४२

निदाघकाले राजेन्द्र स कृत्वा वैश्वदेविकम् ।

सपुत्रभ्रातृभिः सार्धं तथा वै मित्रबन्धुभिः । ।

आहारं कुरुते राजन्भक्ष्यभोज्यसमन्वितम् १ । । ४३

अथ तद्भुञ्जतस्तस्य २ अन्नं शब्दो महानभूत् ।

करुणः कुरुशार्दूल अथ तं स प्रधावितः । । ४४

त्यक्त्वा स भोजनं यावन्निष्क्रान्तो गृहबाह्यतः ।

अथ शब्दस्तिरोभूतः स भूयो गृहमागतः । । ४५

तमेव भाजनं गृह्य ३ आहारं कृतवान्नृप ।

भुक्तशेषं महाबाहो आहारं स तु भुक्तवान् । । ४६

भुक्त्वा स शतधा जातस्तस्मिन्नेव क्षणे नृप ।

तस्मादन्नं न राजेन्द्र अश्नीयादन्तरा क्वचित् । । ४७

न चैवात्यशनं कुर्यान्न चोच्छिष्टः क्वचिद्व्रजेत् ।

रसो भवत्यत्यशनाद्रसाद्रोगः प्रवर्तते । । ४८

स्नानं दानं जपो होमः पितृदेवाभिपूजनम् ।

न भवन्ति रसे जाते नराणां भरतर्षभ । । ४९

अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।

अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् । । 1.3.५०

यक्षभूतपिशाचानां रक्षसां च नृपोत्तम ।

४गम्यो भवति वै विप्र उच्छिष्टो नात्र संशयः । । ५१

शुचित्वमाश्रयेत्तस्माच्छुचित्वान्मोदते दिति?

सुखेन चेह रमते इतीयं वैदिकी श्रुतिः । । ५२

शतानीक उवाच

शुचितामियात्कथं विप्रः कथं चाशुचितामियात् ।

एतन्मे इहि विप्रेन्द्र कौतुकं परमं मम । । ५३

सुमन्तुरुवाच

उपस्पृश्य शुचिर्विप्रो भवते भरतर्षभ ।

विधिवत्कुरुशार्दूल भवेद्विधिपरो ह्यतः । । ५४

शतानीक उवाच

उपस्पर्शविधिं विप्र कथय त्वं ममाखिलम् ।

शुचित्वमाप्नुयाद्येन आचान्तो ब्राह्मणो द्विजः । । ५५

सुमन्तुरुवाच

साधु पृष्टोऽस्मि राजेन्द्र शृणु विप्रो यथा भवेत् ।

शुचिर्भरतशार्दूल विधिना येन वा विभो । । ५६

प्रक्षाल्य हस्तौ पादौ च प्राङ्मुखोदङ्मुखोऽपि वा ।

उपविश्य शुचौ देशे बाहुं कृत्वा च दक्षिणम् । । ५७

जान्वन्तरे महाबाहो ब्रह्मसूत्रसमन्वितः १ ।

सुसमौ चरणौ कृत्वा तथा बद्धशिखो नृप । । ५८

न तिष्ठन्न च संजल्पंस्तथा चानवलोकयन् ।

न त्वरन्कुपितो वापि त्यक्त्वा राजन्सुदूरतः । । ५९

प्रसन्नाभिस्तथाद्भिस्तु आचान्तः शुचितामियात् ।

नोष्णाभिर्न सफेनाभिर्युक्ताभिः कलुषेण च । । 1.3.६०

वर्णेन रसगन्धाभ्यां हीनाभिर्न च भारत ।

सबुद्बुदाभिश्च तथा नाचामेत्पण्डितो नृप । । ६१

पञ्चतीर्थानि विप्रस्य श्रूयन्ते दक्षिणे करे ।

देवतीर्थं पितृतीर्थं ब्रह्मतीर्थं च मानद । । ६२

प्राजापत्यं तथा चान्यत्तथान्यत्सौम्यमुच्यते ।

अङ्गुष्ठमूलोत्तरतो येयं रेखा महीपते । । ६३

ब्राह्मं तीर्थं वदन्त्येतद्वसिष्ठाद्या द्विजोत्तमाः ।

कायं कनिष्ठिकामूले अङ्गुल्यग्रे तु दैवतम् । । ६४

तर्जन्यङ्गुष्ठयोरन्तः पित्र्यं तीर्थमुदाहृतम् ।

करमध्ये स्थितं सौम्यं प्रशस्तं देवकर्मणि । । ६५

देवार्चाबलिहरणं प्रविक्षपणमेव च ।

एतानि देवतीर्थेन कुर्यात्कुरुकुलोद्वह । । ६६

अन्ननिर्वपणं राजंस्तथा सपवनं १ नृप ।

लाजाहोमं तथा सौम्यं प्राजापत्येन कारयेत् । । ६७

कमण्डलूपस्पर्शनं दधिप्राशनमेव च ।

सौम्यतीर्थेन राजेन्द्र सदा कुर्याद्विचक्षणः । । ६८

पितॄणां तर्पणं कार्यं पितृतीर्थेन धीमता ।

ब्राह्मेण चापि तीर्थेन सदोषस्पर्शनं परम् । । ६९

२घनाङ्गुलिकरं कृत्वा एकाग्रः सुमना द्विजः ।

त्रिः कृत्वा यः पिबेदापो मुखशब्दविवर्जितः । । 1.3.७०

शृणु यत्फलमाप्नोति प्रीणाति च यथा सुरान् ।

प्रथमं यत्पिबेदाप ऋग्वेदस्तेन तृप्यति । । ७१

यद्द्वितीयं यजुर्वेदस्तेन प्रीणाति भारत ।

यत्तृतीयं सामवेदस्तेन प्रीणाति भारत । । ७२

प्रथमं यन्मृजेदास्यं दक्षिणाङ्गुष्ठमूलतः ।

अथर्ववेदः प्रीणाति तेन राजन्नसंशयः । । ७३

इतिहासपुराणानि यद्द्वितीयं प्रमार्जति ।

यन्मूर्धानं हि राजेन्द्र अभिषिञ्चति वै द्विजः । । ७४

तेन प्रीणाति वै रुद्रं शिखामालभ्य वै ऋषीन् ।

यदक्षिणी चालभते रविः प्रीणाति तेन वै । । ७५

नासिकालम्भनाद्वायुं प्रीणात्येव न संशयः ।

यच्छ्रोत्रमालभेद्विप्रो दिशः प्रीणाति तेन वै । । ७६

यमं कुबेरं वरुणं वासवं चाग्निमेव च ।

यद्बाहुमन्वालभते एतान्प्रीणाति तेन १ वै । । ७७

यन्नाभिमन्वालभते प्राणानां ग्रन्थिमेव च ।

तेन प्रीणाति राजेन्द्र इतीयं वैदिकी श्रुतिः । । ७८

अभिषिञ्चति यत्पादौ विष्णुं प्रीणाति तेन वै ।

यद्भूम्याच्छादकं वारि विसर्जयति मानद । । ७९

वासुकिप्रमुखान्नागांस्तेन प्रीणाति भारत ।

यद्बिन्दवोऽन्तरे भूमौ पतन्तीह नराधिप । । 1.3.८०

भूतग्रामं ततस्तस्तु प्रीणन्तीह चतुर्विधम् ।

अङ्गुष्ठेन प्रदेशिन्या लभेत चाक्षिणी नृप । । ८१

अनामिकाङ्गुष्ठिकाभ्यां नासिकामालभेन्नृप ।

मध्यमाङ्गुष्ठाभ्यां मुखं संस्पृशेद्भरतर्षभ । । ८२

कनिष्ठिकाङ्गुष्ठकाभ्यां कर्णमालभते नृप ।

अङ्गुलीभिस्तथा बाहुमङ्गुष्ठेन तु मङ्गलम् । । ८३ 

अङ्गुलयः 

पुराणेषु अङ्गुलिविन्यासः 

सामवेदे अङ्गुलिविन्यासः

नाभिं कुरुकुलश्रेष्ठ शिरः सर्वाभिरेव च ।

[१]अङ्गुष्ठोग्निर्महाबाहो प्रोक्तो वायुः प्रदेशिनी । । ८४

अनामिका तथा सूर्यः कनिष्ठा माघवा विभो ।

प्रजापतिर्मध्यमा ज्ञेया तस्माद्भरतसत्तम । । ८५

एवमाचम्य विप्रस्तु प्रीणाति सततं जगत् ।

सर्वाश्च देवतास्तात लोकांश्चापि न संशयः । । ८६

तस्मात्पूज्यः सदा विप्रः सर्वदेवमयो हि सः ।

ब्राह्मेण विप्रतीर्थेन नित्यकालमुपस्पृशेत् । । ८७

कायत्रैदेशिकाभ्यां वा न पित्र्येण कदाचन ।

हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । । ८८

वैश्योद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ।

उद्धृते दक्षिणे पाणावुपवीत्युच्यते बुधः । । ८९

सव्येन प्राचीनावीती निवीती कण्ठसंज्ञिते ।

मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । । 1.3.९०

अस्तु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवित् ।

उपवीत्याचमेन्नित्यमन्तर्जानु महीपते । । ९१

एवं तु विप्रो ह्याचान्तः शुचितां याति भारत ।

यास्त्वेताः करमध्ये तु रेखा विप्रस्य भारत । । ९२

गङ्गाद्याः सरितः सर्वा ज्ञेया भारतसत्तम ।

यान्यङ्गुलिषु पर्वाणि गिरयस्तानि विद्धि वै । । ९३

सर्वदेवमयो राजन्करो विप्रस्य दक्षिणः ।

हस्तोपस्पर्शनविधिस्तवाख्यातो महीपते । । ९४

एषु सर्वेषु लोकेषु येनाचान्तो दिवं व्रजेत् । । ९५

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वण्युपस्पर्शनविधिवर्णनं नाम तृतीयोऽध्यायः । ३ ।

भविष्यपुराण ब्राह्म पर्व अध्याय ३ भावार्थ सहित     

भविष्यपुराण ब्राह्म पर्व

राजा शतानीक ने कहा हे मुने ! आपने मुझे जातकर्मादि संस्कारों के विषय में बताया, अब आप इन संस्कारों के लक्षण तथा चारों वर्ण एवं आश्रम के धर्म बतलाने की कृपा करें।

सुमन्तु मुनि बोले राजन् ! गर्भाधान, पुंसवन, सीमन्तोन्नयन, जातकर्म, अन्नप्राशन, चूड़ाकर्म तथा यज्ञोपवीत आदि संस्कारों के करने से द्विजातियों के बीज-सम्बन्धी तथा गर्भ-सम्बन्धी सभी दोष निवृत्त हो जाते है। वेदाध्ययन, व्रत, होम, त्रैविद्य व्रत, देवर्षि-पितृ-तर्पण, पुत्रोत्पादन, पञ्च-महायज्ञ और ज्योतिष्टोमादि यज्ञों के द्वारा यह शरीर ब्रह्म-प्राप्ति के योग्य हो जाता है। अब इन संस्कारों की विधि को आप संक्षेप में सुने

पुरुष का जातकर्म-संस्कार नालच्छेदन से पहिले किया जाता है। इसमें वेद-मंत्रों के उच्चारण-पूर्वक बालक को सुवर्ण, मधु और घृत का प्राशन कराया जाता है। दसवें दिन, बारहवें दिन, अठारहवें दिन अथवा एक मास पूरा होने पर शुभ तिथि मुहूर्त और शुभ नक्षत्र में नामकरण-संस्कार किया जाता है। ब्राह्मण का नाम मंगल-वाचक रखना चाहिये, जैसे शिवशर्मा। क्षत्रिय का बल-वाचक जैसे इंद्रवर्मा। वैश्य का धन-युक्त जैसे धनवर्धन और शुद्र का भी यथाविधि देवदासादि नाम रखना चाहिये। स्त्रियों का नाम ऐसा रखना चाहिये, जिसके बोलने में कष्ट न हो, क्रूर न हो, अर्थ स्पष्ट और अच्छा हो, जिसके सुनने से मन प्रसन्न हो तथा मंगल-सूचक एवं आशीर्वाद-युक्त हो और जिसके अन्त में आकार, ईकार आदि दीर्घ स्वर हो। जैसे यशोदा देवी आदि।

जन्म से बारहवें दिन अथवा चतुर्थ मास में बालक को घर से बाहर निकालना चाहिये, इसे निष्क्रमणकहते हैं। छठे मास में बालक का अन्न-प्राशन-संस्कार करना चाहिये। पहले या तीसरे वर्ष में मुण्डन-संस्कार करना चाहिये। गर्भ से आठवे वर्ष में ब्राह्मण का, ग्यारहवें वर्ष में क्षत्रिय का और बारहवें वर्ष में वैश्य का यज्ञोपवीत-संस्कार करना चाहिये। परंतु ब्रह्मतेज की इच्छा वाला ब्राह्मण पांचवें वर्ष में, बल की इच्छा वाला क्षत्रिय छठे वर्ष में और धन की कामना वाला वैश्य आठवें वर्ष में अपने-अपने बालकों का उपनयन-संस्कार सम्पन्न करे। सोलह वर्ष तक ब्राह्मण, बाईस वर्ष तक क्षत्रिय और चौबीस वर्ष तक वैश्य गायत्री (सावित्री) के अधिकारी रहते हैं, इसके अनन्तर यथा-समय संस्कार न होने से गायत्री के अधिकारी नहीं रहते और ये व्रात्यकहलाते हैं। फिर जब तक व्रात्य-स्तोमनामक यज्ञ से उनकी शुद्धि नहीं की जाती, तब तक उनका शरीर गायत्री-दीक्षा के योग्य नहीं बनता। इन व्रात्यों के साथ आपत्ति में भी वेदादि शास्त्रों का पठन-पाठन अथवा विवाह आदि का सम्बन्ध नहीं रखना चाहिये।

त्रैवर्णिक ब्रह्मचारियों को उत्तरीय के रूप में क्रमशः कृष्ण (कस्तुरी)-मृगचर्म, रुरु नामक मृग का चर्म और बकरे का चर्म धारण करना चाहिये। इसी प्रकार क्रमशः सन (टाट), अलसी और भेड़ के ऊन का वस्त्र धारण करना चाहिये। ब्राह्मण ब्रह्मचारी के लिए तीन लड़ीवाली सुन्दर चिकनी मूँज की, क्षत्रिय के लिए मूर्वा (मुरा)- की और वैश्य के लिए सन की मेखला कही गयी है। मूँज आदि के प्राप्त न होने पर क्रमशः कुशा, अश्मन्तक और बल्वज नामक तृण की मेखला को तीन लड़ीवाली करके एक, तीन अथवा पाँच ग्रन्थियाँ उसमे लगानी चाहिये। ब्राह्मण कपास के सूत का, क्षत्रिय सन के सूत का और वैश्य भेड़ के ऊन का यज्ञोपवीत धारण करे। ब्राह्मण बिल्व, पलाश या प्लक्ष का दण्ड, जो सिरपर्यन्त हो उसे धारण करे। क्षत्रिय बड़, खदिर या बेंत के काष्ट का मस्तकपर्यन्त ऊँचा और वैश्य पैलव (पीलू वृक्ष की लकड़ी), गूलर अथवा पीपल के काष्ठ का दण्ड नासिकापर्यन्त ऊँचा धारण करे। ये दण्ड सीधे, छिद्र-रहित और सुंदर होने चाहिये। यज्ञोपवीत-संस्कार में अपना-अपना दण्ड धारणकर भगवान सूर्यनारायण का उपस्थान करे और गुरु की पूजा करे तथा नियम के अनुसार सर्वप्रथम माता, बहिन या मौसी से भिक्षा माँगे। भिक्षा माँगते समय उपनीत ब्राह्मण वटु भिक्षा देनेवाली से भवति ! भिक्षां में देहि’, क्षत्रिय भिक्षां भवति ! में देहितथा वैश्य भिक्षां देहि में भवति !’ – इस प्रकार से भवतिशब्द का प्रयोग करे। भिक्षा में वे सुवर्ण, चाँदी अथवा अन्न ब्रह्मचारी को दे। इस प्रकार भिक्षा ग्रहणकर ब्रह्मचारी उसे गुरु को निवेदित कर दे और गुरु की आज्ञा पाकर पूर्वाभिमुख हो आचमन कर भोजन करे। पूर्व की और मुख करके भोजन करने से आयु, दक्षिण-मुख करने से यश, पश्चिम-मुख करने से लक्ष्मी और उत्तर-मुख करके भोजन करने से सत्य की अभिवृद्धि होती है। एकाग्रचित्त हो उत्तम अन्न का भोजन करने के अनन्तर आचमन कर अङ्गों (आँख, कान, नाक) का जल से स्पर्श करे। अन्न की नित्य स्तुति करनी चाहिये और अन्न की निन्दा किये बिना भोजन करना चाहिये। उसका दर्शनकर संतुष्ट एवं प्रसन्न होना चाहिये। हर्ष से भोजन करना चाहिये। पूजित अन्न के भोजन से बल और तेज की वृद्धि होती है और निन्दित अन्न के भोजन से बल और तेज दोनों की हानि होती है।

(तथान्नं पूजयेन्नित्यमद्याच्चैतदकुत्सयन् । दर्शनात् तस्य हृष्येद् वै प्रसीदेच्चापि भारत ॥ पूजितं त्वशनं नित्यं बलमोजश्च यच्छति ॥ अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम्। (ब्राह्मपर्व ३।३७-३९))

इसलिए सर्वदा उत्तम अन्न का भोजन करना चाहिये। उच्छिष्ट ( जूठा ) नहीं खाना चाहिये तथा स्वयं भी किसी का उच्छिष्ट नहीं खाना वाहिये। भोजन करके जिस अन्न को छोड़ दे उसे फिर ग्रहण न करे अर्थात् बार-बार छोड़-छोडकर भोजन न करे, एक बार बैठकर तृप्ति-पूर्वक भोजन कर लेना चाहिये। जो पुरुष बीच-बीच में विच्छेद करके लोभ-वश भोजन करता है, उसके दोनों लोक नष्ट हो जाते हैं, जैसे धनवर्धन वैश्य के हुये थे।

राजा शतानीक ने पूछा महाराज ! आप धनवर्धन वैश्य की कथा सुनाइये। उसने कैसा भोजन किया और उसका क्या परिणाम हुआ ?

सुमन्तु मुनिने कहा राजन् ! सत्ययुग की बात है, पुष्कर क्षेत्र में धन-धान्य से सम्पन्न धनवर्धन नामक एक वैश्य रहता था। एक दिन वह ग्रीष्म ऋतू में मध्याह्न के समय वैश्वदेव-कर्म सम्पन्न कर अपने पुत्र, मित्र तथा बन्धु-बान्धवों के साथ भोजन कर रहा था। इतने में ही अकस्मात् उसे बाहर से एक करुण शब्द सुनायी पड़ा। उस शब्द को सुनते ही वह दयावश भोजन को छोडकर बाहर की ओर दौड़ा। किंतु जब तक वह बाहर पहुँचा वह आवाज बंद हो गयी। फिर लौटकर उस वैश्य ने पात्र में जो छोड़ा हुआ भोजन था उसे खा लिया। भोजन करते ही उस वैश्य की मृत्यु हो गयी और इसी अपराध-वश परलोक में भी उसकी दुर्गति हुई। इसलिए छोड़े हुए भोजन को फिर कभी नहीं खाना चाहिये। अधिक भोजन भी नहीं करना चाहिये। इससे शरीर में अत्यधिक रस की उत्पत्ति होती है, जिससे प्रतिश्याय (जुकाम, मन्दाग्नि, ज्वर) आदि अनेक रोग उत्पन्न हो जाते है। अजीर्ण हो जाने से स्नान, दान, तप, होम तर्पण, पूजा आदि कोई भी पुण्य कर्म ठीक से सम्पन्न नहीं हो पाते। अति भोजन करने से अनेक रोग उत्पन्न होते हैं आयु घटती है, लोक में निन्दा होती है तथा अन्त में सद्गति भी नहीं होती। उच्छिष्ट मुख से कहीं नहीं जाना चाहिये। सदा पवित्रता से रहना चाहिये। पवित्र मनुष्य यहाँ सुख से रहता है और अन्त में स्वर्ग में जाता है।

राजा ने पूछा मुनीश्वर ! ब्राह्मण किस कर्म के करने से पवित्र होता है ? इसका आप वर्णन करें। सुमन्तु मुनि बोले राजन् ! जो ब्राह्मण विधि-पूर्वक आचमन करता है, वह पवित्र हो जाता है और सत्कर्मों का अधिकारी हो जाता है। आचमन की विधि यह है कि हाथ-पाँव धोकर पवित्र स्थान में आसन के ऊपर पूर्व अथवा उत्तर की ओर मुख करके बैठे। दाहिने हाथ को जानू अर्थात घुटने के भीतर रखकर दोनों चरण बराबर रखे तथा शिखा में ग्रन्थि लगाये और फिर उष्णता एवं फेन से रहित शीतल एवं निर्मल जल से आचमन करे। खड़े-खड़े, बात करते, इधर-उधर देखते हुए, शीघ्रता से और क्रोधयुक्त होकर, आचमन न करे।

भविष्यपुराण ब्राह्म पर्व अध्याय ३

हे राजन् ! ब्राह्मण के दाहिने हाथ में पाँच तीर्थ कहे गये हैं – (१) देवतीर्थ, (२) पितृतीर्थ, (३) ब्राह्मतीर्थ, (४) प्राजापत्यतीर्थ और (५) सौम्यतीर्थ। अब आप इनके लक्षणों को सुने अँगूठे के मूल में ब्राह्मतीर्थ, कनिष्ठा के मूल में प्राजापत्यतीर्थ, अङ्गुष्ठ के बीच में पितृतीर्थ और हाथ के मध्य-भाग में सौम्यतीर्थ कहा जाता हैं, जो देवकर्म से प्रशस्त माना गया है।

(अङ्गुष्ठमूलोत्तरतो येयं रेखा महीपते ॥ ब्राह्म तीर्थं वदन्त्येतद्वसिष्ठाद्या द्विजोत्तमाः । कायं कनिष्ठिकामूले अङ्गुल्यग्रे तु दैवतम् ॥ तर्जन्यअङ्गुष्ठयोरन्तः पित्र्यं तीर्थमुदाहृतम् । करमध्ये स्थितं सौम्यं प्रशस्तं देवकर्मणि ॥” (ब्राह्मपर्व ३।६३-६५))

देवार्चा, ब्राह्मण को दक्षिणा आदि कर्म देवतीर्थ से; तर्पण, पिण्डदानादि कर्म पितृतीर्थ से; आचमन ब्राह्मतीर्थ से; विवाह के समय लाजा-होमादि और सोमपान प्राजापत्यतीर्थ से; कमण्डलु-ग्रहण, दधि-प्राशनादि कर्म सौम्यतीर्थ से करे। ब्राह्मतीर्थ से उप-स्पर्शन सदा श्रेष्ठ माना गया है।

अङ्गुलियों को मिलाकर एकाग्रचित्त हो, पवित्र जल से विना शब्द किये तीन बार आचमन करने से महान् फल होता है और देवता प्रसन्न होते हैं। प्रथम आचमन से ऋग्वेद, द्वितीय से यजुर्वेद और तृतीय से सामवेद की तृप्ति होती है तथा आचमन करके जल-युक्त दाहिने अँगूठे से मुख का स्पर्श करने से अथर्ववेद की तृप्ति होती है। ओष्ठ के मार्जन से इतिहास और पुराणों की तृप्ति होती है। मस्तक में अभिषेक करने से भगवान रुद प्रसन्न होते है। शिखा के स्पर्श से ऋषिगण, दोनों आँखों के स्पर्श से सूर्य, नासिका के स्पर्श से वायु, कानों के स्पर्श से दिशाएँ, भुजा के स्पर्श से यम, कुबेर, वरुण, इन्द्र तथा अग्निदेव तृप्त होते हैं। नाभि और प्राणों की ग्रंथियों के स्पर्श करने से सभी तृप्त हो जाते है। पैर धोने से विष्णुभगवान्, भूमि में जल छोड़ने से वासुकि आदि नाग तथा बीच में जो जलबिन्दु गिरते है, उनसे चार प्रकार के भूतग्राम की तृप्ति होती है।

अङ्गुष्ठ और तर्जनी से नेत्र, अङ्गुष्ठ तथा अनामिका से नासिका, अङ्गुष्ठ एवं मध्यमा से मुख, अङ्गुष्ठ और कनिष्ठका से कान, सब अङ्गुलियों से सिर का स्पर्श करना चाहिये। अङ्गुष्ठ अग्निरूप है, तर्जनी वायुरूप, मध्यमा प्रजापति रूप, अनामिका सूर्य रूप और कनिष्ठिका इन्द्र रुप है।

(अङ्गुष्ठोऽग्निर्महाबाहो प्रोक्तो वायुः प्रदेशिनी ॥ अनामिका तथा सूर्यः कनिष्ठा मघवा विभो । प्रजापतिर्मध्यमा ज्ञेया तस्माद् भरतसत्तम ॥” (ब्राह्मपर्व ३।८४-८५))

इस विधि से ब्राह्मण के आचमन करने पर सम्पूर्ण जगत्, देवता और लोक तृप्त हो जाते हैं। ब्राह्मण सदा पूजनीय है, क्योंकि वह सर्व-देव-मय है।

ब्राह्मतीर्थ, प्राजापत्यतीर्थ अथवा देवतीर्थ से आचमन करे, परंतु पितृतीर्थ से कभी भी आचमन नही करना चाहिये। आचमन का जल ह्रदय तक जाने से ब्राह्मण की; कंठ तक जाने से क्षत्रिय की और वैश्य की जल के प्राशन से तथा शुद्र की जल के स्पर्शमात्र से शुद्धि हो जाती है।

दाहिने हाथ के नीचे और बायें कंधे पर यज्ञोपवीत रहने से द्विज उपविती (सव्य) कहलाता है, इसके विलोम रहने से प्राचीनावीती (अपसव्य) तथा गले में माला की तरह यज्ञोपवीत रहने से निवीती कहा जाता है।

मेखला, मृगछाला, दण्ड, यज्ञोपवीत और कमण्डलु इनमे कोई भी चीज भग्न हो जाय तो उसे जल में विसर्जित कर मंत्रोच्चारण-पूर्वक दूसरा धारण करना चाहिये। उपवीती (सव्य) होकर और दाहिने हाथ को जानू अर्थात घुटने के भीतर रखकर जो ब्राह्मण आचमन करता है वह पवित्र हो जाता है। ब्राह्मण के हाथ की रेखाओं को गङ्गा आदि नदियों के समान पवित्र समझना चाहिये और अङ्गुलियों के जो पर्व है, वे हिमालय आदि देवपर्वत माने जाते है। इसलिए ब्राह्मण का दाहिना हाथ सर्व-देव-मय है और इस विधि से आचमन करने वाला अंत में स्वर्गलोक को प्राप्त करता है।

(यास्त्वेताः करमध्ये तु रेखा विप्रस्य भारत ॥ गङ्गाद्याः सरितः सर्वा ज्ञेया भरतसत्तम । यान्यङ्गुलिषु पर्वाणि गिरयस्तानि विद्धि वै ॥ सर्वदेवमयो राजन् करो विप्रस्य दक्षिणः ।” (ब्राह्मपर्व ३।९२-९४))

भविष्यपुराण ब्राह्म पर्व अध्याय १ सम्पूर्ण ।

आगे पढ़ें- भविष्यपुराण ब्राह्म पर्व अध्याय ४

भविष्यपुराण ब्राह्म पर्व अध्याय २

भविष्यपुराण ब्राह्म पर्व अध्याय २

भविष्यपुराण ब्राह्म पर्व अध्याय २- सृष्टि वर्णन,चारों वेद, पुराण,एवं चारों वर्णों की उत्पत्ति,चतुर्विध सृष्टि, कालगणना, युगों की संख्या, उनके धर्म तथा संस्कार। यहाँ भविष्यपुराण की मूलपाठ तत्पश्चात् कथा श्लोक हिन्दी भावार्थ सहित पाठकों के लाभार्थ दिया जा रहा है ।

भविष्यपुराण ब्राह्म पर्व अध्याय २

भविष्यपुराणम् पर्व १ (ब्राह्मपर्व)अध्यायः २

भविष्यपुराण ब्राह्म पर्व अध्याय २ 

भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २

अथ द्वितीयोऽध्यायः

सृष्टिवर्णनं पुराणानां ब्रह्मपञ्चमास्यादुत्पत्तिवर्णनञ्च

सुमन्तुरुवाच

शृणुष्वेदं महाबाहो पुराणं पञ्चलक्षणम् ।

यच्छ्रुत्वा मुच्यते राजन्पुरुषो ब्रह्महत्यया । । १

पर्वाणि चात्र वै पञ्च कीर्तितानि स्वयम्भुवा ।

प्रथमं कथ्यते ब्राह्मं द्वितीयं वैष्णवं स्मृतम् । । २

तृतीयं शैवमाख्यातं चतुर्थं त्वाष्ट्रमुच्यते ।

पञ्चमं प्रतिसर्गाख्यं सर्वलोकैः सुपूजितम् । । ३

एतानि तात पर्वाणि लक्षणानि निबोध मे ।

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । । ४

वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ।

चतुर्दशभिर्विद्याभिर्भूषितं कुरुनन्दन । । ५

अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः ।

पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश । । ६

आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः ।

अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव ताः । । ७

प्रथमं कथ्यते सर्गो भूतानामिह सर्वशः ।

यच्छ्रुत्वा पापनिर्मुक्तो याति शान्तिमनुत्तमाम् । । ८

जगदासीत्पुरा तात तमोभूतमलक्षणम् ।

अविज्ञेयमतर्क्यं च प्रसुप्तमिव सर्वशः । । ९

ततः स भगवानीशो ह्यव्यक्तो व्यञ्जयन्निदम् ।

महाभूतानि वृत्तौजाः प्रोत्थितस्तमनाशनः १ । । 1.2.१०

योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।

सर्वभूतमयोऽचिन्त्यः स एष स्वयमुत्थितः । । ११

योऽसौ षड्विंशको लोके तथा यः पुरुषोत्तमः ।

भास्करश्च महाबाहो परं ब्रह्म च कथ्यते । । १२

सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः ।

अत एव ससर्जादौ तासु वीर्यमवासृजत् । । १३

यस्मादुत्पद्यते सर्वं सदेवासुरमानुषम् ।

बीजं शुक्रं तथा रेत उग्रं वीर्यं च कथ्यते । । १४

वीर्यस्यैतानि नामानि कथितानि स्वयम्भुवा ।

तदण्डमभवद्धैमं ज्वालामालाकुलं विभो । । १५

यस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ।

सुरज्येष्ठश्चतुर्वक्त्रः परमेष्ठी पितामहः । । १६

क्षेत्रज्ञः पुरुषो वेधाः शम्भुर्नारायणस्तथा ।

पर्यायवाचकैः शब्दैरेव ब्रह्मा प्रकीर्त्यते । । १७

सदा मनीषिभिस्तात विरञ्चिः कञ्जजस्तथा२ ।

आपो नारा इति प्रोक्ता आपो वै नरसूनवः । । १८

ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ।

अरमित्येव शीघ्राय नियताः कविभिः कृताः । । १९

आप ३ एवार्णवीभूत्वा सुशीघ्रास्तेन ता नराः ।

यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् । । 1.2.२०

तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्त्यते ।

एवं स भगवानण्डे तत्त्वमेव निरूप्य वै । ।२ १

ध्यानमास्थाय राजेन्द्र तदण्डमकरोद्द्विधा ।

शकलाभ्यां च राजेन्द्र दिवं भूमिं च निर्ममे । । २२

अन्तर्व्योम दिशश्चाष्टौ वारुणं स्थानमेव हि ।

ऊर्ध्वं महान्गतो राजन् समन्ताल्लोकभूतये । । २३

महतश्चाप्यहंकारस्तस्माच्च त्रिगुणा अपि ।

त्रिगुणा अतिसूक्ष्मास्तु बुद्धिगम्या हि भारत । । २४

उत्पत्तिहेतुभूता वै भूतानां महतां नृप ।

तेषामेव गृहीतानि शनैः पञ्चेन्द्रियाणि तु । । २५

तथैवावयवाः सूक्ष्माः षण्णामप्यमितौजसाम् । । २६

संनिवेश्यात्ममात्रासु स राजन्भगवान्विभुः ।

भूतानि निर्ममे तात सर्वाणि विधिपूर्वकम् । । २७

यन्मूर्त्यवयवाः सूक्ष्मास्तस्येमान्याश्रयाणि षट् ।

तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः । । २८

महान्ति तानि भूतानि आविशन्ति ततो विभुम् ।

कर्मणा सह राजेन्द्र सगुणाश्चापि वै गुणाः । । २९

तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् ।

सूक्ष्माभ्यो मूर्तिमात्राभ्यः सम्भवत्यव्ययाद्वयम् १ । । 1.2.३०

भूतादिमहतस्तात येन व्याप्तमिदं जगत् ।

तस्मादपि महाबाहो पुरुषाः पञ्च एव हि । । ३१

केचिदेवं परां तात सृष्टिमिच्छन्ति पण्डिताः ।

अन्येऽप्येवं महाबाहो प्रवदन्ति मनीषिणः । । ३२

योऽसावात्मा परस्तात कल्पादौ सृजते तनुम् ।

प्रजनश्च महाबाहो सिसृक्षुर्विविधाः प्रजाः । । ३३

तेन सृष्टः पुद्गलस्तु प्रधानं विशते नृप ।

प्रधानं क्षोभितं तेन विकारान्युजते बहून् । । ३४

उत्पद्यते महांस्तस्मात्ततो भूतादिरेव हि ।

उत्पद्यते विशालं च भूतादेः कुरुनन्दन । । ३५

विशालाच्च हरिस्तात हरेश्चापि वृकास्तथा ।

वृकैर्मुष्णन्ति च बुधास्तस्मात्सर्वं भवेन्नृप । । ३६

तथैषामेव राजेन्द्र प्रादुर्भवति वेगतः ।

मात्राणां कुरुशार्दूल विबोधस्तदनन्तरम् १ । । ३७

तस्मादपि हृषीकाणि विविधानि नृपोत्तम ।

तथेयं सृष्टिराख्याताऽऽराध्यतः कुरुनन्दन । । ३८

भूयो निबोध राजेन्द्र भूतानामिह विस्तरम् ।

गुणाधिकानि सर्वाणि भूतानि पृथिवीपते । । ३९

आकाशमादितः कृत्वा उत्तरोत्तरमेव हि ।

एकं द्वौ च तथा त्रीणि चत्वारश्चापि पञ्च च । । 1.2.४०

ततः स भगवान्ब्रह्मा पद्मासनगतः प्रभुः ।

सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् । । ४१

वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ।

कर्मोद्भवानां देवानां सोऽसृजद्देहिनां प्रभुः । । ४२

तुषितानां गणं राजन्यज्ञं चैव सनातनम् ।

दत्त्वा २ वीर समानेभ्यो गुह्यं ब्रह्म सनातनम् । । ४३

दुदोह यज्ञसिद्धयर्थमृग्यजुः सामलक्षणम् ।

कालं कालविभक्तीश्च ३ ग्रहानृतूंस्तथा नृप । । ४४

सरितः सागराञ्छैलान्समानि विषमाणि च ।

कामं क्रोधं तथा वाचं रतिं चापि कुरुद्वह । । ४५

सृष्टिं ससर्ज राजेन्द्र सिसृक्षुर्विविधाः प्रजाः ।

धर्माधर्मौ विवेकाय कर्मणां च तथासृजत् । ।४ ६

सुखदुःखादिभिर्द्वन्द्वैः प्रजाश्चेमा न्ययोजयत् ।

अण्व्यो मात्राविनाशिन्यो दशार्धानां तु याः स्मृताः । । ४७

ताभिः सर्वमिदं वीर सम्भवत्यनुपूर्वशः ।

यत्कृतं तु पुरा कर्म सन्नियुक्तेन वै नृप । । ४८

स तदेव स्वयं भेजे सृज्यमानं पुनः पुनः ।

हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते । । ४९

यद्यथास्याभवत्सर्गे तत्तस्य स्वयमाविशत् ।

यथा च लिङ्गान्यृतवः स्वयमेवानुपर्यये । । 1.2.५०

स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः ।

लोकस्येह विवृद्ध्यर्थं मुखबाहूरुपादतः । । ५१

ब्रह्म क्षत्रं तथा चोभौ वैश्यशूद्रौ नृपोत्तम ।

मुखानि यानि चत्वारि तेभ्यो वेदा विनिःसृताः । । ५२

ऋग्वेदसहिता तात वसिष्ठेन महात्मना ।

पूर्वान्मुखान्महाबाहो दक्षिणाच्चापि वै शृणु । । ५३

यजुर्वेदो महाराज याज्ञवल्क्येन वै सह ।

सामानि पश्चिमात्तात गौतमश्च महानृषिः । । ५४

अथर्ववेदो राजेन्द्र मुखाच्चाप्युत्तरान्नृप ।

ऋषिश्चापि तथा राजञ्छौनको लोकपूजितः । । ५५

यत्तन्मुखं महाबाहो पञ्चमं लोकविश्रुतम् ।

अष्टादशपुराणानि सेतिहासानि भारत । । ५६

निर्गतानि ततस्तस्मान्मुखात्कुरुकुलोद्वह ।

तथान्याः स्मृतयश्चापि यमाद्या लोकपूजिताः । । ५७

ततः स भगवान्देवो द्विधा देहमकारयत् ।

द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । । ५८

अर्धेन नारी तस्यां च विराजमसृजत्प्रभुः ।

तपस्तप्त्वासृजद्यं तु स स्वयं पुरुषो विराट् । । ५९

स चकार तपो राजन्सिसृक्षुर्विविधाः प्रजाः ।

पतीन्प्रजानामसृजन्महर्षीनादितो दश । । 1.2.६०

नारदं च भृगुं तात कं प्रचेतसमेव हि ।

पुलहं क्रतुं पुलस्त्यं च अत्रिमङ्गिरसं तथा । । ६१

मरीचिं चापि राजेन्द्र योऽसावाद्यः प्रजापतिः ।

एतांश्चान्यांश्च राजेन्द्र असृजद् भूरितेजसः । । ६२

अथ देवानृषीन्दैत्यान्सोऽसृजत्कुरुनन्दन ।

यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोऽसुरान् । । ६३

मनुष्याणां पितॄणां च सर्पाणां चैव भारत ।

नागानां च महाबाहो ससर्ज विविधान्गणान् । । ६४

क्षणरुचोऽशनिगणान्रोहितेन्द्रधनूंषि च ।

धूमकेतूंस्तथा चोल्का निर्याताञ्ज्योतिषां गणान् । । ६५

मनुष्यान्किन्नरान्मत्स्यान्वराहांश्च विहङ्गमान् ।

गजानश्वानथ पशून्मृगान्व्यालांश्च भारत । । ६६

कृमिकीटपतङ्गांश्च यूकालिक्षकमत्कुणान् ।

सर्वं च दंशमशकं स्थावरं१ च पृथग्विधम् । । ६७

एवं स भास्करो देवः ससर्ज भुवनत्रयम् ।

येषां तु यादृशं कर्म भूतानामिह कीर्तितम् । । ६८

कथयिष्यामि तत्सर्वं क्रमयोगं च जन्मनि ।

गजा व्याला मृगास्तात पशवश्च पृथग्विधाः । । ६९

पिशाचा मानुषास्तात रक्षांसि च जरायुजाः ।

द्विजास्तु अण्डजाः सर्पा नक्रा मत्स्याः सकच्छपाः । । 1.2.७०

एवंविधानि यानीह स्थलजान्यौदकानि च ।

स्वेदजं दंशमशकं यूकालिक्षकमत्कुणाः । । ७१

ऊष्मणा चोपजायन्ते यच्चान्यत्किञ्चिदीदृशम् ।

उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः । । ७२

ओषध्यः फलपाकान्ता नानाविधफलोपगाः ।

अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । । ७३

पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ।

गुच्छगुल्मं तु विविधं तथैव तृणजातयः । । ७४

बीजकाण्डरुहाण्येव प्रताना १ वल्ल्य एव च ।

तमसा बहुरूपेण वेष्टिताः कर्महेतुना । । ७५

अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः ।

एतावत्यस्तु गतयः प्रोद्भूताः कुरुनन्दन । । ७६

तस्माद्देवाद्दीप्तिमन्तो भास्कराच्य महात्मनः ।

घोरेऽस्मिंस्तात संसारे नित्यं सततयायिनि । । ७७

एवं सर्वं स सृष्ट्वेदं राजँल्लोकगुरुं परम् ।

तिरोभूतः स भूतात्मा कालं कालेन पीडयन् । । ७८

यदा स देवो जागर्ति तदेदं चेष्टते जगत् ।

यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति । । ७९

तस्मिन्स्वपिति राजेन्द्र जन्तवः कर्मबन्धनाः ।

स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति । । 1.2.८०

युगपत्तु प्रलीयन्ते यदा तस्मिन्महात्मनि ।

तदायं सर्वभूतात्मा सुखं स्वपिति भारत । । ८१

तमो यदा समाश्रित्य चिरं तिष्ठति सेन्द्रियः ।

न नवं कुरुते कर्म तदोत्क्रामति मूर्तितः । । ८२

यदाहंमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च ।

समाविशति संसृष्टस्तदा मूतिं विमुञ्चति । । ८३

एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं जगत्प्रभुः ।

संजीवयति चाजस्रं प्रमापयति चाव्ययः । । ८४

कल्पादौ सृजते तात अन्ते कल्पस्य संहरेत् ।

दिनं तस्येह यत्तात कल्पान्तमिति कथ्यते । । ८५

कालसंख्यां ततस्तस्य १ कल्पस्य शृणु भारत ।

निमेषा दश चाष्टौ च अक्ष्णः काष्ठा निगद्यते । । ८६

त्रिंशत्काष्ठाः कलामाहुः क्षणस्त्रिंशत्कलाः स्मृताः ।

मुहूर्तमथ मौहूर्ता वदन्ति द्वादश क्षणम् । । ८७

त्रिंशन्मुहूर्तमुद्दिष्टमहोरात्रं मनीषिभिः ।

मासस्त्रिंशदहोरात्रं द्वौ द्वौ मासावृतुः स्मृतः । । ८८

ऋतुत्रयमप्ययनमयने द्वे तु वत्सरः ।

अहोरात्रे विभजते सूर्यो मानुषदैविके । । ८९

रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ।

पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः । । 1.2.९०

कर्म चेष्टास्वहः कृष्णः मुक्तः स्वप्नाय शर्वरी ।

दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः । । ९१

अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ।

ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं महीपते । । ९२

एकैकशो युगानां तु क्रमशस्तन्तिबोध मे ।

चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् । । ९३

तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ।

त्रेता त्रीणि सहस्राणि वर्षाणि च विदुर्बुधाः । । ९४

शतानि षट् च राजेन्द्र सन्ध्यासन्ध्यांशयोः पृथक् ।

वर्षाणां द्वे सहस्रे तु द्वापरे परिकीर्तिते । । ९५

चत्वारि च शतान्याहुः सन्ध्यासन्ध्यांशयोर्बुधः ।

सहस्रं कथितं तिष्ये शतद्वयसमन्वितम् । । ९६

एषा चतुर्युगस्यापि संख्या प्रोक्ता नृपोत्तम ।

यदेतत्परिसंख्या तमादावेव चतुर्युगम् । । ९७

एतद्द्वादशसाहस्रं देवानां युगमुच्यते ।

दैविकानां युगानां तु सहस्रपरिसंख्यया । । ९८

ब्राह्ममेकमहर्ज्ञेयं तावती रात्रिरुच्यते ।

एतद्युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः । । ९९

रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः ।

ततोऽसौ युगपर्यन्ते प्रसुप्तः प्रतिबुध्यते । । 1.2.१००

प्रतिबुद्धस्तु सृजति मनः सदसदात्मकम् ।

मनः सृष्टिं विकुरुते चोद्यमानं १ सिसृक्षया । । १०१

विपुलं जायते तस्मात्तस्य शब्दं गुणं विदुः ।

विपुलात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः । । १०२

बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः ।

वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् । । १०३

उत्पद्यते विचित्रांशुस्तस्य रूपं गुणं विदुः ।

तस्मादपि विकुर्वाणादापो जाताः स्मृता बुधैः । । १०४

तासां गुणो रसो ज्ञेयः सर्वलोकस्य भावनः २ ।

अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः । । १०५

यत्प्राग्द्वादशसाहस्रमुक्तं सौमनसं युगम् ।

तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते । । १०६

मन्वन्तराण्यसंख्यानि सर्गः संहार एव च ।

तथाप्यहे सदा ब्राह्मे मनवस्तु चतुर्दश । । १०७

कथ्यन्ते कुरुशार्दूल ३ संख्यया पण्डितैः सदा ।

मनोः स्वायम्भुवस्येह षड्वंश्या ४ मनवोऽपरे । । १०८

सृष्टवन्तः प्रजाः स्वाःस्वाः महात्मानो महौजसः ।

सावर्णेयस्तथा पञ्चभौत्यो रौच्यस्तथापरः । । १०९

एते भविष्या मनवः सप्त प्रोक्ता नृपोत्तम ।

स्वस्वेऽन्तरे सर्वमिदं पालयन्ति चराचरम् । । 1.2.११०

एवंविधं दिनं तस्य विरिञ्चेस्तु महात्मनः ।

तस्यान्ते कुरुते सर्गं यथेदं कथितं तव । । १११

क्रीडन्निवैतत्कुरुते परमेष्ठी नराधिप ।

चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे । । ११२

नाधर्मेणागमः कश्चिन्मनुष्याणां प्रवर्तते ।

इतरेष्वागमास्तात धर्मश्च कुरुनन्दन । । ११३

यादृशाः परिहीयन्ते यथाह भगवान्मनुः १ ।

चौर्याच्चाप्यनृताद्राजन्मायाभिरमितद्युते । । ११४

पादेन हीयते धर्मस्त्रेतादिषु युगेषु वै ।

अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः । । ११५

कृतत्रेतादिषु त्वेषां वयो ह्रसति पादशः ।

वेदोक्तमायुराशीश्च मर्त्यानां कुरुनन्दन । । ११६

कर्मणां तु फलं तात फलत्यनुयुगं सदा ।

प्रभावश्च तथा लोके फलत्येव शरीरिणाम् । । ११७

अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे परे ।

अन्ये कलियुगे नृणां युगधर्मानुरूपतः । । ११८

तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।

द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे । । ११९

सर्वस्य राजन्सर्गस्य गुप्त्यर्थं च महाद्युते ।

मुखबाहूरुपादानां पृथक्कर्माण्यकल्पयत् । । 1.2.१२०

अध्यापनमध्ययनं यजनं याजनं तथा ।

दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् । । १२१

प्रजानां पालनं राजन्दानमध्ययनं तथा ।

विषयेषु प्रसक्तिं च तथेज्यां क्षत्रियस्य तु । । १२२

पशूनां रक्षणं दानमिज्याध्ययनमेव च ।

वणिक्पथं १ कुसीदं च वैश्यस्य कृषिरेव च । । १२३

एकमेव तु शूद्रस्य कर्म लोके प्रकीर्तितम् ।

एतेषामेव वर्णानां शुश्रूषामनुपूर्वशः । । १२४

पुरुषस्य सदा श्रेष्ठं नाभेरूर्ध्वं नृपोत्तम ।

तस्मादपि शुचितरं मुखं तात स्वयम्भुवः । । १२५

तस्मान्मुखाद्द्विजो जात इतीयं वैदिकी श्रुतिः ।

सर्वस्यैवास्य धर्मस्य धर्मतो ब्राह्मणः प्रभुः । । १२६

स सृष्टो ब्रह्मणा पूर्वं तपस्तप्त्वा कुरूद्वह ।

हव्यानामिव कव्यानां सर्वस्यापि च गुप्तये । । १२७

अश्नन्ति च मुखेनास्य हव्यानि त्रिदिवौकसः ।

कव्यानि चैव पितरः किम्भूतमधिकं ततः । । १२८

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।

बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः । । १२९

ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।

कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः । । 1.2.१३०

जन्म विप्रस्य राजेन्द्र धमार्थमिह कथ्यते ।

उत्पन्नः सर्वसिद्धयर्थं४ याति ब्रह्मसदो नृप । । १३१

स चापि जायमानस्तु पृथिव्यामिह जायते ।

भूतानां प्रभवायैव धर्मकोशस्य गुप्तये । । १३२

सर्वं हि ब्राह्मणस्येदं यत्किञ्चित्पृथिवीगतम् ।

जन्मना चोत्तमेनेदं सर्वं वै ब्राह्मणोऽर्हति । । १३३

स्वकीयं ब्राह्मणो भुङ्क्ते विदधाति च सुव्रत ।

करुणां कुर्वतस्तस्य भुञ्जन्ती हेतरे जनाः । । १३४

त्रयाणामिह वर्णानां भावाभावाय वै द्विजः ।

भवेद्राजन्न सन्देहस्तुष्टो भावाय वै द्विजः । । १३५

अभावाय भवेत्क्रुद्धस्तस्मात्पूज्यतमो हि सः ।

ब्राह्मणे सति नान्यस्य प्रभुत्वं विद्यते नृप । .। १३६

कामात्करोत्यसौ कर्म कामगश्च नृपोत्तम ।

तस्माद्वृन्दारकपुरी तस्मादपि महः पुनः । । १३७

महर्लोकाज्जनोलोकं ब्रह्मलोकं च गच्छति ।

ब्रह्मत्वं च महाबाहो याति विप्रो न संशयः । । १३८

शतानीक उवाच

ब्रह्मत्वं नाम दुष्प्रापं ब्रह्मलोकेषु सुव्रत । । १३९

ब्रह्मत्वं कीदृशं विप्रो ब्रह्मलोकं च गच्छति ।

नाममात्रोऽथ किं विप्रो ब्रह्मत्वं ब्रह्मणः सदा । ।

याति ब्रह्मन्गुणाः के स्युर्ब्रह्मप्राप्तौ ममोच्यताम् । । 1.2.१४०

सुमन्तुरुवाच

साधुसाधु महाबाहो शृणु मे परमं वचः । । १४१

ये प्रोक्ता वेदशास्त्रेषु संस्कारा ब्राह्मणस्य तु ।

गर्भाधानादयो ये च १ संस्कारा यस्य पार्थिव । । १४२

चत्वारिंशतथाष्टौ च निर्वृत्ताः शास्त्रतो नृप ।

स याति ब्रह्मणः स्थानं ब्राह्मणत्वं च मानद १ ।।

संस्काराः सर्वथा हेतुर्ब्रह्मत्वे नात्र संशयः ।। १४३

शतानीक उवाच

संस्काराः के मता ब्रह्मन्ब्रह्मत्वे ब्राह्मणस्य तु ।

शंस मे द्विजशार्दूलं कौतुकं हि महन्मम ।। १४४

सुमन्तुरुवाच

साधुसाधु महाबाहो शृणु मे परमं वचः ।

ये प्रोक्ता वेदशास्त्रेषु संस्कारा ब्राह्मणस्य तु ।।

मनीषिभिर्महाबाहो शृणु सर्वानशेषतः ।। १४५

गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।

जातकर्मान्नाशनं च चूडोपनयनं २ नृप ।। १४६

ब्रह्मव्रतानि चत्वारि स्नानं च तदनन्तरम् ।

सधर्मचारिणीयोगो यज्ञानां ३ कर्म मानद ।। १४७

पञ्चानां कार्यमित्याहुरात्मनः श्रेयसे नृप ।

देवपितृमनुष्याणां भूतानां ब्राह्मणस्तथा ।। १४८

एतेषां चाष्टकाकर्म पार्वणश्राद्धमेव हि ।

श्रावणी चाग्रहायणी चैत्री चाश्वयुजी तथा ।। १४९

पाकयज्ञास्तथा सप्त अग्न्याधानं च सत्क्रिया ।

अग्निहोत्रं तथा राजन्दर्शं च विधुसञ्क्षये ।। 1.2.१५०

पौर्णमासं च राजेन्द्र चातुर्मास्यानि चापि हि ।

निरूपणं ५ पशुवधं तथा सौत्रामणीति च ।। १५१

हविर्यज्ञास्तथा सप्त तेषां चापि हि सत्क्रिया ।

अग्निष्टोमोऽत्यग्निष्टोमस्तथोक्थ्यः षोडशीं विदुः ।।१५२

वाजपेयोऽतिरात्रश्च आप्तोर्यामेति वै स्मृतः १ ।

संस्कारेषु स्थिताः सप्त सोमाः कुरुकुलोद्वह ।। १५३

इत्येते द्विजसंस्काराश्चत्वारिंशन्नृपोत्तम ।

अष्टौ चात्मगुणास्तात शृणु तानपि भारत ।। १५४

अनसूया दया क्षान्तिरनायासं च मङ्गलम् ।

अकार्पण्यं तथा शौचमस्पृहा च कुरूद्वह ।। १५५

य एतेऽष्टगुणास्तात कीर्त्यन्ते वै मनीषिभिः ।

एतेषां लक्षणं वीर शृणु सर्वमशेषतः ।। १५६

न गुणान्गुणिनो हन्ति न स्तौत्यात्मगुणानपि ।

प्रहष्यन्ते नान्यदोषैरनसूया प्रकीर्तिता ।। १५७

अपरे बन्धुवर्गे वा मित्रे द्वेष्टरि वा सदा ।

आत्मवद्वर्तनं यत्स्यात्सा दया परिकीर्तिता ।। १५८

वाचा मनसि काये च दुःखेनोत्पादितेन च ।

न कुप्यति न चाप्रीतिः सा क्षमा परिकीर्तिता ।। १५९

अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः ।

आचारे च व्यवस्थानं शौचमेतत्प्रकीर्तितम् ।। 1.2.१६०

शरीरं पीड्यते येन शुभेनापि च कर्मणा ।

अत्यन्तं तन्न कुर्वीत अनायासः स उच्यते ।। १६१

प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम् ।

एतद्धि मङ्गलं प्रोक्तं मुनिभिर्ब्रह्मवादिभिः ।। १६२

स्तोकादपि प्रदातव्यमदीनेनान्तरात्मना ।

अहन्यहनि यत्किंचिदकार्पण्यं तदुच्यते ।। १६३

यथोत्पन्नेन सन्तुष्टः स्वल्पेनाप्यथ वस्तुना ।

अहिंसया परस्वेषु ३ साऽस्पृहा परिकीर्तिता ।। १६४

वपुर्यस्य तु इत्येतैः संस्कारैः संस्कृतं द्विजः ।

ब्रह्मत्वमिह सम्प्राप्य ब्रह्मलोकं च गच्छति ।। १६५

वैदिकैः कर्मभिः पुण्यैर्निषेकाद्यैर्द्विजन्मनाम् ।

कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च । । १६६

गर्भशुद्धिं ततः प्राप्य धर्मं चाश्रमलक्षणम् ।

याति मुक्तिं न सन्देहः पुराणेऽस्मिन्नृपोत्तम । । १६७

उशन्ति कुरुशार्दूल ब्राह्मणा नात्र संशयः ।

१आश्रितानां विशेषेण ये नित्यं स्वस्तिवादिनः । । १६८

निकटस्थान्द्विजान्हित्वा योऽन्यान्पूजयति द्विजान् ।

सिद्धं पापं तदपमानात्तद्वक्तुं नैव शक्यते । । १६९

तस्मात्सदा समीपस्थः सम्पूज्यो विधिवन्नृप ।

पूजयेदतिथींस्तद्वदन्नपानादिदानतः । । 1.2.१७०

ब्राह्मणः सर्ववर्णानां ज्येष्ठः श्रेष्ठस्तथोत्तमः ।

एवमस्मिन्पुराणे तु संस्कारान्ब्राह्मणस्य तु । । १७१

शृणोति यश्च जानाति यश्चापि पठते सदा ।

ऋद्धिं वृद्धिं तथा कीर्तिं प्राप्येह श्रियमुत्तमाम् । । १७२

धनं धान्यं यशश्चापि पुत्रान्बन्धून्सुरूपताम् ।

सावित्रं लोकमासाद्य ब्रह्मलोकमवाप्नुयात् । । १७३

इति श्रीभविष्य महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि द्वितीयोऽध्यायः । २ ।

भविष्यपुराण ब्राह्म पर्व अध्याय २ भावार्थ सहित 

भविष्यपुराण ब्राह्म पर्व

इस भविष्य-महा-पुराण की श्लोक-संख्या पचास हजार है। इसे भक्ति-पूर्वक सुनने वाला ऋद्धि-वृद्धि तथा सम्पूर्ण सम्पत्तियों को प्राप्त करता है। ब्रह्माजी द्वारा प्रोक्त इस महापुराण में पाँच पर्व कहे गये हैं – (१) ब्राह्म, (२) वैष्णव, (३) शैव। (४) त्वाष्ट्र, तथा (५) प्रतिसर्ग पर्व। पुराण के सर्ग, प्रतिसर्ग, वंश, मन्वन्तर तथा वंशानुचरित ये पाँच लक्षण बताये गये हैं तथा इसमें चौदह विद्याओं का भी वर्णन है । चौदह विद्याएँ इस प्रकार हैं-चार वेद (ऋक्, यजुः, साम, अथर्व), छ: वेदाङ्ग (शिक्षा, कल्प, निरुक्त, व्याकरण, छन्द, ज्योतिष) मीमांसा, न्याय, पुराण तथा धर्मशास्त्र। आयुर्वेद, धनुर्वेद, गान्धर्ववेद तथा अर्थशास्त्र इन चारों को मिलाने से अठारह विद्याएँ होती हैं। 

टीप १: आचारः प्रथमो धर्मः श्रृत्युक्तश्व नरोत्तम । तस्मादस्मिन् समायुक्तो नित्यं स्यादात्मवान् द्विजः॥ आचाराद्विच्युतो विप्रो न वेदफलमश्रुते । आचारेण च संयुक्तः सम्पूर्णफलभाक् स्मृत: ॥ एवमाचारतो दृष्वा धर्मस्य मुनयो गतिम् । सर्वस्य तपसो मूलमाचारं जगृहुः परम्॥ अन्ये च मानवा राजत्राचार संश्रिताः सदा । एवमस्मिन् पुराणे तु आचारस्य तु कीर्तनम् ॥ (ब्राह्मपर्व १८१-८४)

२-वर्तमान समयमें भविष्यपुराणका जो संस्करण उपलब्ध है, उसमें ब्राह्म, मध्यम, प्रतिसर्ग तथा उत्तर नामक चार सर्ग मिलते हैं और श्लोक-संख्या भी पचास हजार के स्थान पर लगभग अट्ठाईस हजार है। इसमें भी कुछ अंश प्रक्षिप्त माने जाते हैं। ३-सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च॥ वंशानुचरितं व पुराणं पश्चलक्षणम् । चतुर्दशभिर्विद्याभिर्भूषितं कुरुनन्दन ॥ (ब्राह्मपर्व २।४-५)

सुमन्तु मुनि पुन: बोलेहे राजन्! अब मैं भूतसर्ग अर्थात् समस्त प्राणियों की उत्पत्ति का वर्णन करता हूं, जिसके सुनने से सभी पापों की निवृत्ति हो जाती है और मनुष्य परम शान्ति को प्राप्त करता है ।

हे तात ! पूर्वकाल में यह सारा संसार अन्धकार से व्याप्त था, कोई पदार्थ दृष्टिगत नहीं होता था, अविज्ञेय था, अतर्क्य था और प्रसुप्त-सा था। उस समय सूक्ष्म अतीन्द्रिय और सर्व-भूत-मय उन परब्रह्म परमात्मा भगवान् भास्कर ने अपने शरीर से नाना-विध सृष्टि करने की इच्छा की और सर्वप्रथम परमात्मा ने जल को उत्पन्न किया तथा उसमें अपने वीर्य-रूप शक्ति का आधान किया। इससे देवता, असुर, मनुष्य आदि सम्पूर्ण जगत् उत्पन्न हुआ। वह वीर्य जल में गिरने से अत्यन्त प्रकाशमान सुवर्ण का अण्ड हो गया। उस अण्ड के मध्य से सृष्टिकर्ता चतुर्मुख लोक-पितामह ब्रह्माजी उत्पन्न हुए।

नर (भगवान्)-से जलकी उत्पत्ति हुई है, इसलिये जल को नार कहते हैं। वह नार जिसका पहले अयन (स्थान) हुआ, उसे नारायण कहते हैं। ये सदसद्रूप, अव्यक्त एवं नित्य-कारण हैं, इनसे जिस पुरुष-विशेष की सृष्टि हुई, वे लोक में ब्रह्मा के नाम से प्रसिद्ध हुए। ब्रह्माजी ने दीर्घ-काल तक तपस्या की और उस अण्ड के दो भाग कर दिये। एक भाग से भूमि और दूसरे से आकाश की रचना की, मध्यमें स्वर्ग, आठों दिशाओं तथा वरुण का निवास स्थान अर्थात् समुद्र बनाया। फिर महदादि तत्त्वों की तथा सभी प्राणियों की रचना की।

परमात्मा ने सर्वप्रथम आकाश को उत्पन्न किया और फिर क्रम सेवायु, अग्नि, जल और पृथ्वी इन तत्वों की रचना की सृष्टि के आदि में ही ब्रह्माजी ने उन सबके नाम और कर्म वेदों के निर्देशानुसार ही नियत कर उनकी अलग-अलग संस्थाएँ बना दीं। देवताओं के तुषित आदि गण, ज्योतिष्टोमादि सनातन यज्ञ, ग्रह, नक्षत्र, नदी, समुद्र, पर्वत, सम एवं विषम भूमि आदि उत्पन्न कर काल के विभागों (संवत्सर, दिनमास आदि) और ऋतुओं आदि की रचना की। काम-क्रोध आदि की रचना कर विविध कर्मों के सदसद् विवेक के लिये धर्म और अधर्म की रचना की और नाना-विध प्राणि-जगत् की सृष्टि कर उनको सुख-दुःख, हर्ष-शोक आदि द्वन्द्वों से संयुक्त किया। जो कर्म जिसने किया था तदनुसार उनकी (इन्द्र, चन्द्र, सूर्य आदि) पदों पर नियुक्ति हुई। हिंसा, अहिंसा, मृदु, धर्म, अधर्म, सत्य, असत्य आदि जीवों का जैसा स्वभाव था, वह वैसे ही उनमें प्रविष्ट हुआ, जैसे विभिन्न ऋतुओं में वृक्षों में पुष्प-फल आदि उत्पन्न होते हैं।

इस लोक की अभिवृद्धि के लिये ब्रह्माजी ने अपने मुख से ब्राह्मण, बाहुओं से क्षत्रिय, ऊरू अर्थात् जंघा से वैश्य और चरण से शूद्रों को उत्पन्न किया। ब्रह्माजी के चारों मुखों से चार वेद उत्पन्न हुए। पूर्व-मुख से ऋग्वेद प्रकट हुआ, उसे वसिष्ठ मुनि ने ग्रहण किया। दक्षिण-मुख से यजुर्वेद उत्पन्न हुआ, उसे महर्षि याज्ञवल्क्य ने ग्रहण किया पश्चिम-मुख से सामवेद नि:सृत हुआ, उसे गौतम ऋषिने धारण किया और उत्तर-मुख से अथर्ववेद प्रादुर्भत हुआ, जिसे लोक-प्रसिद्ध महर्षि शौनक ने ग्रहण किया। ब्रह्माजी के पञ्चम (ऊर्ध्व) मुख से अठारह पुराण इतिहास और यमादि स्मृति-शास्त्र उत्पन्न हुए।

(यत्तन्मुख महाबाहो पञ्चमं लोकविश्रुतम् । अष्टादश पुराणानि सेतिहासानि भारत । निर्गतानि ततस्तस्मान्मुखात् कुरुकुलोद्वह । तथान्याः स्मृतयश्चापि यमाद्या लोकपूजिताः॥) (ब्राह्मपर्व २। ५६५७)

इसके बाद ब्रह्माजी ने अपने देह के दो भाग किये। दाहिने भाग को पुरुष तथा बायें भाग को स्त्री बनाया और उसमें विराट् पुरुष की सृष्टि की। उस विराट् पुरुष ने नाना प्रकार की सृष्टि रचने की इच्छा से बहुत काल तक तपस्या की और सर्वप्रथम दस ऋषियों को उत्पन्न किया, जो प्रजापति कहलाये। उनके नाम इस प्रकार हैं- (१) नारद, (२) भृगु, (३) वसिष्ठ, (४) प्रचेता, (५) पुलह, (६) क्रतु, (७) पुलस्त्य, (८) अत्रि, (९) अङ्गिरा और (१०) मरीचि। इसी प्रकार अन्य महा-तेजस्वी ऋषि भी उत्पन्न हुए। अनन्तर देवता ऋषि, दैत्य और राक्षस, पिशाच, गन्धर्व, अप्सरा, पितर, मनुष्य, नाग, सर्प आदि योनियों के अनेक गण उत्पन्न किये और उनके रहने के स्थानों को बनाया। विद्युत्, मेघ, वज्र, इन्द्र-धनुष, धूमकेतु (पुच्छल तारे), उल्का, निर्घात (बादलों की गड़गड़ाहट ) और छोटे-बड़े नक्षत्रों को उत्पन्न किया। मनुष्य, किंनर, अनेक प्रकारके मत्स्य, वराह, पक्षी, हाथी, घोड़े, पशु, मृग, कृमि, कीट-पतंग आदि छोटे-बड़े जीवों को उत्पन्न किया। इस प्रकार उन भास्कर-देव ने त्रिलोकी की रचना की।

हे राजन्! इस सृष्टि की रचना कर सृष्टि में जिन-जिन जीवों का जो-जो कर्म और क्रम कहा गया है, उसका मैं वर्णन करता हूँ, आप सुनें।

हाथी, व्याल, मृग और विविध पशु, पिशाच, मनुष्य तथा राक्षस आदि जरायुज (गर्भ से उत्पन्न होने वाले) प्राणी हैं। मत्स्य, कछुवे, सर्प, मगर तथा अनेक प्रकार के पक्षी अण्डज (अण्डे से होने वाले) हैं। मक्खी, मच्छर, खटमल आदि जीव स्वेदज हैं अर्थात् पसीने की उष्मा से उत्पन्न होते हैं। भूमि को उद्भेदकर उत्पन्न होने वाले वृक्ष, औषधियाँ आदि उद्भिज्ज सृष्टि हैं। जो फल के पकने तक रहें और पीछे सूख जाएँ या नष्ट हो जायें तथा बहुत फूल और फल-वाले वृक्ष हैं, वे ओषधि कहलाते हैं और जो पुष्प के आये बिना ही फलते, वे वनस्पति हैं तथा जो फूलते और फलते हैं, उन्हें वृक्ष कहते हैं। इसी प्रकार गुल्म, वल्ली, वितान आदि भी अनेक भेद होते हैं। ये सब बीज से अथवा काण्ड से अर्थात् वृक्ष की छोटी सी शाखा काटकर भूमि में गाड़ देने से उत्पन्न होते हैं। ये वृक्ष आदि भी चेतना शक्तिसम्पन्न हैं और इन्हें सुख-दुःख का ज्ञान रहता है, परंतु पूर्व-जन्म के कर्मों के कारण तमो-गुण से आच्छन्न रहते हैं, इसी कारण मनुष्यों की भाँति बातचीत आदि करने में समर्थ नहीं हो पाते ।

(ओषध्यः फलपाकान्ता नानाविधफलोपगाः। अपुष्पा फलवन्तो ये ते वनस्पतयः स्मृताः॥ पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः। तमसा बहुरूपेण वेष्टिताः कर्महेतुना ॥ अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः।) (ब्राह्मपर्व २।७३-७६)

इस प्रकार यह अचिन्त्य चराचर जगत् भगवान भास्कर से उत्पन्न हुआ है। जब वह परमात्मा निद्रा का आश्रय ग्रहण कर शयन करता है, तब यह संसार उसमें लीन हो जाता है और जब निद्रा का त्याग करता है अर्थात् जागता है, तब सब सृष्टि उत्पन्न होती है और समस्त जीव पूर्व-कर्मानुसार अपने-अपने कर्म में प्रवृत्त हो जाते हैं। वह अव्यय परमात्मा सम्पूर्ण चराचर संसार को जाग्रत और शयन दोनों अवस्थाओं द्वारा बार-बार उत्पन्न और विनष्ट करता रहता है।

परमेश्वर कल्प के प्रारम्भ में सृष्टि और कल्प के अन्त में प्रलय करते हैं। कल्प परमेश्वरका दिन है। इस कारण परमेश्वर के दिन में सृष्टि और रात्रि में प्रलय होता है। हे राजा शतानीक! अब आप काल-गणना को सुनें

अठारह निमेष (पलक गिरने के समय को निमेष कहते हैं) की एक काष्ठा होती है अर्थात् जितने समय में अठारह बार पलकों का गिरना हो, उतने काल को काष्ठा कहते हैं। तीस काष्ठा की एक कला, तीस कला का एक क्षण, बारह क्षण का एक मुहूर्त, तीस मुहूर्त का एक दिन-रात, तीस दिन-रात का एक महीना, दो महीनों की एक ऋतु तीन ऋतु का एक अयन तथा दो अयनों का एक वर्ष होता है। इस प्रकार सूर्य-भगवान् के द्वारा दिन रात्रि का काल-विभाग होता है। सम्पूर्ण जीव रात्रि को विश्राम करते हैं और दिन में अपने-अपने कर्म में प्रवृत्त होते हैं।

पितरों का दिन-रात मनुष्यों के एक महीने के बराबर होता हैं अर्थात शुक्ल पक्ष में पितरों की रात्रि और कृष्ण पक्ष में दिन होता है । देवताओं का एक अहोरात्र (दिन-रात) मनुष्यों के एक वर्ष के बराबर होता है अर्थात् उत्तरायण दिन तथा दक्षिणायन रात्रि कही जाती है । हे राजन ! अब आप ब्रह्माजी के रात-दिन और एक-एक युग के प्रमाण को सुनें

सत्ययुग चार हजार वर्ष का है, उसके संध्यांश के चार सौ वर्ष तथा संध्या के चार सौ वर्ष मिलाकर इस प्रकार चार हजार आठ सौ दिव्य वर्षों का एक सत्ययुग होता है ।

(एक संक्रांति से दूसरी सूर्य-संक्रांति तक के समय को सौर मास कहते है। बारह सौर मासों का एक सौर वर्ष होता है और मनुष्य-मान का यही एक सौर वर्ष देवताओं का एक अहोरात्र होता है। ऐसे ही तीस अहोरात्रों का एक मास और बारह मासों का एक दिव्य वर्ष होता है । दोनों संध्याओं सहित युगों का मान दिव्य वर्षो में सौर वर्षो में १) सत्ययुग का मान  ४,८०० १७,२८,००० २) त्रेतायुग का मान ३,६०० १२,९६,००० ३) द्वापरयुग का मान  २,४०० ८,६४,००० ४) कलियुग का मान  १,२०० ४,३२,००० महायुग या एक चतुर्युगी १२,०००  ४३,२०,००० वर्ष)

इसी प्रकार त्रेता-युग तीन हजार वर्षो का तथा संध्या और संध्यांश के छः सौ वर्ष कुल तीन हजार छः सौ वर्ष, द्वापर दो हजार वर्षों का संध्या तथा संध्यांश के चार सौ वर्ष कुल दो हजार चार सौ वर्ष तथा कलियुग एक हजार वर्ष तथा संध्या और संध्यांश के दो सौ वर्ष मिलाकर बारह सौ वर्षों के मान का होता है । ये सब दिव्य वर्ष मिलाकर बारह हजार दिव्य वर्ष होते हैं। यही देवताओं का एक युग कहलाता है ।

देवताओं के हजार युग होने से ब्रह्माजी का एक दिन होता है और यही प्रमाण उनकी रात्रि का है। जब ब्रह्माजी अपनी रात्रि के अन्त में सोकर उठते हैं तब सत्-असत्-रूप मन को उत्पन्न करते हैं। वह मन सृष्टि करने की इच्छा से विकार को प्राप्त होता हैं, तब उससे प्रथम आकाश-तत्त्व उत्पन्न होता है। आकाश का गुण शब्द कहा गया है। विकार-युक्त आकाश से सब प्रकार के गन्ध को वहन करने वाले पवित्र वायु की उत्पत्ति होती हैं, जिसका गुण स्पर्श है। इसी प्रकार विकारवान् वायु से अंधकार का नाश करने वाला प्रकाश-युक्त तेज उत्पन्न होता है, जिसका गुण रूप है। विकारवान् तेज से जल, जिसका गुण रस है और जल से गन्ध-गुण वाली पृथ्वी उत्पन्न होती है। इसी प्रकार सृष्टि का क्रम चलता रहता है।

पूर्व में बारह हजार दिव्य वर्षों का जो एक दिव्य युग बताया गया है, वैसे ही एकहत्तर युग होने से एक मन्वन्तर होता है । ब्रह्माजी के एक दिन में चौदह मन्वन्तर व्यतीत होते है।

सत्ययुग में धर्म के चारों पाद वर्तमान रहते है अर्थात् सत्ययुग धर्म के चारों चरणों से (अर्थात सर्वांगपूर्ण) रहता है। फिर त्रेता आदि युगों में धर्म का बल घटने से धर्म क्रम से एक-एक चरण घटता जाता है, अर्थात त्रेता में धर्म के तीन चरण, द्वापर में दो चरण तथा कलियुग में धर्म का एक ही चरण बचा रहता है और तीन चरण अधर्म के रहते है। सत्ययुग के मनुष्य धर्मात्मा, नीरोग, सत्यवादी होते हुए चार सौ वर्षों तक जीवन धारण करते हैं। फिर त्रेता आदि युगों में इन सभी वर्षों का एक चतुर्थांश न्यून हो जाता है, यथा त्रेता के मनुष्य तीन सौ वर्ष, द्वापर के दो सौ वर्ष तथा कलियुग के एक सौ वर्ष तक जीवन धारण करते हैं । इन चारों युगों के धर्म भी भिन्न-भिन्न होते हैं। सत्ययुग में तपस्या, त्रेतामें ज्ञान, द्वापरमें यज्ञ और कलियुग में दान प्रधान धर्म माना गया हैं।

परम द्युतिमान् परमेश्वर ने सृष्टि की रक्षा के लिए अपने मुख, भुजा, ऊरू और चरणों से क्रमशः ब्राह्मण, क्षत्रिय, वैश्य तथा शुद्र इस चार वर्णों को उत्पन्न किया और उनके लिए अलग-अलग कर्मों की कल्पना की। ब्राह्मणों के लिए पढना-पढ़ाना, यज्ञ करना-कराना तथा दान देना और लेना- ये छः कर्म निश्चित किये गये हैं। पढ़ना, यज्ञ करना, दान देना तथा प्रजाओं का पालन आदि कर्म क्षत्रियों के लिये नियत किये गये हैं। पढना, यज्ञ करना, दान देना, पशुओं की रक्षा करना, खेती-व्यापार से धनार्जन करना ये काम वैश्यों के लिए निर्धारित किये गये और इन तीनों वर्णों की सेवा करना यह एक मुख्य कर्म शूद्रों का नियत किया गया है।

पुरुष की देह में नाभि से ऊपर का भाग अत्यंत पवित्र माना गया है। उसमें भी मुख प्रधान हैं। ब्राह्मण ब्रह्मा के मुख (उत्तमाङ्ग) से उत्पन्न हुआ है, इसलिए ब्राह्मण सबसे उत्तम हैं, यह वेद की वाणी है। ब्रह्माजी ने बहुत काल तक तपस्या करके सबसे पहले देवता और पितरों को हव्य तथा कव्य पहुँचाने के लिए और सम्पूर्ण संसार की रक्षा करने हेतु ब्राह्मण को उत्पन्न किया। शिरो-भाग से उत्पन्न होने और वेद को धारण करने के कारण सम्पूर्ण संसार का स्वामी धर्मतः ब्राह्मण ही है। सब भूतों (स्थावर-जंगम रूप पदार्थों) में प्राणी (कीट आदि) श्रेष्ठ हैं, प्राणियों में बुद्धि से व्यवहार करने वाले पशु आदि श्रेष्ठ हैं। बुद्धि रखनेवाले जीवों में मनुष्य श्रेष्ठ हैं और मनुष्यों में ब्राह्मण, ब्राह्मणों में विद्वान, विद्वानों में कृतबुद्धि और कृतबुद्धियों में कर्म करने वाले तथा इनसे ब्रह्मवेत्ता ब्रह्मज्ञानी श्रेष्ठ है। ब्राह्मण का जन्म धर्म-सम्पादन करने के लिए है और धर्माचरण से ब्राह्मण ब्रह्मत्व तथा ब्रह्मलोक को प्राप्त करता है।

राजा शतानीक ने पूछा हे महामुने ! ब्रह्मलोक और ब्रह्मत्व अति दुर्लभ है, फिर ब्राह्मण में कौन-से ऐसे गुण होते हैं, जिनके कारण वह इन्हें प्राप्त करता है। कृपाकर आप इसका वर्णन करें।

सुमन्तु मुनि बोले हे राजन ! आपने बहुत ही उत्तम बात पूछी हैं, मैं आपको वे बातें बताता हूँ, उन्हें ध्यानपूर्वक सुने। जिस ब्राह्मण के वेदादि शास्त्रों में निर्दिष्ट गर्भाधान, पुंसवन आदि अड़तालीस संस्कार विधि-पूर्वक हुए हो, वही ब्राह्मण ब्रह्मलोक और ब्रह्मत्व को प्राप्त करता है । संस्कार ही ब्रह्मत्व-प्राप्ति का मुख्य कारण है, इसमें कोई संदेह नहीं।

राजा शतानीक ने पूछा महात्मन ! वे संस्कार कौन से हैं, इस विषय में मुझे महान् कौतूहल हो रहा है। कृपा-कर आप इन्हें बतायें।

सुमन्तु जी बोले राजन ! वेदादि शास्त्रों में जिन संस्कारों का निर्देश हुआ है उनका मैं वर्णन करता हूँ गर्भाधान, पुंसवन, सीमन्तोन्नयन, जात-कर्म, नाम-करण, अन्न-प्राशन, चुडा-कर्म, उपनयन, चार प्रकार के वेद-व्रत, वेद-स्नान, विवाह, पञ्च-महायज्ञ (जिनसे देवता, पितरों, मनुष्य, भूत और ब्रह्म की तृप्ति होती है), सप्त-पाक-यज्ञ-संस्था अष्टकाद्वय, पार्वण, श्रावणी, आग्रहायणी, चैत्री (शूलगव) तथा आश्वयुजी, सप्त-हविर्यज्ञ-संस्था अग्न्याधान, अग्निहोत्र, दर्श-पौर्णमास, चातुर्मास्य, निरूढ-पशुबन्ध, सौत्रामणी और सप्तसोम-संस्था-अग्निष्टोम, अत्यग्निष्टोम, उक्थ्य,षोडशी, वाजपेय, अतिरात्र और आप्तोर्याम- ये चालीस ब्राह्मण के संस्कार हैं। इनके साथ ही ब्राह्मण में आठ आत्मगुण भी अवश्य होने चाहिये, जिससे ब्रह्म की प्राप्ति होती है। ये आठ गुण इस प्रकार है

अनसूया दया क्षान्तिरनायासं च मङ्गलम । अकार्पण्यं तथा शौचमस्पृहा च कुरुद्वह ॥ (ब्राह्मपर्व २.१५५)

अनसूया (दूसरों के गुणों में दोष-बुद्धि नहीं रखना), दया, क्षमा, अनायास (किसी सामान्य बात के पीछे जान की बाजी न लगाना), मङ्गल (माङ्गलिक वस्तुओं का धारण), अकार्पण्य (दीन वचन नहीं बोलना और अत्यन्त कृपण न बनना), शौच (बाह्याभ्यन्तर की शुद्धि) और अस्पृहा ये आठ आत्मगुण हैं।इनकी पूरी परिभाषा इस प्रकार है

गुणी के गुणों को न छिपाना अर्थात् प्रकट करना, अपने गुणों को प्रकट न करना तथा दुसरे के दोषों को देखकर प्रसन्न न होना अनसूया है। अपने-पराये में, मित्र और शत्रु में अपने समान व्यवहार करना और दुसरे का दुःख दूर करने की इच्छा रखना दया है। मन, वचन अथवा शरीर से कोई दुःख भी पहुँचाये तो उस पर क्रोध और वैर न करना क्षान्ति (क्षमा) हैं। अभक्ष्य वस्तु का भक्षण न करना, निन्दित पुरुषों का सङ्ग न करना और सदाचरण स्थित रहना शौच कहा जाता है । जिन शुभ कर्मों के करने से शरीर को कष्ट होता है, उस कर्म को हठात् नहीं करना चाहिये, यह अनायास है । नित्य अच्छे कार्यों को करना और बुरे कर्मों का परित्याग करना- यह मङ्गल-गुण कहलाता है । बड़े कष्ट एवं परिश्रम से न्यायोपार्जित धन से उदारता-पूर्वक थोड़ा-बहुत नित्य दान करना अकार्पण्य है । ईश्वर की कृपा से प्राप्त थोड़ी-सी सम्पत्ति में भी संतुष्ट रहना और दुसरे की धन की किंचित् भी इच्छा न रखना अस्पृहा है ।

(न गुणान् गुणिनो हन्ति न स्तौत्यात्मगुणानपि । प्रहृष्यते नान्यदोषैरनसूया प्रकीर्तिता ॥ अपरे बन्धुवर्गे वा मित्रे द्वेष्टरि वा सदा । आत्मवद्वर्तनं यत् स्यात् सा दया परिकीर्तिता ॥ वाचा मनसि काये च दुःखेनोत्पादितेन च । न कुप्यति न चाप्रीतिः सा क्षमा परिकीर्तिता ॥ अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः । आचारे च व्यवस्थानं शौचमेतत् प्रकीर्तितम् ॥ शरीर पीडयते येन शुभेनापि च कर्मणा । अत्यन्तं तन्न कुर्वीत अनायासः स उच्यते ॥ प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम् । एतद्धि मङ्गल प्रोक्तं मुनिभिर्ब्रह्मवादिभिः ॥ स्तोकादपि प्रदातव्यमदीनैनान्तरात्मना । अहन्यहनि यत्किचिदकार्पण्यं तदुच्यते ॥ यथोत्पन्ने संतुष्टः स्वल्पेनाप्यथ वस्तुना । अहिंसया परस्वेषु साऽस्पृहा परिकीर्तिता ॥ (ब्राह्मपर्व २।१५७-१६४)

इन आठ गुणों और पूर्वोक्त संस्कारों से जो ब्राह्मण संस्कृत हो वह ब्रह्मलोक तथा ब्रह्मत्व को प्राप्त करता है । जिसकी गर्भ-शुद्धि हो, सब संस्कार विधिवत सम्पन्न हुए हो और वह वर्णाश्रम-धर्म का पालन करता हो तो उसे अवश्य मुक्ति प्राप्त होती है ।

भविष्यपुराण ब्राह्म पर्व अध्याय २ सम्पूर्ण।  

आगे पढ़ें- भविष्यपुराण ब्राह्म पर्व अध्याय ३