श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय २

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय २                         

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय २ गरुडजी को श्रीकृष्ण द्वारा भगवान् विष्णु की महिमा बताना तथा प्रलयकाल के अन्त में योगनिद्रा में शयन कर रहे उन भगवान् विष्णु को सृष्टि - हेतु अनेक प्रकार की स्तुति करते हुए जगाना वर्णन है।

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय २

श्रीगरुडमहापुराणम् ब्रह्मकाण्डः (मोक्षकाण्डः) द्वितीयोऽध्यायः

Garud mahapuran Brahmakand chapter 2

श्रीगरुड महापुराण ब्रह्मकाण्ड दूसरा अध्याय  

गरुड महापुराण ब्रह्मकाण्ड अध्याय २                        

गरुड महापुराण ब्रह्मकाण्ड अध्याय २ का संक्षिप्त हिन्दी अनुवाद सहित

श्रीशौनक उवाच ।

कथं ससर्ज भगवांस्तत्तत्तत्त्वाभिमानिनः ।

सृष्टिक्रमं न जानामि देवानां ह्यन्तरं मुने ॥ ३,२.१ ॥

शौनकेनैव मुक्तस्तु सूतो वचनमब्रवीत् ।

शूत उवाच ।

सम्यग्व्यवसिता बुद्धिस्तव ब्रह्मर्षिसत्तम ॥ ३,२.२ ॥

एवमेव कृतः प्रश्रो हरौ तु गरुडेन वै ।

यदुक्तवान्हरिस्तस्मैतद्वक्ष्यामि तवानघ ।

गरुड उवाच ।

सृष्टिं व्रूहि महाभाग सच्चिदानन्दविग्रह ॥ ३,२.३ ॥

सृष्टौ ज्ञाते तवोत्कर्षो ज्ञातप्रायो भविष्यति ।

ब्रह्मादीनां तारतम्यज्ञानं मम भविष्यति ॥ ३,२.४ ॥

मोक्षोपायम्यः स वोक्त मिततरत्तस्य साधनम् ।

गरुडेनैव मुक्तस्तु कृष्णो वचनमब्रवीत् ॥ ३,२.५ ॥

शृकृष्ण उवाच मूलरूपे ह्यतो ज्ञेयो विष्णुत्वाद्विष्णुरव्ययः ॥ ३,२.६ ॥

अवतारमिदं प्रोक्तं पूर्णत्वादेव सुव्रत ।

अनेको ह्येकतां प्राप्य संशेते प्रलयाय वै ॥ ३,२.७ ॥

तत्रापि च विशेषोस्ति ज्ञातव्यं तत्वमेव सः ॥ ३,२.८ ॥

भेदेन दर्शनाद्वापि भेदाभेदेन दर्शनात् ।

विष्णोर्गुणानां रूपाणां तदङ्गानां सुखादिनाम् ।

तत्रैव दशनाद्वापि क्षिप्रमेव तमो व्रजेत् ॥ ३,२.९ ॥

पुरुषान्तरमारभ्य कल्पिता ये द्विजोत्तम ।

हरिरूपास्तु ते ज्ञेया एकीभूता हि तेन ते ॥ ३,२.१० ॥

प्रलये समनुप्राप्ते जीवाः स यान्ति मामकाः ।

विराड्रूपे हरेः संति तदा ते च ह्यनेकधा ॥ ३,२.११ ॥

एकीभावं प्राप्नुवन्ति मूलेन प्रलये द्विज ।

बिंबेन तु स्वयं विष्णुरेकीभावं व्रजेद्यदि ॥ ३,२.१२ ॥

प्रतिबिंबः कथं जीवो भवेन्नारायणस्य च ।

तदधीनस्तत्सदृशो हरेर्जीवो न संशयः ॥ ३,२.१३ ॥

प्रतिबिंबस्य शब्दार्थो ह्ययमेवमुदाहृतः ।

तस्माच्च बिंबरूपाणामेकीभावं न चिन्तयेत् ॥ ३,२.१४ ॥

कृष्णरामादिवच्चैव त्वेकीभावो विवक्षितः ।

बिंबानां मूलरूपस्य भेदो नात्र विवक्षितः ॥ ३,२.१५ ॥

तत्रापि च विशेषोस्ति ज्ञातव्यस्तत्त्वमिच्छुभिः ।

एकांशेन तु बिंबैस्तु चैकीभावं व्रजन्ति ते ॥ ३,२.१६ ॥

एकांशेन तु जीवत्वे संस्थिता नात्र संशयः ।

बिंबमूलं न जानन्ति ते जना ह्यसुराः स्मृताः ॥ ३,२.१७ ॥

एक एव हरिः पूर्वं ह्यविद्यावशतः स्वयम् ।

अनेको भवति ह्यारादादर्शप्रतिबिंबवत् ॥ ३,२.१८ ॥

एवं वदन्ति ये मूढास्तेपि यान्त्यधरं तमः ।

उपाधिर्द्विविधः प्रोक्तः स्वरूपो बाह्य एव च ॥ ३,२.१९ ॥

बाह्योपाधिर्लये याति मुक्तावन्यस्य संस्थितिः ।

सर्वोपाधिविनाशे हि प्रतिबिंबः कथं भवेत् ॥ ३,२.२० ॥

चिद्रूपाख्यो ह्युपाधिस्तु मोक्षे येप्यधिकारिणः ।

दुःखरूपो ह्युपाधिस्तु तमसो येधिकारिणः ॥ ३,२.२१ ॥

मिश्ररूपो ह्युपाधिस्तु नित्यसंसारिणां मतः ।

बाह्योपाधिर्लिङ्गदेहः सर्वेषां नात्र संशयः ॥ ३,२.२२ ॥

दैत्याः दुःखायते यस्मात्तस्मादुःखी हरिः स्वयम् ।

तत्तद्दुःखस्वरूपत्वाद्दैत्यानां बिंबरूपकः ॥ ३,२.२३ ॥

दैत्यस्थितानां बिंबानां मूलरूपस्य वै प्रभोः ।

परस्परं तथा भेदं ह्यन्तरं वा न चिन्तयेत् ॥ ३,२.२४ ॥

श्रीभूदुर्गादिरूपाणां तथा सीतादिरूपिणाम् ।

अन्योन्यं नाणुमात्रं च भेदो बाह्यान्तरेपि च ॥ ३,२.२५ ॥

चिन्तनीयः कथमपि ज्ञात्वा यान्त्यधरं तमः ।

प्रतिबिंबस्थितो बिंबः स्त्रीरूपो ह्यस्ति सर्वदा ॥ ३,२.२६ ॥

प्रलये समनुप्राप्ते लक्ष्म्या सह खगोत्तम ।

एकीभावं नाप्नुवन्ति बिंबेन सह संस्थिताः ॥ ३,२.२७ ॥

बिंबस्थितानां रूपाणां लक्ष्म्याश्च विनतासुत ।

भेदस्तु नाणुमात्रं च शङ्कनीयः कथञ्चन ॥ ३,२.२८ ॥

यदा हि शेते प्रलयार्णवे विभुर्जीवांश्च सर्वानुदरे निवेश्य ।

मुक्तांश्च ब्रह्मेन्द्रमरुद्गणादीन्प्रात्पव्यमुक्तींश्च सुतौ? च संस्थितान् ॥ ३,२.२९ ॥

प्राप्तान्धकूपादिसमस्तजीवांस्तथैव प्राप्तव्यकलीनथापरान् ।

तथैव नित्यं सृतिसंस्थिताञ्जनानचेतनानृक्षरूपादिजीवान् ॥ ३,२.३० ॥

एवं जनाञ्जठरे संनिधाय सम्यक्शेते ह्यंभसि वै स कल्पे ।

लक्ष्मीस्तु सा सर्ववेदात्मिका च भक्त्या हरौ नित्यसंवर्धितापि ॥ ३,२.३१ ॥

अत्यादरं दर्शयतीव सा तु ईडे विष्णुं भक्तिसंवर्धितापि ।

चेष्टादिरूपेण तदा न किञ्चिदासीद्विना विष्णुमथ श्रियं च ॥ ३,२.३२ ॥

पर्यङ्करूपेण बभूव देवी वासस्वरूपेण रमा विरेजे ।

सर्वं रमा सैव तदैव चासीत्सैका देवी बहुरूपा बभाषे ॥ ३,२.३३ ॥

त्वमुत्कृष्टः सर्वदेवोत्तमत्वान्न त्वत्समः कश्चिदेवाधिको वा ।

त्वं ब्रह्म एको न चतुर्मुखश्च नाहं रुद्रो न बृहस्पतिश्च ॥ ३,२.३४ ॥

विष्णावेव ब्रह्मशब्दो हि मुख्यो ह्यन्येष्वमुख्यो ब्रह्मरुद्रादिकेषु ।

अनन्तगुणपूर्णत्वाद्ब्रह्मेति हरिरुच्यते ॥ ३,२.३५ ॥

गुणादिपूर्णताभावान्नान्ये ब्रह्मेत्युदाहृताः ।

देशानन्त्यं गुणतः कालतो वा नास्त्यानन्त्यं क्वापि देशे च काले ॥ ३,२.३६ ॥

यदा नन्त्यं किमु वक्तव्यमत्र गुणानन्त्यं नास्ति ब्रह्मादिकेषु ।

यद्यप्यहं देशतः कालतश्च समस्तदा वासुदेवेन सार्धम् ॥ ३,२.३७ ॥

तथापि मे गुणतो नास्त्यनन्तं ततो धर्मा गुणतोनन्ततश्च ।

संति श्रुतावविरुद्धाश्च देवे चिन्त्या ह्यचिन्त्या बहुधा ते ह्यनन्ताः ॥ ३,२.३८ ॥

अतो गुणांस्तव देवस्य विष्णो स्तोतुं सदा स्मो न हरेः कदापि ।

नाहं न केशौ न च गीर्न रुद्रो न दक्षकन्या न च मेनकासुता ॥ ३,२.३९ ॥

न वै बिडौजा न च वा पुलोमजा न चेध्मवाहो न यमो न चान्यः ।

न नारदो नापि भृगुर्वसिष्ठो न विघ्नपो नापि बल्यादयश्च ॥ ३,२.४० ॥

न वै विराटो नापि भीमः शनिश्च न पुष्करो न कशेरुस्तथैव ।

न किन्नराः पितरो नैव देवा गन्धर्वमुख्या नापि वा तुष्यसंज्ञाः ॥ ३,२.४१ ॥

न वै क्षितीशा न च मानुषाश्च विष्णोर्न जानन्ति किमत्र चान्ये ।

मत्तोधमः कोचिगुणेन ब्रह्मा समो हि तस्य ब्रह्मणो मातरिश्व ॥ ३,२.४२ ॥

तौ वै विरागे हरिभक्तिभावे धृतिस्तितिप्राणबलेषुयोगे ।

बुद्धौ समानौ संसृतौ मोक्षकाले परस्पराधारसमन्वितौ च ॥ ३,२.४३ ॥

अन्नाभिमानं ब्रह्म चाहुर्मुरारिं जीवाभिमानं वायुमाहुर्महान्तः ।

न शक्तोसौ ब्रह्मदेवो विवस्तुं वायुं विना संसृतावेव नित्यम् ॥ ३,२.४४ ॥

न तं विना मातरिश्वा च वस्तुमन्योन्यमाप्तिः कालतो न्यूनता च ।

यदा महत्तत्त्वनि यामकोभूद्ब्रह्माण्डान्तस्थूलसृष्टौ महात्मा ॥ ३,२.४५ ॥

तदा वायुर्नाशकद्वै महात्मा बाह्ये सृष्टौ कालभेदेन चास्ति ।

सरस्वती भारती ब्रह्मणस्तु संवत्सरानन्तरं संबभूव ॥ ३,२.४६ ॥

यदा दशाब्दाः समतीता महात्मा तदा वायुः समभूल्लोकपूज्यः ।

किञ्चिन्न्यूनत्वं स्थूलसृष्टौ महात्मन्नैतावता वानयोः सौम्यहानिः ॥ ३,२.४७ ॥

सरस्वती वत्सरात्संबभूव ह्यनन्तरं ब्रह्मणो जन्मकालात् ।

गिरः सकाशात्कालतो न्यूनतास्ति वायोस्तदा ह्यधमत्त्वे क्षतिः का ॥ ३,२.४८ ॥

वायोरनन्तरं वाणी ह्यभूत्संवत्सरात्परम् ।

यावत्पश्चाज्जनिस्तावत्पूर्वदेहक्षयो भवेत् ॥ ३,२.४९ ॥

शेषस्त्विन्द्रो रुद्र एते त्रयश्च समा ह्येते ज्ञानबलादिकेष्वपि तथापि

तेषां कालतो न्यूनतास्ति कालोपि तेषां द्विव्येसहस्रवर्षम् ॥ ३,२.५० ॥

अनन्तरुद्रो ब्रह्मवायू यथा वा तथा ज्ञेयो नैव हानिः स्वरूपे ।

स्थूलस्य सृष्टौ बाह्यसृष्टौ महात्मन्कालान्न्यूनत्वं स मया नैव चिन्त्यः ॥ ३,२.५१ ॥

तेषां सकाशाद्वारुणी पार्वती च सौपर्णीनाम्नी तिस्त्र एता महात्मन् ।

दशाब्देभ्योनन्तरं संबभूवुः सरस्वती भारतीवच्च बोध्या ॥ ३,२.५२ ॥

इन्द्रो वरो रुद्रभार्यादिकेभ्य एवं ज्ञानं सर्वदा देह्यमन्दम् ।

एवं ज्ञानं यस्य भवेच्च लोके स वै ज्ञानी वेदवेद्यः स एव ॥ ३,२.५३ ॥

न वै ज्ञानीत्यन्तरं यो न वेद स वेदवादी न च वेदपाठकः ॥ ३,२.५४ ॥

वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः ।

तावन्ति हरिनामानि प्रियाणि च हरेः सदा ॥ ३,२.५५ ॥

मम स्वामी हरिर्नित्यं दासोहं सर्वदा हरेः ।

ब्रह्माद्या देवताः सर्वा गुरवो मे यथाक्रमम् ॥ ३,२.५६ ॥

एतेषां च हरिः स्वामी वेदे सर्वत्र गीयते ।

एवं जानंस्तु यो वेदान्संपठेत्स द्विजोत्तमः ॥ ३,२.५७ ॥

स वेदपाठको ज्ञेयस्तदन्ये वेदवादिनः ।

वेदभारभराक्रान्तः स वै ब्राह्मणगर्दभः ॥ ३,२.५८ ॥

ज्ञानाभिमानी वेदमानी उभौ तु परस्परं ह्यूचतुः सर्वदैव ।

जलं वेदो यत्र वासो मुरारेराचार्याणां संगदोषाद्द्विजानाम् ॥ ३,२.५९ ॥

सूतजी ने पुन: कहा- हे शौनकजी ! एक बार गरुडजी ने भगवान् विष्णु (कृष्ण) से किस प्रकार उन्होंने सृष्टि की रचना की इस विषय में प्रश्न किया था, तब उन्होंने कहा था कि हे सुव्रत ! इस सृष्टि के मूल कारण अव्यय विष्णु हैं और वे व्यापक तत्त्व हैं, वे सर्वत्र व्याप्त रहते हैं । पूर्ण होने के कारण वे ही अवतार ग्रहण करते हैं, अनेक रूपोंवाले इस दृश्य जगत्‌ को वे एक रूप बनाकर प्रलयकाल में अपने में लीन करके शयन करते हैं। उनके गुण, रूप,अवयव तथा वैभवादि ऐश्वर्यों में भेदरूप दिखायी पड़ने पर भी अभेदरूप में उनका दर्शन करना चाहिये; क्योंकि भेदरूप में दर्शन करने पर शीघ्र ही अन्धकार के गर्त में पतन हो जाता है।

जिस समय प्रलयकालीन समुद्र में व्यापक भगवान् सभी जीवों को अपने उदर में प्रविष्ट कराकर शयन करते हैं, ब्रह्मा तथा इन्द्र, मरुत् आदि देवों को, मुक्तों को तथा मुक्ति के लिये सचेष्ट जनों को भी वे अपने में अवस्थित करके कल्पपर्यन्त स्थित होते हैं, उस समय सर्ववेदात्मिका लक्ष्मी भक्ति से समन्वित हो भगवान्की स्तुति करती हैं। उस समय विष्णु और लक्ष्मी को छोड़कर कुछ भी नहीं रहता । पर्यङ्करूप में वे ही देवी हो जाती हैं एवं वासरूप से लक्ष्मी के रूप में भी विराजमान रहती हैं; वे देवी उस समय बहुत रूपों में सुशोभित होती हैं । शौनक ! गरुड को पुनः उन परम देव की महिमा को बताते हुए श्रीकृष्ण ने कहा- हे विष्णो! आप सभी में उत्कृष्ट हैं, सभी देवों में उत्तम होने के कारण आप उत्कृष्ट हैं, आपके समान अथवा आपसे अधिक बड़ा और कोई नहीं है। आप ही एकमात्र अद्वितीय ब्रह्म हैं। आपमें ही ब्रह्म शब्द का मुख्य प्रयोग है। अन्य ब्रह्मा, रुद्रादि में अमुख्य है। अनन्त गुणों से परिपूर्ण होने के कारण आप हरि को ही ब्रह्म कहा जाता है। गुण आदि की पूर्णता अभाव से अन्य को ब्रह्म नहीं कहा जा सकता। गुण और काल से देश का आनन्त्य होता है, किंतु देश – काल में गुण या कार्य से आनन्त्य नहीं होता। विष्णो! आपमें गुणों की अनन्तता है। आपको न मैं जानता हूँ न ब्रह्मा तथा रुद्रादि देव ही जानते हैं। इन्द्र, अग्नि, यम आदि देव आपके गुणों को जानने में असमर्थ हैं। देवर्षि नारद आदि ऋषि, गन्धर्व आदि कोई भी आपको पूर्णरूप से नहीं जानते; फिर सामान्य लोगों की तो बात ही क्या है? आपसे ही देवों की सृष्टि हुई है। आपकी ही शक्ति से ब्रह्मा आदि सृष्टि करने में समर्थ होते हैं। ब्राह्मणों के द्वारा वेदादि के जितने अक्षरों का पाठ होता है, वे सभी आप हरि के नाम ही हैं, आपको वे अति प्रिय हैं। मेरे स्वामी भी आप हरि ही हैं, सभी के एकमात्र स्वामी आप ही हैं। वेदों में आपकी स्तुति का गान किया गया है, ऐसा जानकर जो वेदों का पाठ करता है वह द्विजों में उत्तम है। उसे वेदपाठी कहा गया है, इससे विपरीत भाव रखनेवाला वेदवादी कहलाता है।

श्रीकृष्णजी ने गरुडजी को विष्णुतत्त्व बतलाते हुए पुनः कहा-

महापराधाः संति लोके महात्मन्सहस्रशः शतशः कोटिशश्च ।

हरिश्च तान्क्षमते सर्वदैव नामत्रयस्मरणाद्वै कुपालुः ॥ ३,२.६० ॥

हे महात्मन्! संसार में अज्ञानी जीव द्वारा सैकड़ों-करोड़ों महान् -से-महान् अपराध बनते रहते हैं, पर वे हरि बड़े ही दयालु हैं, कृपालु हैं, उनका तीन बार नाममात्र लेने से ही वे उन्हें क्षमा कर देते हैं।

सर्वापराधाद्रहितं दानमानैर्युक्तं सदा तारतम्याच्च हीनम् ।

दृष्ट्वापराधं तस्य विष्णुर्महात्मा हाहाकारं कुरुते क्रोधबुद्ध्या ॥ ३,२.६१ ॥

कल्पान्त में शयन कर रहे उन विष्णु को इस प्रकार स्तुति करते हुए जगाया गया—-

उत्तिष्ठ गोविन्द सुवेदवेद्य सोव्यात्कृताख्यो मयि सम्यक्प्रसीद ।

भो केशवोत्तिष्ठ सुखस्वरूप सृष्टौ व्यये वर्तयितुं समर्थः ॥ ३,२.६२ ॥

सृष्ट्वा ब्रह्माणं प्रेरयेत्पूज्यसृष्टौ सृष्ट्वा रुद्रं प्रेरयेत्संहृतौ च ।

प्राप्तव्ययोग्यान्ब्रह्मशेषादिदेवान्दृष्ट्वादृष्ट्वा देहि मोक्षं च सम्यक् ॥ ३,२.६३ ॥

हरे मुरारे स्वापहीनाद्य तिष्ठ कल्पा दिकानन्तरज्ञान (रं बुद्धि) (जान) हीनात् ।

सम्यग्दृष्ट्वा कर्मदृष्ट्या महात्मल्लंब्धं तमो दाहि दुः खस्वरूपम् ॥ ३,२.६४ ॥

दैत्यादिकान्दुः खमतीन्ह यस्मात्तमस्यन्धेसर्वदा चित्स्वरूपी ।

तस्मादाहुर्दुः स्वरूपी हरिस्त्वं दुः खस्वरूपात्त्वं च दुः खी हरे त्वम् ॥ ३,२.६५ ॥

उत्तिष्ठ नारायण वासुदेव ह्युत्तिष्ठ कृष्णाच्युत माधवेति ।

उत्तिष्ठ वैकुण्ठ दयार्द्रमूर्ते उत्तिष्ठ लक्ष्मीश नमोनमस्ते ॥ ३,२.६६ ॥

उत्तिष्ठ मध्वेश सरस्वतीश उत्तिष्ठ रुद्रेश तथांबिकेश ।

उत्तिष्ठ चन्द्रेश तथा शचीश विप्रेश भक्तेश गवेश नित्यम् ॥ ३,२.६७ ॥

शास्त्रप्रियोत्तिष्ठ ऋचि प्रियस्त्वं यजुः प्रियोत्तिष्ठ निदानमूर्ते ।

सामप्रियस्त्वं च तथा मुरारे अथर्ववेदप्रिय सर्वदा त्वम् ॥ ३,२.६८ ॥

गद्यप्रियस्त्वं च पुराणमूर्ते स्तुतिप्रियोत्तिष्ठ विचित्रमूर्ते ।

सुगायनप्रीतिकरस्त्वमेव ह्युतिष्ठ शीघ्रं कमला पतिस्त्वम् ॥ ३,२.६९ ॥

एवं स्तुतो विष्णुरजः पुराणो ह्यतित्वरावानुत्थितो नित्यबद्धः ॥ ३,२.७० ॥

वेदों के द्वारा जानने योग्य यज्ञस्वरूप हे गोविन्द ! आप शीघ्र ही प्रसन्न हो जायँ और जगत्की रक्षा करें । हे केशव! अब आप अपनी योगनिद्रा का परित्याग कर उठें। हे आनन्दस्वरूप ! आप सृष्टि और प्रलय करने में समर्थ हैं।

हे प्रभो ! ब्रह्मा को प्रादुर्भूत कर आप उन्हें सृष्टि करने के लिये प्रेरित करें और रुद्र को सृष्टि के संहार के लिये प्रेरित करें । हे हरे ! हे मुरारे ! कल्पादि का अन्त करने के लिये आप उठें। हे महात्मन् ! जो दुःखस्वरूप अन्धकार व्याप्त है उसे दूर करें। हे देव ! भक्तों को दुःखी देखकर आप भी दुःखी हो जाते हैं। हे नारायण ! हे वासुदेव ! हे कृष्ण ! हे अच्युत ! तथा हे माधव! अब आप उठें, हे वैकुण्ठ! हे दयामूर्ते ! हे लक्ष्मीपते ! आपको बार-बार नमस्कार है।

हे सरस्वती के ईश ! हे रुद्रेश ! हे अम्बिकेश ! हे चन्द्रेश ! हे शचीपते ! आप ब्राह्मणों तथा गौओं के स्वामी हैं, आपका नाम शास्त्रप्रिय है। हे ऋग्वेद और यजुर्वेद प्रिय ! हे निदानमूर्ते! हे साम तथा अथर्वप्रिय ! हे मुरारे! आप पुराणमूर्ति हैं और स्तुतियाँ आपको प्रिय हैं, इसलिये आप स्तुतिप्रिय कहलाते हैं । हे विचित्रमूर्ते ! आप कमला (लक्ष्मी) के पति हैं, आप शीघ्र ही उठें, इस योगनिद्रा का परित्याग कर संसार में व्याप्त अन्धकार को दूरकर जगत्‌ की रक्षा करें।

- इस प्रकार स्तुति करने पर अजन्मा विष्णु योगनिद्रा का परित्याग कर शीघ्र ही जाग गये।

इति श्रीगारुडे महापुराणे कृष्णगरुडसंवादे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे ब्रह्माविष्णुमहेश्वरादि देवतातारम्यनिरूपणं नाम द्वितीयोऽध्यायः॥

जारी-आगे पढ़े............... गरुड महापुराण ब्रह्मकाण्ड अध्याय 3 

No comments:

Post a Comment

Please do not enter any spam link in the comment box