श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय १४

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय १४                                   

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय १४ नारायण की पूर्णता का वर्णन तथा पदार्थों के सारासार का निर्णय का वर्णन है।

श्रीगरुड महापुराण ब्रह्मकाण्ड अध्याय १४

श्रीगरुडमहापुराणम् ब्रह्मकाण्डः (मोक्षकाण्डः) चतुर्दशोऽध्यायः

Garud mahapuran Brahmakand chapter 14

श्रीगरुड महापुराण ब्रह्मकाण्ड चौदहवां अध्याय  

गरुड महापुराण ब्रह्मकाण्ड अध्याय १४

गरुड महापुराण ब्रह्मकाण्ड अध्याय १४ का संक्षिप्त हिन्दी अनुवाद

श्रीगरुड उवाच ।

अवतारान्हरे ब्रूहि तथा लक्ष्म्या दिवौकसाम् ।

गुणानामन्तर ब्रूहि शिष्यस्य मम सव्रत ॥ ३,१४.१ ॥

श्रीकृष्ण उवाच ।

यो मूलरूपी भगवाननन्तो ब्रह्मादिभिः पुर्णगुणः स्वतन्त्रः ।

पुरातनः पूर्णतनुर्मदात्मा न तादृशाः संति कदापि वीद्र ॥ ३,१४.२ ॥

पादश्च पूर्णः पादतलं च पूर्णं नखाश्च पूर्णाः कटिकण्ठौ च पूर्णौ ।

ऊरू च पूर्णे उदरं च पूर्णं लब्ध्वापि पूर्णाञ्जगृहे तथाप्युरः ॥ ३,१४.३ ॥

स्कन्धः सुपूर्णाः सकलाश्च बाहवः पूर्णाः केशाः श्मश्रुदन्ताश्च पूर्णाः ।

लोमानि पूर्णानि तथैव रोमकूपाश्च पूर्णास्तु तथैव शिश्रः ॥ ३,१४.४ ॥

अण्डश्च पूर्णो ह्यण्डरोमाणि कक्षाश्चक्षुश्च श्रोत्रे सर्व एते च पूर्णाः ।

किं वर्णये मूलरूपं हरेश्च यावद्वलं पूर्णं समग्रदेहे ॥ ३,१४.५ ॥

तावद्ब्रलं ह्येकरोमादिकेषु संतित्विमे हि यतः स एव पूर्णः ।

स एव तु सर्वस्य कर्ता स एव हर्था स तु सारांशभोक्ता ॥ ३,१४.६ ॥

श्रीकृष्ण ने कहाहे पक्षिराज ! जो मूलस्वरूप पूर्ण गुणसम्पन्न सर्वथा स्वतन्त्र, पुरातन पूर्ण शरीरवाले आनन्दस्वरूप भगवान् अनन्त हैं उनके समान कोई भी नहीं है। उनके चरण आदि सभी अङ्ग अपने में पूर्ण हैं। उनके एक-एक रोम में उतना ही बल है जितना उनका समग्र बल है। इस प्रकार वे सब प्रकार से पूर्ण हैं । अतः वे ही सबके कर्ता हैं, वे ही सबके हर्ता हैं और वे ही इस सृष्टि के सार अंश के भोक्ता भी हैं ।

असारांशं नैव भोक्ता हरिस्तु सारान्वक्ष्ये शृणु पक्षीन्द्र सम्यक् ।

द्राक्षेक्षुसारं नारिकेलस्य सारं चूतस्य सारं पनसस्यापि सारम् ॥ ३,१४.७ ॥

नारङ्गसारं क्रमुकस्यापि सारं खर्जूरसारं कदलीफलस्य ।

नारायणो बीजरूपस्य सारं गृह्णाति नित्यं भक्तवर्यो दयालुः ॥ ३,१४.८ ॥

ताम्बूलसारं खदिरस्य सारं पुष्पस्य सारं चन्दनस्यापि सारम् ।

गोधूमसारं यवानां च सारं माषस्य सारं हरेणोश्च सारम् ॥ ३,१४.९ ॥

शुद्धं तथा व्रीहिनीवारसारं श्यामाकसारं शुद्धधान्यस्य सारम् ॥ ३,१४.१० ॥

निषिद्धान्सर्वशाकस्य सारांस्तथा निपिद्धाल्लांवणस्वापि सारान् ।

गृह्णाति विष्णुः परमादरेण अन्नस्य सारं भक्ष्यभोज्यस्य सारम् ॥ ३,१४.११ ॥

सूपस्य सारं परमान्नस्य सारं दुग्धस्य सारं दधितक्रस्य सारम् ।

घृतस्य सारं रामठस्यापि सारं गृह्णाति विष्णुः सर्षपस्यापि सारम् ॥ ३,१४.१२ ॥

मरीचसारं जीरकस्यापि सारं तथा हविर्घृतपक्वस्य सारम् ।

तैलेषु पक्वस्य च भर्जितस्य गुडस्य सारं नवनीतस्य सारम् ॥ ३,१४.१३ ॥

लवङ्गसारं शर्करायाश्च सारमित्यादिसारान् वासुदेवस्तु भुक्ते ।

लक्ष्मीपतिः सर्वजगन्निवा सस्तस्याज्ञया वासुदेवोपि नित्यम् ॥ ३,१४.१४ ॥

तच्छेषसारानपि चावनीशो महात्मनोंशाञ्छृणु शिष्यवर्य ।

एवं विमूढा वासुदेवस्य भक्ताः किं वक्तव्यं विष्णुभक्ता हि लोके ॥ ३,१४.१५ ॥

कल्याणास्ते सारभोक्तार एव नैषां भवेत्तेन दुः खाभिवृद्धिः ।

भुञ्जन्ति ये वैश्वदेवं विहाय दुष्टांस्तान्वै भुक्तिचिन्त्तांश्च विद्धि ॥ ३,१४.१६ ॥

वक्ष्ये विशेषं वैश्वदेवे खगेन्द्र गोप्यं नो वदान्यत्र विद्वान् ।

सूर्यादीनां ये च दाने च दद्युर्विना वायोरन्तरस्थं हरिं च ॥ ३,१४.१७ ॥

ते वै सदा सारभोक्तार एव ज्ञेयास्त्वतो विष्णुरेको महात्मा ।

सारांशभोक्ता न तु सर्वस्य भोक्ता भुनक्ति सर्वं त्वविरुद्धशक्तिः ॥ ३,१४.१८ ॥

वक्ष्ये ह सारान्पुनरन्यान्खगेन्द्र शृणुष्व गुह्यं परमादरेण ।

द्राक्षादयः सर्व एव त्वसाराः कालादिदुष्टा भावदुष्टाः पदार्थाः ॥ ३,१४.१९ ॥

अतिपक्वानन्तरं तु तथा दिनचतुष्टये ।

असाराः कलुषा ज्ञेयास्तथा जंबूफलं स्मृतम् ॥ ३,१४.२० ॥

मासस्यानन्तरं वीन्द्र त्वसारं पनसं स्मृतम् ।

षण्मासानन्तरं वीन्द्र खर्जूरं तिक्तवत्स्मृतम् ॥ ३,१४.२१ ॥

आर्द्रं पूतं नारिकेलं स्फोटनानन्तरं प्रभो ।

अहोरात्रानन्तरं तु असारं परिकीर्तितम् ॥ ३,१४.२२ ॥

शुष्कभूतं नारिकेलं खजूरं तु यथा तथा ।

पक्षस्यानन्तरं चूतमसारं परिकीर्तितम् ॥ ३,१४.२३ ॥

वर्षस्यानन्तरं वीन्द्र पूगीफलमुदाहृतम् ।

घटिकानन्तरं वीन्द्र तांबूलं परिकीर्तितम् ॥ ३,१४.२४ ॥

यामस्यानन्तरं चान्नं सूपान्नं पायसं तथा ।

भक्ष्यं च क्वथितं वीन्द्र असारं परिकीर्तितम् ॥ ३,१४.२५ ॥

त्रिपक्षानन्तरं वीन्द्र तैलपक्वं तथा स्मृतम् ।

चतुर्यामानन्तरं च त्वसारं घृतपक्वकम् ॥ ३,१४.२६ ॥

त्रियामानन्तरं शाका निः साराः परिकीर्तिताः ।

जंबीरं शृङ्गबेरे धात्री कर्पूरं च चूतकम् ॥ ३,१४.२७ ॥

वत्सरानन्तरं वीन्द्र निः सारं परिकीर्तितम् ।

पर्पटः पक्षमात्रेण निः सारः परिकीर्तितः ॥ ३,१४.२८ ॥

हे पक्षीन्द्र ! वे हरि सारहीन अथवा असार- अंश का भोग नहीं करते, समस्त द्रव्य पदार्थों के सारभाग को ही ग्रहण करते हैं। वे नित्य भक्तों के प्रति दयालु और भक्तों के हितचिन्तक हैं। भक्तों द्वारा निवेदित भक्ष्यभोज्य आदि पदार्थों तथा उपचारों के सारभाग को वे बड़े ही आदर के साथ ग्रहण करते हैं । समय द्वारा दूषित एवं भावदुष्ट पदार्थों को नारायण ग्रहण नहीं करते; द्राक्षा आदि जो फल उन्हें समर्पित किये जाते हैं, वे भी काल आदि के प्रभाव से दोषयुक्त हो जाते हैं इसलिये हे पक्षिश्रेष्ठ! अब आप द्रव्यों के सारासार के विषय में सुनें- जामुन आदि के फल अतिशय पकने के बाद चार दिन में सारहीन हो जाते हैं। एक मास के बाद कटहल असार हो जाता है। छः मास के बाद खजूर तिक्त पदार्थ के समान हो जाता है। पवित्र नारिकेल फोड़ने के बाद एक दिन-रात अनन्तर असार हो जाता है। सूखे नारिकेल और खजूर में यह दोष नहीं आता। हे पक्षिराज ! एक वर्ष के बाद सुपाड़ी, एक घड़ी (२४ मिनट) - के बाद ताम्बूल, तीन घंटे के बाद पके हुए अन्न और सूप आदि असार हो जाते हैं। तीन पक्ष के बाद तेल में पकाया पदार्थ और बारह घंटे के बाद घी में पकाया हुआ पदार्थ असार हो जाता है। नौ घंटे के बाद शाक निःसार हो जाता है। जम्बीरी नीबू, श्रृंगवेर, आँवला, कपूर तथा आम एक वर्ष के बाद निःसार हो जाते हैं। परंतु

तुलसी सर्वदा सारा एकादश्यामपि द्विज ।

आर्द्रा वाप्यथवा शुष्का सार्द्रा सारवती स्मृता ॥ ३,१४.२९ ॥

हे द्विज ! तुलसी सदा सारयुत ही रहती है, एकादशी के दिन गीली हो या सूखी हो अथवा जल के साथ हो वह सदा सारवान् 'बनी रहती है।

एकादश्यां तु तुलसी सारा ग्राह्या मनीषिभिः ।

त्वचा नासेंद्रियेणापि न तु जिह्वेन्द्रियेण च ॥ ३,१४.३० ॥

एकादश्यां हरेरन्नं निः सारं परिकीर्तितम् ।

एकादश्यां हरेस्तीर्थं मनुष्याणां खगेश्वर ॥ ३,१४.३१ ॥

एकवारे च सारं स्याद्द्विवारे च ततोधिकम् ।

एकादश्यां महाभाग तीर्थं गन्धादिमिश्रितम् ॥ ३,१४.३२ ॥

असारमिति संप्रोक्तं तथा स्वादूदमिश्रितम् ।

एकादश्यां हरेः सारं क्षीरं सर्पिर्मधूदकम् ॥ ३,१४.३३ ॥

निः सारं मनुजेन्द्राणामिति वेदविदां मतम् ।

आषाढमासे गरुड शाको निः सार उच्यते ॥ ३,१४.३४ ॥

मासि भाद्रपदे वीन्द्र ह्यसारं दधि चोच्यते ।

क्षीरं तु ह्याश्विने मासे निः सारं परिकीर्तितम् ॥ ३,१४.३५ ॥

ऊर्ध्वपुण्ड्रगदाहीना नार्यसारेति गीयते ।

हरिभक्तिविहीना ये ह्यसुराः परिकीर्तिताः ॥ ३,१४.३६ ॥

सारयुता तुलसी को ग्रहण करना चाहिये। एकादशी के दिन अन्न निःसार हो जाता है। हे खगेश्वर ! एकादशी के दिन मनुष्यों के लिये हरि का तीर्थ (चरणामृत) सार होता है । हे गरुड ! आषाढ़ , मास में शाक, भाद्रपद मास में दही, आश्विन मास में दूध निःस्सार हो जाता है, इसी प्रकार

हरिनामविहीनं तु मुखं निः सारमुच्यते ।

हरिनैवेद्यहीनस्तु पाको निः सार उच्यते ॥ ३,१४.३७ ॥

हरि के नामोच्चार से विहीन मुख और हरि को नैवेद्य के रूप में अर्पित किये बिना बना हुआ समस्त भोजन निःसार हो जाता है।

त्रिदिनैश्चातसीपुष्पं निः सारं परिकीर्तितम् ।

प्रहरं मल्लिका सारं जाती तु प्रहरार्धकम् ॥ ३,१४.३८ ॥

त्रियामं शतपत्रं स्यात्करवीरमहर्निशम् ।

घटिकावधि सारं स्यात्पारिजातं खगेश्वर ॥ ३,१४.३९ ॥

त्रिवर्षं केसरं फल्ग सारमित्युच्यते बुधैः ।

कस्तूरी दशवर्षं तु कर्पूरं वर्षमात्रकम् ॥ ३,१४.४० ॥

तीन दिन में अलसी का पुष्प, एक प्रहर में मल्लिका, आधे पहर के बाद चमेली सारहीन हो जाती है। तीन वर्षतक केसर, दस वर्षतक कस्तूरी तथा एक वर्षतक कपूर सारवान् कहा गया है, परंतु

ससारमिति संप्रोक्तं चन्दनं सर्वदा स्मृतम् ।

चन्दन को सदा सारवान् ही कहा गया है।

शुद्धन्निः सारभूतांश्च वक्ष्ये शृणु खगेश्वर ॥ ३,१४.४१ ॥

तुषा मेध्या आरनालं पुण्यकं भिः सटा तथा ।

उपोद्व्रजी अलाबूश्च बृहत्कोशातकी तथा ॥ ३,१४.४२ ॥

वृन्ताकं चुक्रशाकश्च बिल्वमौदुंवरं तथा ।

पलाञ्जुर्लशुनं वृन्तं कलञ्जं च तथा द्विजा ॥ ३,१४.४३ ॥

एतत्सर्वत्र काले च निः सारमिति कीर्तितम् ।

एकादश्यां वैश्वदेवं श्राद्धं तर्पणमेव च ॥ ३,१४.४४ ॥

मन्त्रेण प्रेतदहनमसारं परिकीर्तितम् ।

हविर्नारायणो देवो एतांश्च ह्यशुभान्र सान् ॥ ३,१४.४५ ॥

न गृह्णाति न गृह्णाति न गृह्णाति हरिः स्वयम् ।

तथापि सर्वं जानाति जीवानां पापकर्मणाम् ॥ ३,१४.४६ ॥

आस्वादनं कारयति स्वयं नास्वादते हरिः ।

असारभोजनं चैव जीवानां कर्मजं फलम् ॥ ३,१४.४७ ॥

अमुख्यभोजिनो जीवाः कुन्त्याद्या मुख्यभोजिनः ।

शुभानि च पिबेद्विष्णुरशुभं नो पिबेद्विभुः ॥ ३,१४.४८ ॥

को वदेत्तस्य चेष्टां तु पूर्णानन्दो हरिः स्वयम् ।

न तेन सदृशः कोपि देशे काले च विद्यते ।

तस्यावतारान्वक्ष्यहं शृणु पक्षीन्द्रसत्तम ॥ ३,१४.४९ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे वैश्वदेवार्थकसारासारवस्तुविवेको नाम चतुर्दशोध्यायः॥

जारी-आगे पढ़े............... गरुड महापुराण ब्रह्मकाण्ड अध्याय 15

No comments:

Post a Comment

Please do not enter any spam link in the comment box