श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय १

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय १                         

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय १ भगवान् श्रीहरि की महिमा तथा उनके सर्वेश्वरत्व का प्रतिपादन, श्रीहरि को श्रीमद्भागवत, विष्णु तथा गरुड - ये तीन पुराण विशेष प्रिय हैं, इनका निरूपण तथा गरुडपुराण का माहात्म्य का वर्णन है।

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय १

श्रीगरुडमहापुराणम् ब्रह्मकाण्डः (मोक्षकाण्डः) प्रथमोऽध्यायः

Garud mahapuran Brahmakand chapter 1

श्रीगरुड महापुराण ब्रह्मकाण्ड पहला अध्याय  

गरुड महापुराण ब्रह्मकाण्ड अध्याय १                       

गरुड महापुराण ब्रह्मकाण्ड अध्याय १ का संक्षिप्त हिन्दी अनुवाद सहित

गरुडपुराण के कई संस्करणों में 'पूर्व' और 'उत्तर' केवल दो ही खण्ड दिये गये हैं। 'ब्रह्मकाण्ड' वेंकटेश्वर प्रेस द्वारा प्रकाशित संस्करण में ही उपलब्ध है। इसका संक्षिप्त सारांश यहाँ प्रस्तुत किया गया है।

गरुडपुराणम् ब्रह्मकाण्डः (मोक्षकाण्डः) अध्यायः १

अध्यायः १

श्रीगरुडमहापुराणम्

श्रीगणेशायनमः ।

श्रीलक्ष्मीनृसिंहाय नमः ।

श्रीदत्तात्रेयाय नमः ।

श्रीवेदव्यासाय नमः ।

श्रीहयग्रीवाय नमः ।

ॐ श्रीपरमात्मने नमः

अथ गारुडे ब्रह्मकाण्डस्तृतीय आरभ्यते ।

ओं मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान्

गोपानां स्वजनोऽसतां क्षितिभृतां शास्ता स्वपित्रोः शिशुः ।

मृत्युर्भोजपतेर्विधातृविहित स्तत्त्वं परं योगिनां

वृष्णीनां च पतिः सदैव शुशुभे रङ्गेऽच्युतः साग्रजः ॥ ३,१.१ ॥

नमो नारायणायेति तस्मै वै मूलरूपिणे ।

नमस्कृत्य प्रवक्ष्यामि नारायणकथामिमाम् ॥ ३,१.२ ॥

शौनकाद्या महात्मानो ह्यृषयो ब्रह्मवादिनः ।

नैमिषाख्ये महापुण्ये तपस्तेपुर्महत्तरम् ॥ ३,१.३ ॥

जितेन्द्रिया जिताहाराः संतः सत्यपरायणाः ।

यजन्तः परया भक्त्या विष्णुमाद्यं जगद्गुरुम् ॥ ३,१.४ ॥

गृणन्तः परमं ब्रह्म जगच्चक्षुर्महौजसः ।

सर्वशास्त्रार्थतत्त्वज्ञास्तेपुर्नैमिष कानने ॥ ३,१.५ ॥

यज्ञैर्यज्ञपतिं केचिज्ज्ञानैर्ज्ञानात्मकं परम् ।

केचित्परमया भक्त्या नारायणमपूजयन् ॥ ३,१.६ ॥

प्राचीन समय की बात है जगत्के नेत्रस्वरूप उन परमब्रह्म श्रीहरि का स्तवन करते हुए सभी शास्त्रों के तत्त्वज्ञ शौनक आदि ब्रह्मवादी ऋषिगण नैमिष नामक महापुण्य-क्षेत्र में उत्तम तपस्या में संलग्न थे । वे सभी जितेन्द्रिय, भूख-प्यास को जीत लेनेवाले, सत्यपरायण तथा संत थे। वे विशिष्ट भक्ति के साथ समस्त संसार को ज्ञान प्रदान करनेवाले भगवान् विष्णु की निरन्तर पूजा करते थे। वहाँ कोई यज्ञों के द्वारा यज्ञपति की, कोई ज्ञान के द्वारा ज्ञानात्मक परमब्रह्म की और कुछ ऋषिगण परम भक्ति के द्वारा नारायण की पूजा में लगे रहते थे ।

एकदा तु महात्मानः समाजं चक्रुरुत्तमाः ।

धर्मार्थकाममोक्षाणामुपायं ज्ञातुमिच्छवः ॥ ३,१.७ ॥

षद्विंशतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ।

तेषां शिष्यप्रशिष्याणां संख्या वक्तुं न शङ्क्यते ॥ ३,१.८ ॥

मुनयो भावितात्मानो मिलितास्ते महोजसः ।

लोकानुग्रहकर्तारो वीतरागा विमत्सराः ॥ ३,१.९ ॥

कथं हरौ मनुष्याणां भक्तिरव्यभिचारिणी ।

केन सिध्येत्तु सकलं कर्म त्रिविधमात्मनः ॥ ३,१.१० ॥

इत्येवं प्रष्टुमात्मानमुद्यतान्प्रेक्ष्य शौनकः ।

सांज लिर्वाक्यमाह स्म विनयावनतः सुधीः ॥ ३,१.११ ॥

एक बार की बात है धर्म, अर्थ, काम तथा मोक्ष- इन चार पुरुषार्थों की प्राप्ति का उपाय जानने की इच्छा से वे महात्मागण एक स्थान पर एकत्र हुए। ऊर्ध्वरेता वे मुनिगण संख्या में छब्बीस हजार थे एवं उनके शिष्य-प्रशिष्यों की संख्या तो बहुत अधिक थी । संसार पर अनुग्रह करनेवाले, वीतराग एवं मात्सर्यरहित वे महातेजस्वी मुनि आपस में विचार करने लगे कि इस संसार में दुःखित प्राणियों की भगवान् हरि के प्रति अचल भक्ति कैसे हो सकेगी? और कैसे आधिदैविक, आधिभौतिक तथा आध्यात्मिक सम्पूर्ण कर्मों की सिद्धि हो सकेगी ? उन ऋषियों की इस जिज्ञासा को जानकर महामुनि शौनक ने हाथ जोड़ते हुए बड़े ही विनयपूर्वक उनसे कहा-

शौनक उवाच ।

आस्ते सिद्धाश्रमे पुण्ये सूतः पौराणिकोत्तमः ।

स एतदखिलं वेत्ति व्यासशिष्यो यतीश्वरः ॥ ३,१.१२ ॥

तस्मात्तमेव पृच्छाम इत्येवं शौनको मुनिः ।

अथ ते ऋषयो जग्मुः पुण्यं सिद्धाश्रमं ततः ॥ ३,१.१३ ॥

पप्रच्छुस्ते सुखासीनं नैमिषारण्यवासिनः ।

शौनकजी ने कहा- हे ऋषियो ! पौराणिकों में उत्तम सूतजी महाराज इस समय पवित्र सिद्धाश्रम में विराजमान हैं। वे भगवान् वेदव्यासजी के शिष्य हैं और यतियों के ईश्वर हैं। वे आपकी जिज्ञासाविषयक सभी बातों को जानते हैं। इसलिये उन्हीं के पास चलकर हमलोग पूछें। शौनक मुनि के ऐसा कहने पर वे सभी उस पुण्य सिद्धाश्रम में गये । नैमिषारण्यवासी उन ऋषियों ने सुखपूर्वक आसन पर बैठे हुए सूतजी से पूछा—-

ऋषय ऊचुः ।

वयं त्वतिथयः प्राप्तास्त्वातिथेयोसि सुव्रत ॥ ३,१.१४ ॥

स्नानदानोपचारेण पूजयित्वा यथाविधि ।

केन विष्णुः प्रसन्नः स्यात्स कथं पूज्यते नरैः ॥ ३,१.१५ ॥

मुक्तिसाधनभूतं च ब्रूहि तत्त्वविनिर्णयम् ।

ऋषियों ने कहा - हे सुव्रत ! किस उपाय के द्वारा भगवान् विष्णु को प्रसन्न किया जा सकता है ? और कैसे इनकी पूजा करनी चाहिये ? इसे आप बतायें साथ ही यह भी बतलाने की कृपा करें कि मुक्ति का साधनभूत तत्त्व क्या है ?

सूत उवाच ।

शृणुध्वमृषयः सर्वे हरिं तत्त्वविनिर्णयम् ॥ ३,१.१६ ॥

नत्वा विष्णुं श्रियं वायुं भारतीं शेषसंज्ञकम् ।

द्वैपायनं गुरुं कृष्णं प्रवक्ष्यामि यथामति ॥ ३,१.१७ ॥

नास्ति नारायणसमं न भूतं न भविष्यति ।

एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् ॥ ३,१.१८ ॥

इस पर सूतजी महाराज ने कहा- हे ऋषिगणो ! भगवान् विष्णु, देवी लक्ष्मी, वायु, सरस्वती, शेषनाग, गुरुश्रेष्ठ कृष्णद्वैपायन व्यासजी को नमस्कार कर मैं अपनी बुद्धि के अनुसार वर्णन करता हूँ, आप लोग श्रेष्ठ तत्त्वस्वरूप भगवान् हरि के विषय में सुनें । ऋषियो ! नारायण के समान न कोई है, न हुआ है और न भविष्य में ही कोई होगा। इस सत्यवाक्य के द्वारा आप सभी के प्रयोजन को सिद्ध कर रहा हूँ ।

शौनक उवाच ।

किमर्थं नमनं विष्णोर्ग्रन्थादौ मुनिसत्तम ।

कर्तव्यं ब्रूहि मे ब्रह्मन्कृपया मम सुव्रत ॥ ३,१.१९ ॥

ततः श्रियं ततो वायुं भारतीं च ततः परम् ।

अन्ते व्यासं किमर्थं च त्वं नमस्कृतवानसि ।

सूतसूत महाभाग ब्रूहि कारणमत्र च ॥ ३,१.२० ॥

शौनकजी ने पूछाहे मुनिश्रेष्ठ ! सर्वप्रथम भगवान् विष्णु को क्यों नमस्कार करना चाहिये? हे विद्वन्! हे सुव्रत! यह आप बताने की कृपा करें।

सूत उवाच ।

आदौ वन्द्यः सर्ववेदैकवेद्यो वेदे शास्त्रे सेतिहासे पुराणे ।

सत्तां प्रायो विष्णुरेवैक एव प्रकाशतेऽतो नम्य एको हरिर्हि ॥ ३,१.२१ ॥

सूतजी बोले- हे शौनक ! सभी वेदों के द्वारा एकमात्र वेद्य-जानने योग्य वे हरि ही हैं, वेदादि शास्त्रों तथा इतिहास एवं पुराणों में उन्हीं की महिमा गायी गयी है, इसलिये वे विष्णु सर्वप्रथम वन्दनीय हैं, वे विष्णु ही सबमें ज्ञानरूप से प्रकाशित हैं। इसलिये हरि प्रणाम के योग्य हैं।

सर्वत्र मुख्यस्त्वधिकोन्यतोपि स एव नम्यो न च शङ्कराद्याः ।

नमन्ति येऽविनयाच्छङ्करं तु विनायकं चण्डिकां रेणुकां च ॥ ३,१.२२ ॥

तथा सूर्यं भैरवं मातारश्व तथा वाणीं गिरिजां वै श्रियं च ।

सर्वेपि ते वैष्णवा नैव लोके न तद्भक्ता वेति चार्या वदन्ति ॥ ३,१.२३ ॥

न पार्थिक्यान्नमनं कार्यमेव प्रीणन्ति नैता देवताः पूजनेन ।

पूजां गृहीत्वा देवताश्चैव सर्वाः किञ्चिद्दत्वा फलदानेन तांश्च ॥ ३,१.२४ ॥

संतर्प्य तुष्टैः स्वमनोनु सारात्तैः कारितां काम्यपूजां तथैव ।

निवेदयित्वा परदेवतायां विष्णौ हरौ श्रीपुरुषादिवन्द्ये ॥ ३,१.२५ ॥

इहापरत्रापि सुखेतराणि दास्यन्ति पश्चादधरं वै तमश्च ।

अतो ह्येते नैव पूज्या न नम्या मोक्षेच्छुभिर्ब्राह्मणाद्यैर्द्विजेन्द्र ॥ ३,१.२६ ॥

तथैव सर्वाश्रमिभिश्च नित्यं महाविपत्तावपि विप्रवर्याः ।

श्रीकाम्य या ये तु भजन्ति नित्यं श्रीब्रह्मरुद्रेद्रयमादिदेवान् ॥ ३,१.२७ ॥

इहेव भुञ्जन्ति महच्च दुः खं महापदः कुष्ठभगन्दरादीन् ।

नमन्ति येऽवैष्णवान्ब्रह्मरुद्रवायु प्रतीकान्नैव ते विष्णुभक्ताः ॥ ३,१.२८ ॥

अभिप्रायं त्वत्र वक्ष्ये मुनीन्द्राः परं गोप्यं हृदि धार्यं हि तद्धि ।

वायोः प्रतीकं पूज्यमेवेह विप्रा न ब्रह्मरुद्रादिप्रतीकमेव ॥ ३,१.२९ ॥

पूजाकाले देवदेवस्य विष्णोर्वायोः प्रतीकं योग्यभागे निधाय ।

अन्तर्गतं तस्य वायोर्हरिं च लक्ष्मीपतिं पूजयित्वा हि सम्यक् ॥ ३,१.३० ॥

पश्चाद्वायोः सुप्रतीकं च सम्यङ्निर्माल्यशेषेण हरेः समर्चयेत् ।

पृथक्च स्रग्धूपविलेपनादिपूजां प्रकुर्वन्ति च ये विमूढः ॥ ३,१.३१ ॥

तेषां दुः खमिह लोके परत्र भविष्यते नात्र विचार्यमस्ति ।

प्रायश्चित्तं स्वस्ति विप्राः कथञ्चित्तत्कुर्वन्तु स्मरणं नाम विष्णोः ॥ ३,१.३२ ॥

पाषण्डरुद्रादिकसं प्रतिष्ठितान्हरेर्वायोः शङ्करस्य प्रतीकान् ।

नमन्ति ये फलबुद्ध्या विभूढास्तेषां फलं शाश्वतं दुः खमेव ॥ ३,१.३३ ॥

वायोः प्रतीकं यदि विप्रवर्यैः प्रतिष्ठितं चेन्नमनं हि कार्यम् ।

नैवेद्यशेषेण हरेश्च विष्णोः पूजा कृता चेन्न हि दोषलेशः ॥ ३,१.३४ ॥

गुरुर्हि मुख्यो हनुमज्जनिर्महान्रामाङ्घ्रिभक्तो हनुमान्सदैव ।

एवं विदित्वा परमं हरिं च पुत्रं पुनर्मुख्यदेवस्य वायोः ॥ ३,१.३५ ॥

नमस्कारो नान्यथा विप्रवर्या आधीयतां हृदि सर्वै रहस्यमम् ।

ये वैष्णवा वैष्ण वदासभृत्याः सर्वेपि ते सर्वदा विष्णुमेव ॥ ३,१.३६ ।

नमन्ति ये वै प्रतिपादयन्ति तथैव पुण्यानि च सात्त्विकानि ।

नमन्ति ये वासुदेवं हरिं च सम्यक्स्वशक्त्या प्रतिपादयन्ति ॥ ३,१.३७ ॥

प्रवृत्तिमार्गेण न पूजयन्ति ह्यापत्काले परदैवं तदन्यम् ।

ते वैष्णवा वैष्णवदासभृत्या अन्ये च सर्वेऽवैष्णवमात्रकाः स्मृताः ॥ ३,१.३८ ॥

उपक्रमैरुपसंहारस्य लिङ्गैर्हरिं गुरुं ह्यन्तरेणैव यान्ति ।

तानेवाहुः सत्पुराणानि विप्राः कलौ युगे नाभ्यसूयन्ति सर्वे ॥ ३,१.३९ ॥

यतो हितान्ये प्रतिपादयन्ति प्रवृत्तिधर्मान्स्वस्ववर्णानुरूपान् ।

अतो ह्यसूयन्ति सदा विमूढाः कलौ हि विप्राः प्रचुरा हि तेपि ॥ ३,१.४० ॥

न चास्ति विष्णोः सदृशं च दैवतं न चास्ति वायोः सदृशो गुरुश्च ।

न चास्ति तीर्थं सदृशं विष्णुपद्याः न विष्णुभक्तेन समोस्ति भक्तः ॥ ३,१.४१ ॥

अन्यानि विष्णोः प्रतिपादकानि सर्वाणि ते सात्त्विकानीति चाहुः ।

श्राव्याणि तान्येव मनुष्यलोके श्राव्याणि नान्यानि च दुःखदानि ॥ ३,१.४२ ॥

कलौ युगे सर्व पुराणमध्ये त्रीण्येव मुख्यानि हरिप्रियाणि ।

मुख्यं पुराणं हि कलौ नृणां च श्रेयस्करं भागवतं पुराणम् ॥ ३,१.४३ ॥

पूर्वं हि सृष्टिः प्रतिपाद्यते त्र यतो ह्यतो भागवतं परं स्मृतम् ।

यस्मिन्पुराणे कथयन्ति सृष्टिं ह्यादौ विष्णोर्ब्रह्मरुद्रादिकानाम् ॥ ३,१.४४ ॥

नानार्थमेवं कथयन्ति विप्र नीचोच्चरूपं ज्ञानमाहुर्महान्तः ।

तेनैव सिद्धं प्रवदन्ति सर्वं ह्यतः परं भागवतं पुराणम् ॥ ३,१.४५ ॥

ततः परं विष्णुपुराणमाहुस्ततः परं गारुडसंज्ञकं च ।

त्रीण्येव मुख्या नि कलौ नृणां तु तथा विशेषो गारुडे किञ्चिदस्ति ॥ ३,१.४६ ॥

वे सभी में प्रधान हैं और सबसे बढ़कर हैं, इसलिये भी वे हरि सर्वप्रथम नमस्कार करने योग्य हैं। भगवान् विष्णु के समान न कोई देवता है और न वायु समान कोई गुरु विष्णुपदी के समान कोई तीर्थ नहीं है और विष्णुभक्त के समान कोई भक्त नहीं है।

कलियुग में सभी पुराणों में तीन पुराण भगवान् हरि को प्रिय और मुख्य हैं। उनमें भी कलिकाल मे मनुष्यों का कल्याण करनेवाला श्रीमद्भागवत महापुराण मुख्य पुराण है। इसमें जिनसे सर्वप्रथम सृष्टि हुई है उन श्रीहरि का प्रतिपादन हुआ है, इसीलिये यह भागवत पुराण श्रेष्ठ माना गया है। इस पुराण में भगवान् विष्णु से ही ब्रह्मा और महेश आदि की सृष्टि बतायी गयी है, हे विप्र ! इसी प्रकार इसमें अनेक प्रकार के अर्थों का तथा तत्त्वज्ञान का निरूपण हुआ है, इन्हीं सब विशेषताओं के कारण यह भागवत श्रेष्ठतम पुराण माना गया है। इसी प्रकार विष्णुपुराण ! तथा गरुडपुराण को श्रेष्ठ कहा गया है।

शृणुध्वं वै तं विशेषं च विप्रास्त्र्यंशैर्युक्तं गारुडाख्यं पुराणम् ।

आद्यांशं वै कर्मकाण्डं वदन्ति द्वितीयांशं धर्मकाण्डं तमाहुः ॥ ३,१.४७ ॥

तृतीयांशं ब्रह्मकाण्डं वदन्ति तेषां मध्ये त्वन्तिमोयं वरिष्ठः ।

तृतीयांशश्रवणात्पुण्यमाहुस्तुल्यं पुण्यं भागवतस्य विप्राः ॥ ३,१.४८ ॥

तृतीयांशे पठिते वेदतुल्यं फलं भवेन्नात्र विचार्यमस्ति ।

तृतीयांशश्रवणादेव विप्राः फलं प्रोक्तं पठतोप्यर्थमेवम् ॥ ३,१.४९ ॥

तृतीयांशश्रवणादर्थतश्च पुण्यं चाहुः पठतो वै दशांशम् ।

ततो वरं मत्स्यपुराणमाहुस्ततो वरं कूर्मपूराणमाहुः ॥ ३,१.५० ॥

तथैव वै वायुपुराणमाहुस्त्रीण्येव चाहुः सात्त्विकानीति लोके ।

तत्रापि किञ्चिद्वेदितव्यं भवेच्च पुराणषट्के सत्त्वरूपे मुनीन्द्राः ॥ ३,१.५१ ॥

सत्त्वाधमे मात्स्यकौर्मे तथाहुर्वायु चाहुः सात्त्विकं मध्यमं च ।

विष्णोः पुराणं भागवतं पुराणं सत्त्वोत्तमं गारुडं चाहुरार्याः ॥ ३,१.५२ ॥

स्कान्दं पाद्मं वामनं वै वराहं तथाग्रेयं भविष्यं पर्वसृष्टौ ।

एतान्याहू राजसानीति विप्रास्तत्रैकदेशः सात्त्विकस्तामसश्च ॥ ३,१.५३ ॥

रजः प्राचुर्याद्राजसानीति च हुः श्राव्याणि नैतानि मुमुक्षुभिः सदा ।

तेषां मध्ये सात्त्विकांशाश्च संति तेषां श्रुतेर्गारुडीयं फलं च ॥ ३,१.५४ ॥

ब्रह्माण्डलैङ्ग्ये ब्रह्मवैवर्तकं वै मार्कंण्डेयं ब्राह्ममादित्यकं च ।

एतान्या हुस्तामसानीति विप्रास्तत्रैकदेशः सात्त्विको राजसश्च ॥ ३,१.५५ ॥

श्राव्याणि नैतानि मनुष्यलोके तत्त्वेच्छुभिस्तामसानीत्यतो हि ।

तेषु स्थिताः सात्त्विकांशा मुनीन्द्रास्तेषां श्रुतिर्गारुडैकाङ्घ्रितुल्या ॥ ३,१.५६ ॥

अल्पान्युपपुराणानि वदन्त्यष्टादशानि च ।

विष्णुधर्मोतरं चैव तन्त्रं भागवतं तथा ॥ ३,१.५७ ॥

तत्त्वसारं नारसिंहं वायुप्रोक्तं तथैव च ।

तथा हंसपुराणं च षडेतानि मुनीश्वराः ॥ ३,१.५८ ॥

सात्त्विकान्येव जानीध्वं प्रायशो नात्र संशयः ।

एतेषां श्रवणादेव गारुडार्धफलं श्रुतम् ॥ ३,१.५९ ॥

भविष्योत्तरनामानं बृहन्नारदमेव च ।

यमनारदसंवादं लघुनारदमेव च ॥ ३,१.६० ॥

विनायकपुराणं च बृहद्ब्रह्माण्डमेव च ।

एतानि राजसान्याहुः श्रवणाद्भुक्तरुत्तमा ॥ ३,१.६१ ॥

गारुडात्पादतुल्यं च फलं चाहुर्मनीषिणः ।

पुराणं भागवतं शैवं नन्दिप्रोक्तं तथैव च ॥ ३,१.६२ ॥

पाशुपत्यं रैणुकं च भैरवं च तथैव च ।

एतानि तामसान्याहुर्हरितत्त्वार्थवेदिनः ॥ ३,१.६३ ॥

एतेषां श्रवणाद्विप्रागारुडाङ्घ्यर्ध्मेव च ।

सर्वेष्वपि पुराणेषु श्रेष्ठं भागवतं स्मृतम् ॥ ३,१.६४ ॥

वेदैस्तुल्य सम पाठे श्रवणे च तदर्धकम् ।

अर्थतः श्रवणे चास्य पुण्यं दशगुणं स्मृतम् ॥ ३,१.६५ ॥

वक्तुः स्याद्द्विगुणं पुण्यं व्याख्यातुश्च तथाधिकम् ।

अनन्तवेदैःसाम्यमाहुर्महान्तः भारान्महत्त्वाद्भारतस्यापि विप्राः ॥ ३,१.६६ ॥

वेदोभ्योस्य त्वर्थतश्चाधिकत्वं वदन्ति बै विष्णुरहस्यवेदिनः ॥ ३,१.६७ ॥

तत्र श्रेष्ठां गीतिकामाहुरार्यास्तथैव विष्णोर्नामसाहस्रक च ।

तयोस्तत्र श्रवणाद्भारतस्य दशाधिकं फलमाहुर्महान्तः ॥ ३,१.६८ ॥

दैत्याः सर्व विप्रकुलेषु भूत्वा कृते युगे भारते षट्सहस्र्याम् ।

निष्कास्य कांश्चिन्नवनिर्मितानां निवेशनं तत्र कुर्वन्ति नित्यम् ॥ ३,१.६९ ॥

मत्वा हरिं भगवान्व्यासरूपी चक्रे तदा भागवतं पुराणम् ।

तथा समाख्याय च वैष्णवं तत्ततः परं गारुडाख्यं स चक्रे ॥ ३,१.७० ॥

अतो हि गारुडं मुख्यं पुराणं शास्त्रसंमतम् ।

गारुडेन समं नास्ति विष्णुधर्मप्रदर्शने ॥ ३,१.७१ ॥

यथा सुराणां प्रवरो जनार्दनो यथायुधानां प्रवरः सुदर्शनम् ।

यथाश्वमेधः प्रवरः क्रतूनां छिन्नेषु भक्तेषु तथैव रुद्रः ॥ ३,१.७२ ॥

नदीषु गङ्गा जलजेषु पद्ममच्छिन्नभक्तेषु तथैव वायुः ।

तथा पुराणेषु च गारुडं च मुख्यं तदाहुर्हरितत्त्वदर्शने ॥ ३,१.७३ ॥

गारुडाख्यपुराणे तु प्रतिपाद्यो हरिः स्मृतः ।

अतो हरिर्नमस्कार्यो गम्यो योग्यो हरिः स्मृतः ॥ ३,१.७४ ॥

भाग्यात्मकत्वाच्छ्रीदेव्या नमनं नदनु स्मृतम् ।

परो नरोत्तमो वा स साधकेशोपि च स्मृतः ॥ ३,१.७५ ॥

अतो नम्यो वायुरपि पुराणादौ द्विजोत्तमाः ।

भारती वाक्यरूपत्वान्नम्या वायोरनन्तरम् ॥ ३,१.७६ ॥

उपसाधको नरः प्रोक्तो यतोतस्तदनन्तरम् ।

नम्य इत्यच्यते सद्भिस्तारतम्येन सर्वदा ॥ ३,१.७७ ॥

अतो व्यासं नमस्कुर्याद्ग्रन्थकर्तृत्वहेतुतः ।

शौनक उवाच ।

व्यासस्य नमनं ह्यन्ते कथं कार्यं महात्मनः ॥ ३,१.७८ ॥

अन्ते च वन्दने तस्य कारणं ब्रूहि सुव्रत ।

सूत उवाच ।

विष्णोरनन्तरं व्यासनमनं मुख्यमेव हि ॥ ३,१.७९ ॥

हरिरेव यतो व्यासो वाच्यचक्रस्वरूपकः ।

व्यासो नैव समत्वेन प्रोक्तो भगवतो हरेः ॥ ३,१.८० ॥

तत्रापि कारणं वक्ष्ये सादरेण मुनीश्वराः ।

व्यासस्तु कश्चन ऋषिः पुराणे तामसे स्मृतः ॥ ३,१.८१ ॥

इति ज्ञाना वलंबेन दैत्या दैत्यानुगैः समाः ।

प्रविशन्ति ह्यन्धतम इति त्वन्ते नमस्कृतः ॥ ३,१.८२ ॥

यदिदं परमं गोप्यं हृदि धार्यं न संशयः ।

पराणां नम्यमेवोक्तं प्रतिपाद्यं यतोत्र हि ॥ ३,१.८३ ॥

समासव्यासभावाद्धि पराणां तत्प्रतीयते ।

वास्तवं तं न जानीयुरुपजीव्यो यतो हरिः ॥ ३,१.८४ ॥

हरिर्व्यासस्त्वेक एव व्यासस्तु हरिवत्स्मृतः ।

उपजीव्यतदीशत्वे तयोरेव न संशयः ॥ ३,१.८५ ॥

ईशकोटिप्रविष्टत्वाच्छ्रियः स्वामित्वमीरितम् ।

त्रयाणामुपजीव्यत्वात्सेव्यत्वात्स्वामिता स्मृताः ॥ ३,१.८६ ॥

वाय्वादीनां त्रयाणां च सेव्यत्वात्सेव्यता स्मृता ।

भूभारहरणे विष्णोः प्रधानाङ्गं हि मारुतिः ॥ ३,१.८७ ॥

वाक्यरूपा भारती तु द्वितीयाङ्गं हि सा स्मृता ।

तृतीयाङ्ग हरेः शेषो न नम्याः साम्यतो हरेः ॥ ३,१.८८ ॥

प्रतिपाद्या मुख्यतया नम्या एव समीरिताः ।

अवान्तराश्च वाय्वाद्या न नम्यास्तेन ते स्मृताः ॥ ३,१.८९ ॥

भीष्मद्रोणादिनामानि भीमादिष्वेव मुख्यतः ।

वाचकानि यतो नित्यं तन्नम्यास्ते मुनीश्वराः ॥ ३,१.९० ॥

पराणामेव नम्यत्वं प्रतिपाद्यत्वमेव हि ।

एतत्सर्वं मयाख्यातं किमन्यच्छ्रोतुमिच्छथ ॥ ३,१.९१ ॥

कलियुग में ये तीन पुराण मनुष्य के लिये प्रधान बताये गये हैं। उनमें भी गरुडपुराण की विशेषता कुछ अधिक ही है। यह गरुडपुराण तीन अंशों में विभक्त है। इसके प्रथम अंश को कर्मकाण्ड, द्वितीय अंश को धर्मकाण्ड और तृतीय अंश को ब्रह्मकाण्ड कहा जाता है। उन तीनों काण्डों में भी अन्तिम यह ब्रह्मकाण्ड श्रेष्ठ है। हे विप्रो ! इस तृतीयांश अर्थात् ब्रह्मकाण्ड के श्रवण से जो पुण्य होता है उसे भागवत – श्रवण के समान पुण्य फलवाला कहा गया है। इतना ही नहीं इस ब्रह्मखण्ड के पारायण से वेदपाठ के समान फल प्राप्त होता है। इसमें संदेह नहीं है । हे विप्रगणो! इसके पाठ करने का जो फल कहा गया है वह केवल श्रवण करने से भी मिल जाता है। भगवान् हरि ने ही व्यासरूप में अवतरित होकर भागवत, विष्णु, गरुड आदि पुराणों की रचना की है। विष्णु-धर्म का प्रतिपादन करने में गरुडपुराण के समान कोई भी पुराण नहीं है। जैसे देवों में जनार्दन श्रेष्ठ हैं, आयुधों में सुदर्शन श्रेष्ठ है, यज्ञों में अश्वमेध श्रेष्ठ है, नदियों में गङ्गा श्रेष्ठ हैं, जलजों में कमल श्रेष्ठ है, वैसे ही पुराणों में यह गरुडपुराण हरि के तत्त्वनिरूपण में मुख्य कहा गया है । गरुडपुराण में हरि ही प्रतिपाद्य हैं, इसलिये हरि ही नमस्कार करने योग्य हैं और हरि ही शरण्य हैं तथा वे हरि ही सब प्रकार से सेवा करने योग्य हैं।

इति श्रीगारुडे महापुराणे सूतशौनकसंवादे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे सात्त्विकादिपुराण विभागनम्यानम्यदेवविभागादिविषयनिरूपणं नाम प्रथमोऽध्यायः॥

जारी-आगे पढ़े............... गरुड महापुराण ब्रह्मकाण्ड अध्याय 2  

No comments:

Post a Comment

Please do not enter any spam link in the comment box