श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय ६-९

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय ६-९                                  

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय ६-९ देवताओं द्वारा नारायण की स्तुति का वर्णन है।

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय ६-९

श्रीगरुडमहापुराणम् ब्रह्मकाण्डः (मोक्षकाण्डः) षष्ठ सप्तम अष्टम नवमोऽध्यायः

Garud mahapuran Brahmakand chapter 6-9

श्रीगरुड महापुराण ब्रह्मकाण्ड छटवां सातवां आठवां नौवा अध्याय  

गरुड महापुराण ब्रह्मकाण्ड अध्याय ६-९                         

गरुड महापुराण ब्रह्मकाण्ड अध्याय ६-९ का संक्षिप्त हिन्दी अनुवाद सहित

अध्यायः ६ श्रीगरुडमहापुराणम्

श्रीकृष्ण उवाच ।

तत्रतत्र स्थितास्तत्त्वे तत्तत्तत्त्वाभिमानिनः ।

स्वेस्वे ह्यायतने स्वाङ्गे तदर्थं च खगेश्वर ॥ ३,६.१ ॥

हरिं नारायणं सम्यक्स्तोतुं समुपचक्रिरे ।

चिन्त्याचिन्त्यगुणे विष्णौ विरुद्धाः संति सद्गुणाः ॥ ३,६.२ ॥

एकैकशोह्यनन्तास्ते तद्गुणानां स्तुतौ मम ।

क्व शक्तिरिति बुद्ध्या सा व्रीडयावनताब्रवीत् ॥ ३,६.३ ॥

श्रीकृष्ण ने कहा- हे खगेश्वर ! अपने-अपने तत्त्व में स्थित उन-उन तत्त्वों के अभिमानी देवताओं ने नारायण हरि की अनेक प्रकार से पृथक्-पृथक् स्तुति की।

सर्वप्रथम श्री (देवी लक्ष्मी) ने स्तुति प्रारम्भ की, उस समय उन्होंने मन में सोचा कि प्रभु के तो एक-एक करके अनन्त गुण हैं । उन गुणों की स्तुति करने में मेरी कहाँ शक्ति है ! ऐसा विचार कर वे देवी लज्जा से अवनत होकर इस प्रकार कहने लगीं-

श्रीरुवाच ।

नतास्मि ते नाथ पदारविन्दं न वेद चान्यच्चरणादृते तव ।

त्वयीश्वरे संति गुणाः श्रुतास्तु तथाश्रुताः संति च देवदेव ॥ ३,६.४ ॥

सम्यक्सृष्टं स्वायतनं च दत्वा गोविन्द दामोदर मां च पाहि ।

स्तुत्या मदीयश्च सुखकपूर्णः प्रियो जनो नास्ति तथा त्वदन्यः ॥ ३,६.५ ॥

श्री ने कहा- हे नाथ! मैं आपके चरणारविन्दों पर नतमस्तक हूँ । आपके चरणों के अलावा अन्य मैं कुछ भी नहीं जानती । हे देवदेव ! हे ईश्वर ! आप में अनन्तगुण विद्यमान हैं। हे दामोदर ! हे योगेन्द्र ! आप अपने शरीर में स्थान देकर मेरी रक्षा करें। स्तुति करने के लिये मेरे लिये आपसे अधिक और कोई प्रिय नहीं है।

ब्रह्मोवाच ।

लक्ष्मीपते सर्वजगन्निवास त्वं ज्ञानसिंधुः क्व च विश्वमूर्ते ।

अहं क्व चाज्ञस्तव वै शक्तिरस्ति ह्यज्ञोहं वै ह्यल्पशक्तिर्ममास्ति ॥ ३,६.६ ॥

लक्ष्म्याश्चैव ज्ञानवैराग्यभक्ति ह्यत्यल्पमद्धा मयि सर्वदैव ।

तव प्रसादादस्ति जगन्निवास तत्र स्वामित्वं नास्ति विष्णो सदैव ॥ ३,६.७ ॥

न देहि त्वं सर्वदा मे मुरारे अहंममत्वं प्राप्यमेतावदेव ।

गम्यज्ञानं योग्यगुणे रमेश प्रमादो वा नास्तिनास्त्यद्य नित्य ॥ ३,६.८ ॥

तन्मे हृषीकाणि पतन्त्यसत्पथे पदारविन्दे तु पतन्तु सर्वदा ।

लक्ष्म्या ह्यहं कोटिगुणेन हीनः स्तोतुं सामर्थ्यं नास्ति मे सुप्रसीद ॥ ३,६.९ ॥

इति स्तवं विष्णुगुणान्विधाता तार्क्ष्यस्थितः प्राञ्जलिस्तस्य चाग्रे ।

ब्रह्माजी ने कहा- हे लक्ष्मीपते ! हे जगदाधार- स्वरूप विश्वमूर्ते ! कहाँ आप ज्ञान के महासागर और कहाँ मैं अज्ञानी ! आपमें असीम शक्ति है । मैं अल्पज्ञ और मेरी शक्ति भी अल्प है। हे प्रभो ! हे मुरारे! आप सदैव मुझको अहंकार और ममता भाव से दूर ही रखें। हे रमेश ! मेरी इन्द्रियाँ सदा असन्मार्ग पर प्रवृत्त होती हैं। वे सदा आपके चरणकमल में अनुरक्त रहें, ऐसी कृपा करें। आपकी स्तुति करने की सामर्थ्य मुझमें नहीं है। इसलिये आप प्रसन्न हों । स्तुति के अनन्तर विधाता ब्रह्मा हाथ जोड़े उनके सामने खड़े हो गये ।

तदा वायुर्देवदेवो महात्मा दृष्ट्वा विष्णु भक्तिसंवर्धितात्मा ॥ ३,६.१० ॥

स्नहोत्थरावः स्खलिताक्षरस्तं मुञ्चन्कणान्प्राञ्जलिराबभाषे ।

देवदेव ब्रह्माजी के बाद वायुदेव भगवान् नारायण के प्रेम से विह्वल हो हाथ जोड़ते हुए गद्गद वाणी से उनकी स्तुति करने लगे-

वायुरुवाच ।

एते हि देवास्तव भृत्यभूताः पदारविन्दं परमं सुदुर्लभम् ॥ ३,६.११ ॥

चतुर्विधान्पुरुषार्थान्रमेश संप्रार्थये तच्च सदापि देव ।

दृष्ट्वा हरेः सैव मायैव तावत्सुकारणं किञ्चिदन्यन्न चास्ति ॥ ३,६.१२ ॥

अतो नाहं प्रदयोपि भूमन् भवत्पदांभोजनिषवणोत्सुकः ।

लोकस्य कृष्णाद्विमुखस्य कर्मणा अपुण्यशीलस्य सुदुः खितस्य ॥ ३,६.१३ ॥

अनुग्रहार्थं च तवावतारो नान्यश्च किञ्चित्पुरुषार्थस्तवेश ।

गोभूसुराणां च महीरुहाणां तथा सुराणां प्रवरावतारैः ॥ ३,६.१४ ॥

क्षेमोपकाराणि च वासुदेव क्रीडन्विधत्ते न च किञ्चिदन्यत् ।

मनो न तृप्यत्यपि शंसतां नः सुकर्ममौलेश्चरितामृतानि ॥ ३,६.१५ ॥

अच्छिन्नभक्तस्य हि मे मुकुन्द सदा भक्तिं देहि पादारविन्दे ।

सदा तदेवास्तु न किञ्चिदन्यद्यत्र त्वमासीः पुरुषे देवदेव ॥ ३,६.१६ ॥

अहं च तत्रास्मि तव प्रसादाद्यत्रास्म्यहं तत्र भवान्महाप्रभो ।

व्यंसिर्ममेयं च शरीरमध्ये चतुर्मुखश्चैव न चैततदन्यैः ॥ ३,६.१७ ॥

मदीयनिद्रा तव वन्दनं प्रभो मदीययामाचरणं प्रदक्षिणम् ।

मदीयव्याख्याहरणं स्तुतिः स्यादेवं विदित्वा च समर्पयामि ॥ ३,६.१८ ॥

मद्वृद्धियोग्यं च पदार्थजातं दृष्ट्वा हरेः प्रतिमा एव तच्च ।

इत्थं मत्वाहं सर्वदा देवदेव तत्रस्थितान्हरिरूपान् भजिष्ये ॥ ३,६.१९ ॥

यच्चन्दनं यत्तु पुष्पं च धूपं वस्त्रं च यद्भक्ष्यभोज्यादिकं च ।

एतत्सर्वं विष्णुप्रीत्यर्थमेवेत्येतद्व्रतं सर्वदा वै करिष्ये ॥ ३,६.२० ॥

अवैष्णवान्दूषयिष्ये सदाहं सद्वैष्णवान्पा(ल्लां)लयिष्ये मुरारे ।

विष्णुद्रुहां छेदयिष्ये च जिह्वां तच्छृण्वतां पूरयिष्ये त्रपूल्काः ॥ ३,६.२१ ॥

एतादृशी शक्तिर्ममास्ति देव तव प्रसादाद्बलिनोपि विष्णो ।

अथापि नाहं स्तवने समर्थः लक्ष्म्या ह्यहं कोटिगुणैर्विहीनः ॥ ३,६.२२ ॥

एतत्स्तोत्रं ह्यर्थयेच्चैव या नः तत्र प्रीतिर्ह्यक्षया मे सदा स्यात् ।

स्तोत्रं ह्येतत्पाठयन्तीह लोके ते वैष्णवास्ते च हरिप्रियाश्च ॥ ३,६.२३ ॥

कुर्वन्ति ये पठनं नित्यमेव समर्पयिष्यति सदा हरौ च ।

तेषां हरिः प्रीयते केशवोलं हरौ प्रसन्ने किमलभ्यमस्ति ॥ ३,६.२४ ॥

एवं स्तुत्वा वलदेवो महात्मा तूष्णीं स्थितः प्राञ्जलिरग्रतो हरेः ।

वायु ने कहा- हे प्रभो ! सभी देवगण आपके सेवक हैं और आपके चरणारविन्दों का सांनिध्य परम दुर्लभ है। हे रमेश! हे नाथ! लोक में जो आपकी भक्ति से विमुख हैं, जो पापकर्म करनेवाले हैं तथा जो अत्यन्त दु:खी हैं ऐसे प्राणियों पर अनुग्रह करने के लिये ही आपका अवतरण होता है । हे वासुदेव ! आप अपने अवतारों के द्वारा गौ, ब्राह्मण और देवताओं आदि के क्षेम तथा कल्याण के लिये नाना प्रकार की लीलाएँ किया करते हैं, आपके अवतार का अन्य दूसरा प्रयोजन नहीं है। हे पुण्यश्रेष्ठ ! आपके जो चरितामृत हैं उनका गुणानुवाद करने से मेरा मन तृप्त नहीं होता, इसलिये हे मुकुन्द ! एक अविचल भक्तिवाले भक्त के समान मुझे भक्ति प्रदान करें ताकि मेरा मन आपके पादारविन्द में लगा रहे ।

हे प्रभो ! मेरी निद्रा आपकी वन्दनारूप बन जाय, मेरा सम्पूर्ण आचरण आपकी प्रदक्षिणा हो जाय और मेरा व्यवहार आपकी स्तुति बन जाय, ऐसा समझकर मैं आपके चरणों में स्वयं को समर्पित करता हूँ । हे देव ! जितने पदार्थ हैं उन्हें देखकर ' यह हरि की ही प्रतिमा है' ऐसा मानकर हे देवदेव! मैं उसमें स्थित हरि - रूप समझकर आपका भजन करूँ ऐसी आप कृपा करें। आप हरि के प्रसन्न होने पर लोक में कौन-सी वस्तु दुर्लभ रह जाती है अर्थात् उसे सब प्राप्त हो जाता है।

इस प्रकार स्तुति कर महात्मा वायुदेव हरि के आगे हाथ जोड़कर स्थित हो गये ।

सरस्वत्युवाच ।

को वा रसज्ञो भगवन्मुरारे हरे गुणस्तवनात्कीर्तनाद्वा ॥ ३,६.२५ ॥

अलंबुद्धिं प्राप्नुयाद्देवदेव ब्रह्मादिभिः सर्वदा स्तूयमान ।

यः कर्णनाडीं पुरुषस्य यातो भवप्रदां देहरतिं छिनत्ति ॥ ३,६.२६ ॥

न केवलं देहरतिं छिनत्त्यसद्गृहक्षेत्रभार्यासुतेषु नित्यम् ।

पश्वादिरूपेषु धनादिकेषु अनर्घ्यरत्नेषु प्रियं छिनत्ति ॥ ३,६.२७ ॥

अनंतवेदप्रतिपादितोपि लक्ष्मीर्न वै वेद तव स्वरूपम् ।

चतुर्मुखो नैव वेद न वायुरसौ न वेत्तीति किमत्र चित्रम् ॥ ३,६.२८ ॥

एतादृशस्य स्तवने क्वास्ति शक्तिर्मम प्रभो ब्रह्मवाय्वोः सकाशात् ।

शतैर्गुणैः सर्वदा न्यूनतास्ति अतो हरे दयया मां च पाहि ॥ ३,६.२९ ॥

एवं स्तुत्वा हरिं सा तु तूष्णीमास खगेश्वर ।

भारती तु तदा स्तोतुं हरिं समुपचक्रमे ॥ ३,६.३० ॥

सरस्वती ने कहा- हे मुरारे! हे हरे ! हे भगवन्! कौन ऐसा रसज्ञ है जो अपनी स्तुति अथवा कीर्तन से संतुष्ट हो पायेगा अर्थात् कोई नहीं, किसी में ऐसी बुद्धि नहीं है जो आपकी स्तुति-प्रशंसा कर सके। हे देवदेव ! आपके गुणानुवाद का कीर्तन ज्यों ही कान में पहुँचता है वैसे ही वह सांसारिक देहानुरक्ति को नष्ट कर देता है, इतना ही नहीं वरन् जो घर, भार्या, पुत्र, पशु, धन-सम्पत्ति का व्यामोह, आसक्ति रहती है वह भी दूर हो जाती है।

हे अनन्तदेव ! वेदों से प्रतिपादित जो आपका स्वरूप है उसे लक्ष्मी भी नहीं जानतीं, चतुर्मुख ब्रह्मा भी नहीं जानते हैं, वायुदेव भी नहीं जानते हैं, फिर मुझमें यह शक्ति कहाँ है कि मैं आपकी स्तुति कर सकूँ। इसलिये हे हरे! आप मेरी रक्षा करें।

हे खगेश्वर ! इस प्रकार स्तुति कर देवी सरस्वती चुप हो गयीं । तदनन्तर भारती ने हरि की स्तुति करना प्रारम्भ किया।

भारत्युवाच ।

ब्रह्मेश लक्ष्मीश हरे मुरारे गुणांस्तव श्रद्दधानस्य नित्यम् ।

तथा स्तुवन्तोस्य विवर्धमानां मतिं च नित्यं विषयेष्वसत्सु ॥ ३,६.३१ ॥

कुर्वन्ति वैराग्यममुत्र लोके ततः परं भक्तिदृढां तथैव ।

ततः परं चैव हरेः प्रसन्नतां कुर्वन्ति नित्यं तव देवदेव ॥ ३,६.३२ ॥

तेनापरोक्षं च भवेच्च तस्य अतो गुणानां स्तवने च मे रतिः ।

सा तु प्रजाता पुरुषस्य नित्यं संसारदुःखं तु तदाच्छिनत्ति ॥ ३,६.३३ ॥

विच्छिन्नदुःखस्य तदाधिकारिण आनन्दरूपाख्यफलं ददाति ।

हरेर्गुणानस्तुवतां च पापं तेषां हि पुण्यं च तथा क्षिणोति ॥ ३,६.३४ ॥

एवं विदित्वा परमो गुरुर्मम वायुर्दयालुर्मम वल्लभश्च ।

हरेर्गुणान्सर्वगुणप्रसारान्ममैव योग्यान्सुखमुख्यभूतान् ॥ ३,६.३५ ॥

उद्धृत्य पुण्येभ्य इवार्तबन्धुः शिवश्च नो द्रुह्यति पुण्यकीर्तिम् ।

तव प्रसादाच्च श्रियः प्रसादाद्वायोः प्रसादाच्च ममास्ति नित्यम् ॥ ३,६.३६ ॥

यद्यत्करोत्येव सदैव वायुस्तत्तत्करोत्येव सदैव नित्यम् ।

वायोर्विरोधं न करोति देवः स तद्विरोधं च करोति नित्यम् ॥ ३,६.३७ ॥

हरेर्विरोधं न करोति वायुर्वायोर्विरोधं न करोति विष्णुः ।

वायोः प्रसादान्मम नास्ति किञ्चिदतानभावश्च तव प्रसादात् ॥ ३,६.३८ ॥

यथैव मूलं च तथावतारे दुःखादिकं नास्ति समीरणस्य ।

वायुस्तथान्ये च उभौ मुकुन्दस्तथावतारेषु न दुःखरूपौ ॥ ३,६.३९ ॥

अशक्तवद्दृश्यते वायुदेवः युगानुसारांल्लोकधर्मांस्तु रक्षन् ।

नरावतारे तत्र देवे मुरारे ह्यशक्तता नेति विचिंतनीयम् ॥ ३,६.४० ॥

अवताररूपे यमदुःखादिकं च न चिन्तनीयं ज्ञानिभिर्देवदेव ।

अहं कदाचित्सुखनाशप्रदेशे दैत्यांस्तथा मारयितुं गतोस्मि ॥ ३,६.४१ ॥

नैतावता मम वायोश्च नित्यं दुः खातनं नैव संचितनीयम् ।

एतादृशोहं स्तवनेनु कास्ति शक्तिर्गुणानां मधुसूदन प्रभो ।

वायोः सकाशाच्च गुणेन हीना संसाररूपे मुक्तरूपे च देव ॥ ३,६.४२ ॥

एवं स्तुत्वा भारती तु तूष्णीमास खगेश्वर ।

तदनन्तरजः शेषः प्राञ्जलिः प्राह केशवम् ॥ ३,६.४३ ॥

भारती ने कहा- हे ब्रह्म ! हे लक्ष्मीश ! हे हरे ! हे मुरारे! जो आपके गुणों में नित्य श्रद्धा रखता है, वह उन गुणों का गान करते हुए सांसारिक असत् विषयों में प्रवृत्त अपनी बुद्धि में संसार के प्रति विराग उत्पन्न कर लेता है और उसकी आपमें दृढ़ भक्ति हो जाती है और इस भक्ति के बल पर हे देवदेव ! आपकी प्रसन्नता प्राप्त हो जाती है। हरि के प्रसन्न हो जाने से भगवान्‌ का भक्त के लिये प्रत्यक्ष दर्शन हो जाता है, इसलिये हे प्रभो! आपके गुणों के कीर्तन में मेरी रति बनी रहे, जब ऐसी अनुरक्ति पुरुष में हो जाती है तो वह प्रीति समस्त सांसारिक दुःखों को काट डालती है और परमानन्दस्वरूप फल की प्राप्ति करा देती है । हरि के गुणों की जो स्तुति नहीं करते उन्हें पाप लगता है और उनका पुण्य भी क्षीण हो जाता है ।

खगेश्वर ! इस प्रकार स्तुति कर भारती मौन हो गयीं। उसके बाद शेष ने हाथ जोड़कर स्तुति करते हुए केशव से इस प्रकार कहा-

शेष उवाच ।

नाहं च जाने तव पादमूलं रुद्रो न वेत्ति गरुडो न वेद ।

अहं वाण्याः शतगुणांशहीनो दत्त्वा ह्यायतनं पाहि मां वासुदेव ॥ ३,६.४४ ॥

एवं स्तुत्वा सशेषस्तु तूष्णीमास खगेश्वर ।

तदनन्तरजो वीशः स्तोतुं समुपचक्रमे ॥ ३,६.४५ ॥

शेष ने कहा- हे वासुदेव ! मैं आपके चरणों के प्रभाव को नहीं जानता। इसे न रुद्र जानते हैं और न गरुड ही जानते हैं, मैं तो बहुत ही न्यून हूँ । अतः शरण देकर मेरी रक्षा करें।

हे खगेश्वर ! इस प्रकार स्तुति करके शेष मौन हो गये। उसके बाद पक्षिराज गरुड ने स्तुति करना आरम्भ किया।

गरुड उवाच ।

तव पदोः स्तुतिं किं करोम्यहं मम पदांबुजे ह्यर्पितं मनः ।

कथमहं मुखे पक्षियोनिजः कथमेवङ्गुणानीडितुं क्षमः ॥ ३,६.४६ ॥

एवं स्तुत्वा तु गरुडस्तूष्णीमास नयान्वितः ।

तदनन्तरजो रुद्रस्तोतुं समुपचक्रमे ॥ ३,६.४७ ॥

गरुड ने कहा- हे प्रभो! आपके चरणों की स्तुति मैं क्या कर सकता हूँ। मेरा मन तो आपके चरणकमल में ही समर्पित है। मैं तो पक्षियोनि में उत्पन्न हूँ । इस मुख से आपकी स्तुति कैसे सम्भव है ? आपके अनन्त गुणों की प्रशंसा करने की शक्ति भला मुझमें कहाँ है ?

इस प्रकार विनयपूर्वक स्तुति कर गरुड मौन हो गये। इसके बाद रुद्र स्तुति करने लगे ।

रुद्र उवाच ।

या वै तवेश भगवन्न विदाम भूमन् भक्तिर्ममास्तु शिवपादसरोजमूले ।

छन्नापि सा ननु सदा न ममास्ति देव तेनाद्रुहं तव विरुद्धमतः करोमि ॥ ३,६.४८ ॥

सर्वान्न बुद्धिसहितस्य हरे मुरारे का शक्तिरस्ति वचने मम मूढबुद्धेः ।

वाण्या सदा शतगुणेन विहीनमेनं मां पाहि चेश मम चायतनं च दत्त्वा ॥ ३,६.४९ ॥

रुद्र ने कहा- हे भूमन् ! हे भगवन्! आपकी जैसी स्तुति होनी चाहिये वह मैं नहीं जानता। आपके कल्याणकारी चरणों के मूल में मेरी भक्ति बनी रहे। ईश! अपने में स्थान देकर मेरी रक्षा करें।

एवं स्तुत्वा स रुद्रस्तु तूष्णीमास द्विजोत्तमः ।

शेषानन्तरजा देवी वारुणी वाक्यमब्रवीत् ॥ ३,६.५० ॥

वारुण्युवाच ।

लक्ष्मीपते ब्रह्मपते मनोः पते गिरःपते रुद्रपते नृणां पते ।

गुणांस्तव स्तोतुमहं समर्था न पार्वती नापि सुपर्णपत्नी ॥ ३,६.५१ ॥

शेषादहं दशगुणैर्विहीना मां पाहि नित्यं जगतामधीश ॥ ३,६.५२ ॥

एवं स्तुत्वा वारुणी तु तूष्णीमास खगेश्वर ।

तदनन्तरजा ब्राह्मी सौपर्णी ह्युपचक्रमे ॥ ३,६.५३ ॥

सौपर्ण्युवाच ।

स्तोतुं गुणांस्तव हरे जगदीशवाचा श्रोतुं हरे तव कथां श्रवणे न शक्तिः ।

यस्तत्त्वनुं स्मरति देव तव स्वरूपं को वै नु वेद भुवि तं भगवत्पदार्थम् ॥ ३,६.५४ ॥

अतो गुणस्तवने नास्ति शक्तिर्वीन्द्रादहं दशगुणैरवरा च नित्यम् ॥ ३,६.५५ ॥

एवं स्तुत्वा तु सौपर्णी तूष्णीमास खगेश्वर ।

रुद्रानन्तरजा स्तोतुं गिरिजा तूपचक्रमे ॥ ३,६.५६ ॥

पार्वत्युवाच

गोविन्द नारायण वासुदेव त्वया हि मे किञ्चिदपि प्रयोजनम् ।

नास्त्येव स्वामिन्न च नाम वाचा सौभाग्यरूपः सर्वदा एक एव ॥ ३,६.५७ ॥

नारायणेति तव नाम च एकमेव वैराग्यभक्तिविभवे परमं समर्थाम् ।

असंख्यब्रह्मादिकहत्यनाशाने गुर्वङ्गनाकोटिविनाशने च ॥ ३,६.५८ ॥

नामाधिकारिणी चाहं गुणानां च महाप्रभो ।

स्तवने नास्ति मे शक्ती रुद्राद्दशगुणैरहम् ॥ ३,६.५९ ॥

अवरा च सदास्म्येव नात्र कार्या विचारणा ।

एवं स्तुत्वा सा गिरिजास्तूष्णीमास खगेश्वर ॥ ३,६.६० ॥

इस प्रकार स्तुति कर रुद्रदेव शान्त हो गये ।

हे पक्षिश्रेष्ठ! तदनन्तर वारुणी, सौपर्णी तथा पार्वती आदि देवियों ने भी उन हरि की बड़े ही भावभक्ति से स्तुति कर उनकी शरण ग्रहण की।

इति श्रीगारुडे महापुराणे श्रीकृष्णगरुडसंवादे उत्तर तृतीयांशे ब्रह्मकाण्डे तत्त्वाभिमानितत्तद्देवताकृत विष्णुस्तुतितत्तद्देवतातारतम्यनिरूपणं नाम षष्ठोऽध्यायः॥

अध्यायः ७ श्रीगरुडमहापुराणम्

श्रीकृष्ण उवाच ।

पार्वत्यानन्तरोत्पन्न इन्द्रो वचनमब्रवीत् ।

श्रीकृष्ण ने पुनः कहा- हे खगेश्वर ! अनन्तर इन्द्र ने उनकी स्तुति करते हुए कहा--

इन्द्र उवाच ।

तव स्वरूपं हृदि संविजानन् समुत्सुकः स्यात्स्तवने यस्तु मूढः ।

अजानतः स्तवनं देवदेव तदेवाहुर्हेलनं चक्रपाणे ॥ ३,७.१ ॥

तथापि तद्वै तव नाम पूर्वं भवेत्तदा पुण्यकरं भवेदिति ।

रुद्रादिकानां स्तवने नास्ति शक्तिस्तदा वक्तव्यं मम नास्तीति किं वा ॥ ३,७.२ ॥

गुणांशतो दशभी रुद्रतो वै सदा न्यूनो मत्समः कामदेवः ।

ज्ञाने बले समता सर्वदास्ति तथाः कामः किं च दूतः सदैव ॥ ३,७.३ ॥

एवं स्तुत्वा देवदेवो हरिं च तूष्णीं स्थितः प्राञ्जलिर्नम्रभूर्धां ।

तदनन्तरजो ब्रह्मा अहङ्कारिक ऊचिवान् ॥ ३,७.४ ॥

हे देवदेव ! आपके स्वरूप को हृदय में जानते हुए भी जो मूढ स्तवन के लिये उत्सुक होता है, हे चक्रपाणि ! बिना जाने भी तुम्हारी स्तुति करना यह आपका अनादर ही है; क्योंकि आपके यथार्थ स्वरूप को, गुणों को वाणी के द्वारा व्यक्त करना सम्भव नहीं है, फिर भी आपकी स्तुति करने में आपके नाम का उच्चारण होगा; अतः यह पुण्य फल तो देनेवाला ही होगा। ऐसा समझकर आपकी स्तुति की ही जाती है। हे प्रभो! जब रुद्रादि देव भी आपकी स्तुति करने की शक्ति नहीं रखते तो मुझमें ऐसी सामर्थ्य कहाँ ?

इस प्रकार देवाधिदेव हरि की स्तुति कर नतमस्तक हो अंजलि बाँधकर इन्द्र मौन हो गये ।

अहङ्कारिक उवाच ।

नमस्ते गणपूर्णाय नमस्ते ज्ञानमूर्तये ।

नमोऽज्ञानविदूराय ब्रह्मणेनंतमूर्तये ॥ ३,७.५ ॥

इन्द्रादहं दशगुणैः सर्वदा न्यून उक्तो न जनि त्वां सर्वदा ह्यप्रमेय ।

तथापि मां पाहि जगद्गुरो त्वं दत्त्वा दिव्यं ह्यायतनं च विष्णो ॥ ३,७.६ ॥

आहङ्कारिक एवं तु स्तुत्वा तूष्णीं बभूव ह ।

तदनन्तरजा स्तोतुं शची वचनमब्रवीत् ॥ ३,७.७ ॥

शच्युवाच ।

संचिन्तयामि अनिशं तव पादपद्मं वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ।

वागीश्वरैरपि सदा मनसापि धर्तुं नो शक्यमीश तव पादरजः स्मरामि ॥ ३,७.८ ॥

आहङ्कारिकप्राणाच्च गुणैश्च दशभिः सदा ।

न्यूनभूतां च मां पाहि कृपालो भक्तवत्सल ॥ ३,७.९ ॥

एवं स्तुत्वा शची देवी तूष्णीं भगवती ह्यभूत् ।

तदनन्तरजा स्तोतुं रतिः समुपचक्रमे ॥ ३,७.१० ॥

देवी शची ने स्तुति करते हुए कहा हे देव ! वज्र, अंकुश, ध्वज तथा कमल से चिह्नित आपके चरणकमलों का मैं सदा चिन्तन करती हूँ । हे ईश ! आपके चरणरज का मैं सदा स्मरण करती हूँ । हे कृपालु ! हे भक्तवत्सल ! आप मेरी रक्षा करें। इस प्रकार शची देवी स्तुति कर चुप हो गयीं।

इसके बाद रति ने स्तुति करना आरम्भ किया ।

रतिरुवाच ।

संचिन्तयामि नृहरेर्वदनारविन्दं भृत्यानुकंपितधिया हि गृहीतमूर्तिम् ।

यच्छ्रीनिकेतमजरुद्ररमादिकैश्च संलालितं कुटिलङ्कुन्तलवृन्दजुष्टम् ॥ ३,७.११ ॥

एतादृशं तव मुखं नुवितुं न शक्तिः शच्या समापि भगवन्परिपाहि नित्यम् ।

कृत्वा स्तुतिं रतिरियं परमादरेण तूष्णीं स्थिता भगवतश्च समीप एव ॥ ३,७.१२ ॥

रत्यनन्तरजो दक्षः स्तोतुं समुपचक्रमे ॥ ३,७.१३ ॥

रति ने कहा हे नर रूप धारण करनेवाले हरे ! आपने अपने सेवकों पर अनुकम्पा करने के लिये यह अवतार धारण किया है, मैं आपके उस मुखारविन्द का सदा चिन्तन करती हूँ । हे देव ! जो कुञ्चित केशराशि से सुशोभित है तथा ब्रह्मा, रुद्र, लक्ष्मी आदि द्वारा स्तुत्य है, मैं आपके उस श्रीनिकेतन मुखकमल का ध्यान करती हूँ, आप मेरी रक्षा करें।

इस प्रकार अतिशय आदर के साथ रति स्तुति कर भगवान्‌ के समीप ही स्थित हो गयीं । रति के बाद दक्ष ने स्तुति आरम्भ की।

दक्ष उवाच ।

संचिन्तये भगवतश्चरणोदतीर्थं भक्त्या ह्यजेन परिषिक्तमजादिवन्द्यम् ।

यच्छौचनिःसृतमजप्रवरावतारं गङ्गाख्यतीर्थमभवत्सरितां वरिष्ठम् ॥ ३,७.१४ ॥

रुद्रोपि तेन विधृतेन जटाकलापपूतेन पादरजसा ह्यशिवः शिवोभूत् ।

एतादृशं ते चरणं करुणेश विष्णो स्तोतुं शक्तिर्मम नास्ति कृपावतार ।

रत्या समः श्रुतिगतो न गतोस्मि मोक्षमेतादृशं च परिपाहि निदानमूर्ते ॥ ३,७.१५ ॥

एवं स्तुत्वा स दक्षस्तु तूष्णीमेव बभूव ह ।

तदनन्तरजः स्तोतुं बृहस्पतिरुपाक्रमीत् ॥ ३,७.१६ ॥

दक्ष ने कहा- भगवान्का चरणोदकरूप जो तीर्थ है, उसका मैं सदा चिन्तन करता हूँ। वह चरणजल ब्रह्मा के द्वारा भलीभाँति सेवित है । ब्रह्मा आदि सभी देवों के द्वारा वन्दनीय है । वही पवित्रतम चरणोदक गङ्गारूपी नदियों में श्रेष्ठ तीर्थ हुआ, जिस पवित्र पदरजमिश्रित गङ्गा को अपने जटाकलाप में धारण करने से अशिव भी शिव हो गये। हे करुणेश ! हे विष्णो! ऐसे कृपावतार आपकी स्तुति करने की शक्ति मुझमें नहीं है। हे निदानमूर्ते ! आप सभी प्रकार से मेरी रक्षा करें।

इस प्रकार स्तुति कर दक्ष चुप हो गये। इसके बाद बृहस्पति ने स्तुति करना आरम्भ किया।

बृहस्पतिरुवाच ।

संचिन्तयामि सततं तव चाननाब्जं त्वं देहि दुष्टविषयेषु विरक्तिमीश ॥ ३,७.१७ ॥

एतेषु शक्तिर्यदि वै स जीवो कर्ता च भोक्ता च सदा च दाता ।

योषां च पुत्रसुहृदौ च पशूंश्च सर्वमेवं विनश्यति यतो हि तदाशु छिन्धि ॥ ३,७.१८ ॥

संसारचक्रभ्रमणेनैव देव संसारदुःखमनुभूयेहागतोस्मि ।

शक्तिर्न चास्ति नवने मम देवदेव सत्या समं च सततं परिपाहि नित्यम् ॥ ३,७.१९ ॥

एवं श्रुत्वा च परमं तूष्णीमेव स्थितो मुनिः ।

तदनन्तरजस्तोतुं ह्यनिरुद्धोपचक्रमे ॥ ३,७.२० ॥

बृहस्पति ने कहा - हे ईश ! मैं आपके मुखकमल का सतत चिन्तन करता हूँ, आप मुझे सांसारिक विषयों से विरक्त करें । स्त्री, पुत्र, मित्र तथा पशु आदि ये सभी नाशवान् हैं, इनके प्रति मेरी जो आसक्ति है उसे आप नष्ट कर दें । हे देव ! इस संसारचक्र में भ्रमण करते हुए मैंने यह अनुभव किया है कि 'यह संसार दुःख से परिव्याप्त है ।' इसी से मुक्ति पाने के लिये मैं आपकी शरण में आया हूँ। हे देवाधिदेव ! मेरी रक्षा करें।

इस प्रकार स्तुति कर बृहस्पति मौन हो गये । तदनन्तर अनिरुद्ध ने स्तुति करना आरम्भ किया ।

अनिरुद्ध उवाच ।

एवं हरेस्तव कथां रसिकां विहाय स्त्रीणां भगे च वदने परिमुह्य नित्यम् ।

विष्ठान्त्रपूरितबिले रसिको हि नित्यं स्थायी च सूकरवदेव विमूढबुद्धिः ॥ ३,७.२१ ॥

मज्जास्थिपित्तकफरक्तमलादिपूर्णे चर्मान्त्रवेष्टितमुखे पतितं ह पीतम् ।

आस्वादने मम च पापगतेर्मुरारे मायाबलं तव विभो परमं निमित्तम् ॥ ३,७.२२ ॥

संसारचक्रे भ्रमतश्च नित्यं सुदुःखरूपे सुखलेशवर्जिते ।

मलं वमन्तं नवभिश्च द्वारैः शरीरमारुह्य सुमूढबुद्धिः ॥ ३,७.२३ ॥

नमामि नित्यं तव तत्कथामृतं विहाय देव श्रुतिमूलनाशनम् ।

कुटुंबपोषं च सदा च कुर्वन्दानाद्यकुर्वन्निवसन् गृहे च ॥ ३,७.२४ ॥

दूरे च संसारमलं त्विदं कुरु देहि ह्यदो दिव्यकथामृतं सदा ।

एतादृशोहं तव सद्गुणौघं स्तोतुं समर्थो नास्मि शचीसमश्च ॥ ३,७.२५ ॥

एवं स्तुत्वानिरुद्धस्तु तूष्णीमास खगेश्वर ।

तदनन्तरजः स्तोत्रं मनः स्वायंभुवोब्रवीत् ॥ ३,७.२६ ॥

अनिरुद्ध ने कहा- हे हरे ! आपकी रसमयी कथा के आस्वाद का परित्याग करके जो स्त्रियों के विष्ठा आदि से परिपूर्ण शरीर- रस के आनन्द में निमग्न रहता है, वह मन्दबुद्धि सूकर के समान है। हे मुरारे! मज्जा, अस्थि, पित्त, कफ, रक्त तथा मल से परिव्याप्त और चर्म आदि से आवेष्टित स्त्री-मुख में आसक्त व्यक्ति का पतन ही होता है। हे विभो ! मुझ- ऐसे पापमति के लिये आपकी माया का ही बल है। इस अत्यन्त मात्र दुःखरूप तथा लेशमात्र सुख से भी रहित संसार-चक्र में भ्रमण करता हुआ मैं मल-नि:सारण करनेवाले नौ छिद्रों से युक्त इस शरीर में आसक्त होता हुआ अत्यन्त मूढबुद्धि हूँ । हे देव ! आपके सत्कथामृत को छोड़कर मैं घर में रहते हुए परिवार के पालन में अनुरक्त तथा दान आदि शुभ कर्मों से विरत हो गया हूँ । हे देव ! आपको नमस्कार है। आप मेरे इस संसार मल को दूर करें और दिव्य कथामृत के पान की शक्ति दें। मैं आपके सद्गुणों का स्तवन करने में समर्थ नहीं हूँ ।

खगेश्वर ! अनिरुद्ध इस प्रकार स्तुति करके चुप हो गये। इसके बाद स्वायम्भुव मनु ने स्तुति का उपक्रम किया—-

स्वायंभुव उवाच ।

स्तोतुं ह्यनुप्रविशतोपि न गर्भदुःखं तस्मादहं परमपूज्यपदं गतस्ते ॥ ३,७.२७ ॥

मनोर्भार्या मानवी च यमः संयमिनीपतिः ।

दिशाभिमानी चन्द्रस्तु सूर्यश्चक्षुर्नियामकः ।

परस्परसमा ह्येते मुक्त्वा संसारमेव च ॥ ३,७.२८ ॥

प्रवाहाद्विगुणोनश्चेत्येवं जानीहि चाण्डज ।

सूर्यानन्तरजः स्तोतुं वरुणः संप्रचक्रमे ॥ ३,७.२९ ॥

स्वायम्भुव मनु ने कहा हे देव ! आपकी स्तुति करने के लिये प्रयत्नशीलमात्र होने से गर्भ का दुःख नहीं होता है अर्थात् उसका पुनर्जन्म नहीं होता है। हे प्रभो! आपकी इसी कृपा से मैंने परम पूज्यपद को प्राप्त किया है ।

वरुण उवाच ।

त्वद्विच्छया रचिते देहगेहे पुत्त्रे कलत्रेपि धने द्रव्यजातौ ।

ममाहमित्यल्पधिया च मूढा संसारदुःखे विनिमज्जन्ति सर्वे ॥ ३,७.३० ॥

अतो हरे तादृशीं मे कुबुद्धिं विनाश्य मे देहि ते पाददास्यम् ।

अहं मनोः पादपादार्धभूतगुणेन हीनः सर्वदा वै मुरारे ॥ ३,७.३१ ॥

एवं स्तुत्वा तु वरुणः प्राञ्जलिः समुपस्थितः ।

वरुणानन्तरोत्पन्नो नारदो ह्यस्तुवद्धरिम् ॥ ३,७.३२ ॥

तदनन्तर स्तुति करते हुए वरुण ने कहा- हे प्रभो! आपकी इच्छा से रचित देहरूपी घर में, पुत्र में स्त्री में, धन में, द्रव्य में 'यह मेरा है' और 'मैं इसका हूँ' इस अल्पबुद्धि के कारण मूर्खजन संसाररूपी दुःख में निमग्न हो जाते हैं, इसलिये मेरी ऐसी कुबुद्धि का विनाश कर आप अपने चरणों की दासता मुझे प्रदान करें। इस प्रकार स्तुति कर वरुण हाथ जोड़कर वहीं स्थित हो गये।

इसके बाद देवर्षि नारद ने हरि की स्तुति की।

नारद उवाच ।

यन्नामधेयश्रवणानुकीर्तनात्स्वाद्वन्यतत्त्वं मम नास्ति विष्णो ।

पुनीह्यतश्चैव परोवरायान्यज्जिह्वाग्रे वर्तते नाम तस्य ॥ ३,७.३३ ॥

यज्जिह्वाग्रे हरिनामैव नास्ति स ब्राह्मणो नैव स एव गोखरः ।

अहं न जाने च तव स्वरूपं न्यूनो ह्यहं वरुणात्सर्वदैव ॥ ३,७.३४ ॥

एवं स्तुत्वा नारदो वै खगेन्द्रस्तूष्णीमभूद्देवदेवस्य चाग्रे ।

यो नारदानन्तरं संबभूव भृगुर्महात्मा स्तोतुमुपप्रचक्रमे ॥ ३,७.३५ ॥

नारद ने कहा- हे विष्णो! मेरे लिये आपके नाम के श्रवण तथा कीर्तन के अतिरिक्त अन्य कोई स्वादुयुक्त तत्त्व नहीं है इसलिये आप मुझे पवित्र करें । मेरी जिह्वा अग्रभाग में आपका नाम सदा विद्यमान रहे। जिसकी जिह्वा में हरिनाम नहीं है वह मनुष्यरूप में गदहा ही है। हे देव! मैं आपके स्वरूप को नहीं जानता, मुझ पर आप कृपा करें। इस प्रकार नारद स्तुति कर देवाधिदेव के सामने स्थित हो गये ।

अनन्तर महात्मा भृगु स्तुति करने लगे।

भृगुरुवाच ।

किमासनं ते गरुडासनाय किं भूषणं कौस्तुभभूषणाय ।

लक्ष्मीकलत्राय किमस्ति देयं वागीश किं ते वचनीयमस्ति ।

अतो न जाने तव सद्गुणांश्च ह्यहं सदा वरुणात्पादहीनः ॥ ३,७.३६ ॥

एवं स्तुत्वा हरिं देवं भृगुस्तूष्णीं बभूव ह ।

तदनन्तरजो ह्यग्निरस्तावीत्पुरुषोत्तमम् ॥ ३,७.३७ ॥

भृगु ने कहा गरुड - जैसे आसन पर आसीन होनेवाले हे देव ! आपके लिये कौन-सा आसन शेष रह जाता है। कौस्तुभ - जैसा आभूषण धारण करनेवाले आपके लिये और कौन - सा भूषण रह जाता है। लक्ष्मी जिनकी पत्नी हों उनको और क्या प्राप्तव्य रह जाता है। हे वागीश ! आप वाणी के ईश हैं फिर आपके विषय में क्या कहना ? इस प्रकार भगवान् हरि की स्तुति कर भृगु मौन हो गये ।

इसके बाद अग्नि ने पुरुषोत्तम की स्तुति की।

अग्निरुवाच ।

यत्तेजसाहं सुसमिद्धतेजा हव्यं वहाम्यध्वरे आज्यसिक्तम् ॥ ३,७.३८ ॥

यत्तेजसाहं जठरे संप्रविश्य पचन्नन्नं सर्वदा पूर्णशक्तिः ।

अतो न जाने तव सद्गुणांश्च भृगोरहं सर्वदैवं समोस्मि ॥ ३,७.३९ ॥

तदनन्तरजा स्तोतुं प्रसूतिरुपचक्रमे ॥ ३,७.४० ॥

अग्नि ने कहा जिसके तेज से मैं तेजस्वी और आज्यसिक्त हव्य का वहन करता हूँ। जिसके तेज से मैं उदर में प्रविष्ट होकर पूर्णशक्ति सम्पन्न हो अन्न का परिपाक करता हूँ इसलिये मैं आपके सद्गुणों को कैसे जान सकता हूँ?

प्रसूतिरुवाच ।

यन्नामार्थविचारणेपि मुनयो मुह्यंति वै सर्वदा त्वद्भीता अपि देवता ह्यविरतं स्त्रीभिः सहैव स्थिताः ।

मान्धातृध्रुवनारदाश्च भृगवो वैवस्वताद्याखिलाः प्रेम्णा वै प्रणमाम्यहं हितकृते तस्मै नमो विष्णवे ॥ ३,७.४१ ॥

अतो न जाने तव सद्गुणान्सदा एवं विधा का मम शक्तिरस्ति ।

स्तुत्वा ह्येवं प्रसूतिस्तु तूष्णीमासीत्खगेश्वर ॥ ३,७.४२ ॥

अग्निर्वागात्मको ब्रह्मपुत्रो भृगु ऋषिस्तथा ।

तद्भार्या वै प्रसूतिस्तु त्रय एते समाः स्मृताः ॥ ३,७.४३ ॥

वरुणात्पादहीनाश्च प्रवहाद्विगुणाधमाः ।

दक्षाच्छतावरा ज्ञेया मित्रात्तु द्विगुणाधिकाः ॥ ३,७.४४ ॥

प्रसूत्यनन्तरं जातो वसिष्ठो ब्रह्मनन्दनः ।

विनयावनतो भूत्वा स्तोतुं समुपचक्रमे ॥ ३,७.४५ ॥

प्रसूति ने कहा- जिसके नाम के अर्थ का विचार करने में भी मुनिगण मोहमग्न हो जाते हैं और सदा जिससे देवगण भी भयभीत रहते हैं, मान्धाता, ध्रुव, नारद, भृगु, वैवस्वत आदि जिसकी प्रेम से स्तुति करते हैं ऐसे हितचिन्तक आप विष्णु को मैं प्रणाम करता हूँ।

हे खगेश्वर ! प्रसूति ने इस प्रकार स्तुति कर मौन धारण कर लिया ।

तदनन्तर ब्रह्मनन्दन वसिष्ठ ने विनय से अवनत होकर स्तुति करना प्रारम्भ किया।

वसिष्ठ उवाच ।

नमोस्तु तस्मै पुरुषाय वेधसे नमोनमोऽसद्वृजिनच्छिदे नमः ।

नमोनमो स्वाङ्गभवाय नित्यं नतोस्मि हे नाथ तवाङ्घ्रिपङ्कजम् ॥ ३,७.४६ ॥

मां पाहि नित्यं भगवन्वासुदेव ह्यग्नेरहं सर्वदा न्यून एव ।

मित्रादहं सर्वदा किञ्चिदूनः स्तुत्वा देव सोभवत्तत्र तूष्णीम् ॥ ३,७.४७ ॥

यो वसिष्ठानन्तरजो मरीचिर्ब्रह्मनन्दनः ।

हरिन्तुष्टाव परया भक्त्या नारायणं गुरुम् ॥ ३,७.४८ ॥

वसिष्ठ ने कहा- विधाता पुरुष को नमस्कार है, असत् – स्वरूप को नष्ट करनेवाले देव को पुन:- पुनः नमस्कार है। हे नाथ! मैं आपके चरणकमलों में सदा नतमस्तक हूँ। हे भगवन्! हे वासुदेव ! मेरी सदा रक्षा करें।

इस प्रकार स्तुति करके वसिष्ठ मौन हो गये।

मरीचिरुवाच ।

देवेन चाहं हतधीर्भवनप्रसङ्गात्सर्वाशुभोपगमनाद्विमुखेंद्रियश्च ।

कुर्वे च नित्यं सुखलेशलवादिना त्वद्दूरं मनस्त्वशुभकर्म समाचरिष्ये ॥ ३,७.४९ ॥

एतादृशोहं भगवाननन्तः सदा वसिष्ठस्य समान एव ॥ ३,७.५० ॥

एवं स्तुत्वा मरीचिस्तु तूष्णीमास तदा खग ।

तदतन्तरजोह्यत्रिरस्तावीत्प्राञ्जलिर्हरिम् ॥ ३,७.५१ ॥

आविर्भवज्जगत्प्रभवायावतीर्णं तद्रक्षणार्थमनवद्यञ्च तथाव्ययाय ।

तत्त्वार्थमूलमविकारि तव स्वरूपं ह्यानन्दसारमत एव विकारशून्यम् ॥ ३,७.५२ ॥

त्रैगुण्यशून्यमखिलेषु च संविभक्तं तत्र प्रविश्य भगवन्न हि पश्यतीव ।

अतो मुरारेस्तव सद्गुणांश्च स्तोतुं न शक्नोमि मरीचितुल्यः ॥ ३,७.५३ ॥

एवं स्तुत्वा ह्यत्रिरपितूष्णीमास तदा खग ।

तदनन्तरजः स्तोतुमङ्गिरा वाक्यमब्रवीत् ॥ ३,७.५४ ॥

इसके बाद ब्रह्मा के पुत्र महर्षि मरीचि तथा अत्रि अतिशय भक्ति साथ स्तुति करते हुए नारायण प्रसन्न किया ।

अङ्गिरा उवाच ।

द्रष्टुं न शक्नोमि तव स्वरूपं ह्यनन्तबाहूदरमस्तकं च ।

अनन्तसाहस्रकिरीटजुष्टं महार्हनानाभरणैश्च शोभितम् ।

एतादृशं रूपमनन्तपारं स्तोतुं ह्यशक्तस्तु समोस्मि चात्रेः ॥ ३,७.५५ ॥

एवं स्तुत्वा ह्यङ्गिराश्च तूष्णीमास खगेश्वर ।

तदनन्तरजः स्तोतुं पुलस्त्यो वाक्यमब्रवीत् ॥ ३,७.५६ ॥

तदनन्तर स्तवन करते हुए महर्षि अंगिरा ने कहा- हे नाथ! मैं आपके अनन्त - बाहु, अनन्त-चक्षु और अनन्त मस्तक सम्पन्न विराट् स्वरूप को देखने में असमर्थ हूँ । आपका यह स्वरूप हजारों-हजार मुकुटों से अलंकृत है। अतिशय मूल्यवान् अनेक अलंकारों से सुशोभित ऐसे अनन्तपार- स्वरूप की स्तुति करने में भी मैं असमर्थ हूँ ।

हे खगेश्वर ! इस प्रकार अंगिरा ने स्तुति कर मौन धारण किया।

इसके बाद पुलस्त्य स्तुति करने के लिये उद्यत हुए।

पुलस्त्य उवाच ।

यो वा हरिस्तु भगवान्स (स्व) उपासकानां संदर्शयेद्भुवनमङ्गलमङ्गलं च ।

(लश्च) यस्मै नमो भगवते पुरुषाय तुभ्यं यो वाविता निरयभागगमप्रसङ्गे ॥ ३,७.५७ ॥

एतादृशांस्तव गुणान्नवितुं न शक्तं मां पाहि भगवन्सदृशो ह्यङ्गिरसा च ॥ ३,७.५८ ॥

एवं स्तुत्वा पुलस्त्योपि स्तूष्णीमेव बभूव ह ।

तदनन्तरजः स्तोतुं पुलहो वाक्यमब्रवीत् ॥ ३,७.५९ ॥

पुलस्त्य ने कहा- हे भगवन्! आप अपने उपासकों के लिये जैसा मङ्गलकारी स्वरूप धारण करते हैं, उसी भुवनमङ्गल स्वरूप का दर्शन मुझे भी करायें। ऐसे रूपवाले आपको नमस्कार है। आप नरक से रक्षा करनेवाले हैं। हे देव! मैं आपके गुणों का वर्णन करने में समर्थ नहीं हूँ । हे भगवन् ! मेरी रक्षा करें।

इस प्रकार स्तुति कर पुलस्त्यजी मौन हो गये ।

इसके अनन्तर पुलह स्तुति करने लगे ।

पुलह उवाच ।

निष्कामरूपरिहितस्य समर्पितं च स्नानावरोत्तमपयः फलपुष्पभोज्यम् ।

आराधनं भगवतस्तव सत्क्रियाश्च व्यर्थं भवेदिति वदन्ति महानुभावाः ॥ ३,७.६० ॥

तस्मै सदा भगवते प्रणमामि नित्यं निष्कामया तव समर्पणमात्रबुद्ध्या ।

वैकुण्ठनाथ भगवन्स्तवने न शक्तिः सोहं पुलस्त्यसदृशोस्मि न संशयोत्र ॥ ३,७.६१ ॥

एवं स्तुत्वा तु पुलहस्तूष्णीमास तदा खग ।

तदनन्तरजः स्तोतुं क्रतुः समुपचक्रमे ॥ ३,७.६२ ॥

पुलह ने कहा- हे भगवन्! महापुरुषों का कथन है कि निष्काम तथा रूपरहित भगवान्‌ को समर्पित स्नान, उत्तम वस्त्र, दूध, फल, पुष्प, भोज्य पदार्थ तथा आराधन आदि सब व्यर्थ ही हैं तो फिर ऐसे निष्काम आपको ये सब अर्पित न करके मैं निष्काम बुद्धि से आपको प्रणाम समर्पित करता हूँ। हे वैकुण्ठनाथ ! आपके स्तवन की शक्ति मुझमें नहीं है।

इस प्रकार स्तुति कर पुलह मौन हो गये ।

उसके बाद क्रतु स्तुति करने लगे ।

क्रतुरुवाच ।

प्राणप्रयाणसमये भगवंस्तवैव नामानि संसृतिजदुःखविनाशकानि ।

येनैकजन्मशमलं सहसैव हित्वा संयाति मुक्तिममलां तमहं प्रपद्ये ॥ ३,७.६३ ॥

ये भक्त्या विवशा विष्णो नाममात्रैकजल्पकाः ।

तेपि मुक्तिं प्रयान्त्याशु किमुत ध्यायिनः सदा ॥ ३,७.६४ ॥

एवं स्तुत्वा क्रतुरपि तूष्णीमास खगेश्वर ।

तदनन्तरजः स्तोतुं मनुर्वैवस्वतोब्रवीत् ॥ ३,७.६५ ॥

क्रतु ने कहा - हे भगवन् ! प्राणों के निकलते समय आपके नाम ही संसारजन्य दुःख के विनाशक हैं। जो अनेक जन्मों के पाप को सहसा विनष्ट कर निर्मल मुक्ति प्रदान करते हैं, मैं उन नामशक्ति की शरण में हूँ । हे विष्णो! जो आपकी भक्ति करने में असमर्थ हैं और केवल आपका नाममात्र लेते हैं, वे भी मुक्ति को प्राप्त करते हैं फिर जो भक्तिपूर्वक आपका स्मरण करते हैं, उनके विषय में तो कहना ही क्या !

वैवस्वत उवाच ।

सोहं हि कर्मकरणे निरतः सदैव स्त्रीणां भोगे च निरतश्च गुदे प्रमत्तः ।

जिह्वेन्द्रिये च निरतस्तव दर्शने च सम्यग्विरागसहितः परमोदरेण ॥ ३,७.६६ ॥

मांसास्थिमज्जरुधिरैः सहिते च देहे भक्तिं सदैव भगवन्नपि तस्करे च ।

गुर्वग्निबाडबगवादिषु सत्सु दुःखात्सम्यग्विरक्तिमुपयामि सहस्व नित्यम् ॥ ३,७.६७ ॥

लोकानुवादश्रवणे परमा च शक्तिर्नारायणस्य नमने न च मेस्ति शक्तिः ।

लोकानुयानकरणे परमा च शक्तिः क्षेत्रादिमार्गगमने परमा ह्यशक्तिः ॥ ३,७.६८ ॥

वैश्यादिकेषु धनिकेषु परा च शक्तिः सद्ब्राह्मणेष्वपि न शक्तिरहो मुरारे ॥ ३,७.६९ ॥

वैवस्वतमनुर्देवं स्तुत्वा तूष्णीं बभूव ह ।

तदनन्तरजः स्तोतुं विश्वामित्रोपचक्रमे ॥ ३,७.७० ॥

इस प्रकार स्तुति करके क्रतु भी मौन हो गये तब वैवस्वत मनु ने स्तुति से नारायण को प्रसन्न किया ।

विश्वामित्र उवाच ।

न ध्याते चरणांबुजे भगवतो संध्यापि नानुष्ठिता ज्ञानद्वारकपाटपाटनपटुर्धर्मोपि नोपार्जितः ।

अन्तर्व्याप्तमलाभिघातकरणे पट्वी श्रुता ते कथा नो देव श्रवणेन पाहि भगवन्मामत्रितुल्यं सदा ॥ ३,७.७१ ॥

विश्वामित्रऋषिस्त्वेवं स्तुत्वा तूष्णीं बभूव ह ।

भृगुनारदक्षांश्च विहाय ब्रह्मपुत्रकाः ॥ ३,७.७२ ॥

सप्तसंख्या वसिष्ठाद्या विश्वामित्रस्तथैव च ।

वैवस्वतमनुस्त्वेते परस्परसमाः स्मृताः ॥ ३,७.७३ ॥

वह्नेरप्यवरा नित्यं किञ्चिन्मित्राद्गुणाधिकाः ।

तदनन्तजस्तोत्रं वक्ष्ये शृणु खगेश्वर ॥ ३,७.७४ ॥

विश्वामित्र ने स्तुति करते हुए कहा - हे भगवन् ! मैंने आपके चरणकमलों का न तो ध्यान किया और न नित्य संध्योपासना ही की । ज्ञानरूपी द्वार के किवाड़ को खोलने में दक्ष धर्म का उपार्जन भी मैंने नहीं किया। अन्तःकरण में व्याप्त मल के विनाश करने में अत्यन्त कुशल आपकी कथा भी मैंने कानों से नहीं सुनी, इसलिये हे देव! मुझ अनाथ की आप सदा रक्षा करें।

- इस प्रकार स्तुति कर महामुनि विश्वामित्र हाथ जोड़कर खड़े हो गये ।

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे कृष्णगरुडसंवादे देवादिस्तुतितत्तत्तारतम्यनिरूपणं नाम सप्तमोऽध्यायः॥

अध्यायः ८ श्रीगरुडमहापुराणम्

क्रतोरनन्तरं जातो मित्रो (श्रो) नाम खगेश्वर ।

नारायणं जगद्योनिं स्तोतुं समुपचक्रमे ॥ ३,८.१ ॥

हे खगेश्वर! क्रतु के बाद मित्र ने जगत्के कारण नारायण की स्तुति करना आरम्भ किया ।

मित्र उवाच ।

नतोस्म्यज्ञस्त्वच्चरणारविन्दं भवच्छिदं स्वस्त्ययनं भवच्छिदे ।

वेद स्वयं भगवान्वासुदेवो नाहं नाग्निर्न त्रिदेवा मुनीन्द्राः ॥ ३,८.२ ॥

अथापरे भागवतप्रधाना यदा न जानीयुरथापरे कुतः ।

मां पाहि नित्यं परतोप्यधीश विश्वामित्रान्न्यून एवेति नित्यम् ।

अहं पर्जन्यार्द्विगुण एव नित्यमतो मम स्तवने नास्ति शक्तिः ॥ ३,८.३ ॥

एवं स्तुत्वा हरिं मित्रस्तूष्णीमास तदा खग ।

तदनन्तरजा तारा स्तोतुं समुपचक्रमे ॥ ३,८.४ ॥

मित्र ने कहा संसार के बन्धन को विनष्ट करनेवाले हे देव! आप प्राणियों को संसार से मुक्ति दिलानेवाले हैं तथा कल्याण के निधान हैं, मैं अज्ञानी हूँ, आपके चरणारविन्दों को मैं प्रणाम करता हूँ। आप भगवान् वासुदेव ही अपने विषय में जानते हैं। आपके यथार्थ स्वरूप को न मैं जानता हूँ न अग्नि तथा न ब्रह्मा- विष्णु-महेश- ये तीनों देवता, न मुनीन्द्र ही जानते हैं; परम भागवत भी आपके स्वरूप को नहीं जान सकते तो अन्य की बात ही क्या है? हे परात्पर स्वामी! आप मेरी नित्य रक्षा करें।

हे खग ! इस प्रकार हरि की स्तुति कर मित्र मौन हो गये, उसके बाद तारा ने स्तुति करना प्रारम्भ किया।

तारोवाच

अनन्येन तु भावेन भक्तिं कुर्वन्ति ये दृढाम् ।

त्वत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥ ३,८.५ ॥

त्वदाश्रयां कथां श्रुत्वा (दृष्ट्वा) शृण्वन्ति कथयन्ति च ।

तथैते साधवो विष्णो सर्वसंगविवर्जिताः ॥ ३,८.६ ॥

तन्मध्ये पतितां पाहि सदा मित्रसमां प्रभो ।

तारानन्तरजः प्राह निरृतिश्च खगेश्वर ॥ ३,८.७ ॥

तारा ने कहा - हे विष्णो! अनन्य भाव से जो आपके प्रति दृढ भक्ति करते हैं, आपके लिये जो सभी कर्मों को त्याग देते हैं और अपने स्वजनों तथा बान्धवों का परित्याग कर देते हैं, आपकी कथा को सुनकर जो दूसरे को सुनाते हैं और कहते हैं, इस प्रकार के ये साधुगण सभी के प्रति आसक्ति से रहित हो जाते हैं। हे प्रभो ! जैसे आप उन साधुगणों भक्तों की रक्षा करते हैं वैसे ही मेरी भी सदा रक्षा करें।

निर्ऋतिरुवाच ।

योगेन त्वय्यर्पितया च भक्त्या संयान्ति लोकाः परमां गतिं च ।

आसेवया सर्वगुणाधिकानां ज्ञानेन वैराग्ययुतेनदवे ॥ ३,८.८ ॥

चित्तस्य निग्रहेणैव विष्णोर्यान्ति परं पदम् ।

अतो मां पाहि दयया सदा तारासमं प्रभो ।

तदनन्तरजा स्तोतुं प्रावही तं प्रचक्रमे ॥ ३,८.९ ॥

निर्ऋति ने कहा - योगपूर्वक आपके प्रति समर्पित जन भक्ति से परम गति को प्राप्त कर लेते हैं। भक्त श्रद्धाभाव से की गयी सेवा से, सांसारिक विषयों की अनासक्ति और चित्त का निग्रह करने से विष्णु के परमपद को प्राप्त करते हैं, इसलिये हे प्रभो ! दयापूर्वक उनके समान मेरी भी रक्षा करें।

प्रवाह्युवाच ।

सुताः प्रसंगेन भवन्ति वीर्यात्तव प्रसादात्परमाः सम्पदश्च ।

या ह्युत्तमश्लोकरसायनाः कथास्तत्सेवनादास्त्वपवर्गवर्त्मनि ॥ ३,८.१० ॥

भक्तिर्भवेत्सर्वदा देवदेव सदाप्यहं निरृतेः साम्यमेव ।

सहर्भाष्यकोमित्रः त्कयीतारः प्रकीर्तिताः ॥ ३,८.११ ॥

कोणाधिपो निरृतिश्च प्रावही प्रवहप्रिया ।

चत्वार एते पर्जन्यात्त्रिगुणाः परिकीर्तिताः ॥ ३,८.१२ ॥

तदनन्तरजान्वक्ष्ये ताञ्छृणु त्वं खगेश्वर ।

प्रवाहभार्यानन्तरजो विष्वक्सेनोथपार्षदः ।

वायुपुत्रो महाभागः हरिं स्तोतुं प्रचक्रमे ॥ ३,८.१३ ॥

तदनन्तर भगवान्‌ के पार्षद वायुपुत्र महाभाग विष्वक्सेन ने हरि की स्तुति करना प्रारम्भ किया ।

विष्वक्सेन उवाच ।

भगवान्मोक्षदः कृष्णः पूर्णानन्दो सदायदि ।

यदि स्यात्परमा भक्तिर्ह्य परोक्षत्वसाधना ॥ ३,८.१४ ॥

तथा स्वगुरुमारभ्य ब्रह्मान्तेषु च साधुषु ।

तद्योग्यतानुसारेण भक्तिर्निष्कपटा यदि ॥ ३,८.१५ ॥

तुलस्यादिषु जीवेषु यदि स्यात्प्रीतिरण्डज ।

संस्मृतिश्च तदा नाशी भूयादेव न संशयः ॥ ३,८.१६ ॥

एवं स्तुत्त्वा महाभागो विष्वक्से नो महाप्रभो ।

तूष्णीं बभूव गरुड प्राञ्जलिर्नम्रकन्धरः ।

मित्रादहं न्यून एव नात्र कार्या विचारणा ॥ ३,८.१७ ॥

विष्वक्सेनने  कहा - पूर्णानन्दस्वरूप भगवान् कृष्ण यदि सदा मोक्ष प्रदान करनेवाले हैं, यदि मेरी अपरोक्ष साधनरूपा परम भक्ति है और गुरु से लेकर ब्रह्माण्ड के साधुओं के प्रति यदि मेरी निष्कपट भक्ति है साथ ही तुलसी आदि के प्रति यदि मेरी प्रीति है और इनका सदा मुझे स्मरण है तो निश्चित ही मुझे आपका आशीर्वाद प्राप्त होगा, इसमें संदेह नहीं है।

इस प्रकार स्तुति कर महाभाग विष्वक्सेन चुप हो गये ।

इति श्रीगा म उ तृ ध विष्णुस्तुतिर्देवतारम्यादि अष्टमोऽध्यायः॥

अध्यायः ९ श्रीगरुडमहापुराणम्

श्रीगरुड उवाच ।

अजानजस्वरूपं च ब्रूहि कृष्ण महामते ।

तदन्यांश्च क्रमेणेव वक्तुं कृष्ण त्वमर्हसि ॥ ३,९.१ ॥

श्रीकृष्ण उवाच ।

अजानाख्या देवतास्तु तत्तद्देवकुले भवाः ।

अजानदेवतास्ता हि तेभ्योग्र्याः कर्मदेवताः ॥ ३,९.२ ॥

विराधश्चारुदेष्णश्च तथा चित्ररथस्तथा ।

धृतराष्ट्रः किशोरश्च हूहूर्हाहास्तथैव च ॥ ३,९.३ ॥

विद्याधरश्चोग्रसेनो विश्वावसुपरावसू ।

चित्रसेनश्च गोपालो बलः पञ्चदश स्मृताः ॥ ३,९.४ ॥

एवमाद्याश्च गन्धर्वाः शतसंख्याः खगेश्वर ।

अजानजसमा ज्ञेया मुक्तौ संसार एव च ॥ ३,९.५ ॥

अज्ञानजास्तु मे देवाः कर्मजेभ्यः शतावराः ।

घृताची मेनका रंभा उर्वशी च तिलोत्तमा ॥ ३,९.६ ॥

सुकेतुः शबरी चैव मञ्जुघोषा च पिङ्गला ।

इत्यादिकं यक्षरत्नं सह संपरिकीर्तितम् ॥ ३,९.७ ॥

अजानजसमा ह्येते कर्मजेभ्यः शतावराः ।

विश्वामित्रो वसिष्ठश्च नारदश्च्यवनस्तथा ॥ ३,९.८ ॥

उतथ्यश्च मुनिश्चैतान्द्राजपित्वा खगेश्वर ।

ऋषयश्च महात्मानो ह्यजानजसमाः स्मृताः ॥ ३,९.९ ॥

शतर्चिः कश्यपो ज्ञेयो मध्यमश्च पराशरः ।

पावमान्यः प्रगाथश्च क्षुद्रसूक्तश्च देवलः ॥ ३,९.१० ॥

गृत्समदो ह्यासुरिश्च भरद्वाजोथ मुद्गलः ।

उद्दालको ह्यृष्यशृङ्गः शङ्खः सत्यव्रतस्तथा ॥ ३,९.११ ॥

सुयज्ञश्चैव बाभ्रव्यो माण्डूकश्चैव बाष्कलः ।

धर्माचार्यस्तथागस्त्यो दाल्भ्यो दार्ढ्यच्युतस्तथा ॥ ३,९.१२ ॥

कवषो हरितः कण्वो विरूपो मुसलस्तथा ।

विष्णुवृद्धश्च आत्रेयः श्रीवत्सो वत्सलेत्यपि ॥ ३,९.१३ ॥

भार्गवश्चाप्नवानश्च माण्डूकेयस्तथैव ।

मण्डूकश्चैव जाबचलिः वीतिहव्यस्तथैव च ॥ ३,९.१४ ॥

गृत्समदः शौनकश्च इत्याद्या ऋषयः स्मृताः ।

एतेषां श्रवणादेव हरिः प्रीणाति सर्वदा ॥ ३,९.१५ ॥

ब्रुवे द्व्यष्टसहस्रं च शृणु तार्क्ष्य मम स्त्रियः ।

अग्निपुत्रास्तु यद्द्व्यष्टसहस्रञ्च मम स्त्रियः ।

अजानजसमा ह्येता (ते) नात्र कार्या विचारणा ॥ ३,९.१६ ॥

त्वष्टुः पुत्री कशेरूश्च तासां मध्ये गुणाधिका ।

तदनन्तरजान्वक्ष्ये शृणु सम्यक्खगेश्वर ॥ ३,९.१७ ॥

आजानेभ्यस्तु पितरः सप्तभ्योन्ये शतावराः ।

तथाधिका हि पितर इति वेदविदां मतम् ॥ ३,९.१८ ॥

तदनन्तराजान्वक्ष्ये शृणु त्वं द्विजसत्तम ।

अष्टाभ्यो देवगन्धर्वा अष्टोत्तरशतं विना ॥ ३,९.१९ ॥

तेभ्यः शतगुणानन्दा देवप्रेष्यास्तु मुख्यतः ।

स्वमुखेनेव देवैश्च आज्ञाप्याः सर्वदा गणाः ॥ ३,९.२० ॥

आख्याता देवगन्धर्वास्तेभ्यस्ते च शतावराः ।

तेभ्यस्तु क्षितिपा ज्ञेया अवराश्च शतैर्गुणैः ॥ ३,९.२१ ॥

तेभ्यः शतगुणाज्ञेया मानुषेषूत्तमा गणाः ।

एवं प्रासंगिकानुक्त्वा प्रकृतं ह्यनुसराम्यहम् ।

एवं ब्रह्मादयो देवा लक्ष्म्याद्या अपि सर्वशः ॥ ३,९.२२ ॥

स्तुत्वा तूष्णीं स्थिताः सर्वे प्राञ्जलीकृत्य भो द्विज ॥ ३,९.२३ ॥

इति स्तुतश्च देवेशो भगवान् हरिरव्ययः ।

तेषामायतनं दातुं मनसा समचिन्तयत् ॥ ३,९.२४ ॥

इदं पवित्रमारोग्यं पुण्यं पापप्रणाशनम् ।

हरिप्रसादजनकं स्वरूपसुखसाधनम् ॥ ३,९.२५ ॥

इदं तु स्तवनं विप्रा न पठन्तीह मानवाः ।

न शृण्वन्ति च ये नित्यं ते सर्वे चैव मायिनः ॥ ३,९.२६ ॥

नस्मरन्तोन्तरं नित्यं ये भुञ्जन्ति नराधमाः ।

तैर्भुक्ता सततं विष्ठा सदा क्रिमिशतैर्युता ॥ ३,९.२७ ॥

हे पक्षिराज ! इस प्रकार ब्रह्मा आदि देवों तथा लक्ष्मी आदि देवियों ने भगवान् हरि की पृथक्- पृथक् स्तुति की और वे अंजलि बाँधकर मौन हो उनके सामने स्थित हो गये ।

भगवान् ने उन सभी में प्रविष्ट होकर उन्हें अपने शरीर में आश्रय प्रदान किया।

इति श्रीगारुडे महापुराणे तृती० उत्त० ब्रह्मकाण्डे देवकृतविष्णुस्तुतिदेवतातारतम्यनिरूपणं नाम नवमोऽध्यायः॥

जारी-आगे पढ़े............... गरुड महापुराण ब्रह्मकाण्ड अध्याय 10

No comments:

Post a Comment

Please do not enter any spam link in the comment box